Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust
Catalog link: https://jainqq.org/explore/002741/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ जगदगुरुकाव्यम् । अवम् गुरुगुणरत्नाकर काव्यम्। શ્રી જીનશાસન આરાધના ટ્રસ્ટ મુંબઈ Page #2 -------------------------------------------------------------------------- ________________ ॥ नमो नम: श्री गुरुप्रेमसूरये ॥ श्रीपद्मसागरगणिविरचितम् । जगद्गुरुकाव्यम् शास्त्रविशारदजैनाचार्यश्रीविजयधर्मसूरि पादाम्भोजच रीकायमाणाभ्यां पं-हरगोविन्ददास-बेचरदासाभ्यां संशोधितम् । प्रकाशक श्री जिनशासन आराधना ट्रस्ट दुकान नं.५, बद्रिकेश्वर सोसायटी, ८२, नेताजी सुभाष मार्ग, 'ई' रोड, मरीन ड्राईव, मुंबई - ४०० ००२ - वि. सं. २०५६ - वी. सं. २५२६ मूल्य रु. १५/ Page #3 -------------------------------------------------------------------------- ________________ પ્રાતિ સ્થાન ૦ શ્રી જિનશાસન આરાધના ટ્રસ્ટ શોપ નં. ૫, બદ્રિકેશ્વર સોસાયટી, મરીન ડ્રાઇવ, “ઇ' રોડ, નેતાજી સુભાષ માર્ગ, મુંબઇ-૪૦૦ ૦૦૨. ૦ શ્રી જિન શાસન આરાધના ટ્રસ્ટ C/o. ચંદ્રકાંત એસ. સંઘવી, બી/૬, અશોકા કોમ્પલેક્ષ, રેલ્વે ગરનાળા પાસે, પાટણ (ઉ. ગુજ.), પીન-૩૮૪ ૨૬૫. • મૂળીબહેન અંબાલાલ રતનચંદ જેન ધર્મશાળા, સ્ટેશન રોડ, વીરમગામ, (ગુજરાત). બંસીલાલ અંબાલાલ શાહ જેન યાત્રિક ભુવન માણેક ચોક, ખંભાત (ગુજરાત), પીન-૩૮૮ ૬૨૦ લ કલાધર સંતકુપા, બીજે માળે, હસકરવાડા, છેડા રોડ, જોશી હાઇસ્કુલ પાસે, ડૅબીવલી (પૂર્વ), પીન-૪૨૧ ૨૦૧. જિ. થાણા (મહારાષ્ટ્ર) Page #4 -------------------------------------------------------------------------- ________________ ---- -- ----- - - ---- ---------- -- - --- - ---- - ----- - - --- ---- - -- પ્રકાશકીય "જગદ્ગુરુ કાવ્યમ્" નામના આ નાનકડા ખંડકાવ્યની રચના પૂ. પં. શ્રી પદ્મસાગરગણિવર્યે સં ૧૯૪૬ના વર્ષે કરેલી છે. રચયિતા પૂજયપાદ્ જગદ્ગુરુ શ્રી હીરસૂરિશ્વરજી મહારાજના ગુરુભાઈ પૂ. મહોપાધ્યાય ધર્મસાગર ગણિના શિષ્ય પૂ. પંડિત શ્રી વિમલસાગરગણિના શિષ્ય પૂ. પંડિત શ્રી પદ્મસાગર ગણિ છે. જગદ્ગુરુની હયાતીમાં જ આ કાવ્યની રચના થયેલી છે. તેથી આમાં પ્રાયઃ સ્વર્ગવાસ સુધીની હકીક્તો તેમજ સં. ૧૯૪૬ પછીની હકીક્તોનો સમાવેશ થતો નથી. અકબર જેવા યવન રાજાને પ્રતિબોધિત કરીને સમસ્ત હિંદુસ્તાનમાં છ મહિના અમારિ પ્રવર્તનને પ્રવર્તાવનાર જગન્નુર હીરસૂરિ મહારાજા ના નામથી કોણ અજ્ઞાત હશે ? આ નાનકડા કાવ્યમાં પણ જગદ્ગુરુ અંગે તથા અકબર અંગે ઘણી જ સુંદર હકીક્તોનો સમાવેશ છે. પ્રસ્તુત કાવ્યને પૂ. જૈનાચાર્યશ્રી ધર્મસૂરીશ્વરજી મ.સા.ના સેવકો એવા પંડિત હરગોવિંદદાસ તથા બેચરદાસે સંશોધન કરી ઘણા વર્ષો પૂર્વે શ્રી યશોવિજય જૈન ગ્રંથમાળાના ચૌદમા મણકા તરીકે પ્રસિદ્ધ કરેલ છે. પુનઃપ્રકાશન પ્રસંગે તેઓ પ્રત્યે કૃતજ્ઞતાનો ભાવ પ્રદર્શિત કરીએ છીએ. પ્રસ્તુત ગ્રંથના સ્વાધ્યાયથી સૌ કોઈમાં જગદ્ગુરુ પ્રત્યે બહુમાનભાવ વિશેષ પ્રગટે તેવા આશયથી તથા જીર્ણ થઈ ગયેલ ગ્રંથની રક્ષા માટે પુનઃ પ્રકાશિત કરીએ છીએ. આવા તોદ્ધારના કારણોમાં ખૂબ ખૂબ આગળ વધાય તેવી શ્રુતાધિષ્ઠાયિકા સરસ્વતી દેવીને પુનઃ પુનઃ પ્રાર્થના. લી. જિનશાસન આરાધના ટ્રસ્ટ ટ્રસ્ટીઓ : (૧) ચંદ્રકુમાર બાબુભાઈ જરીવાલા (૨) લલીતભાઈ રતનચંદ કોઠારી (૩) નવીનચંદ્ર ભગવાનદાસ શાહ (૪) પુંડરીકભાઈ અંબાલાલ શાહ Page #5 -------------------------------------------------------------------------- ________________ ભાવભરી અનુમોદના શ્રી પદ્મસાગરગણિ વિરચિત પ્રસ્તુત "જગદ્ગુર કાવ્ય” ના પ્રકાશનનો લાભ ૫. પૂ. આચાર્યદેવ શ્રીમદ્ વિજય ગુણરત્નસૂરિ મ.સા.ના અંતેવાસી પૂ. મુનિશ્રી જિને શરત્ન વિજય મ. સા. તથા પૂ. મુનિ શ્રી ધીરે શરત્ન વિજય મ.સા.ના ચાતુર્માસની સ્મૃતિ રૂપે તેઓના ઉપદેશથી શ્રી મેરુ ઉદ્યાન જૈન ઉપાશ્રય, શાસ્ત્રી નગર, ભાવનગર તરફથી જ્ઞાનનિધિમાંથી લેવામાં આવેલ છે. જ્ઞાનનિધિના આ સદુપયોગની ભૂરિ ભૂરિ અનુમોદના કરીએ છીએ. શ્રી જિનશાસન આરાધના ટ્રસ્ટ Page #6 -------------------------------------------------------------------------- ________________ 5 SSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSS || નમો નમઃ શ્રી ગુરૂપ્રેમસૂરયે ! ૪ દિવ્યકૃપા છે સિદ્ધાંત મહોદધિ સ્વ. આચાર્ય દેવ શ્રીમદ્ વિજય પ્રેમસૂરીશ્વરજી મહારાજા છે શુભાશીષ છે વર્ધમાન તપોનિધિ ગચ્છાધિપતિ સ્વ. આચાર્યદેવ શ્રીમદ્ વિજય ભુવનભાનુસૂરીશ્વરજી મહારાજા જ પુણ્યપ્રભાવ છે પરમ પૂજ્ય સમતાસાગર સ્વ. પંન્યાસજી શ્રી પદ્મવિજયજી ગણિવર્યશ્રી હાઇss 5555555555555555555555555555 sssssssssssssssssssssssssssssssssssssssssb * પ્રેરણા-માર્ગદર્શન આ પ. પૂ. વેરાગ્યદેશનાદશ આચાર્યદેવ શ્રીમદ્ વિજય હેમચન્દ્રસૂરીશ્વરજી મહારાજ હરિ પ્રકાશક રિ શ્રી જિનશાસન આરાધના ટ્રસ્ટ દુકાન નં. ૫, બદ્રિકેશ્વર સોસાયટી, ૮૨, નેતાજી સુભાષ રોડ, મરીન ડ્રાઇવ, ‘ઇ' રોડ, મુંબઈ-૪૦૦ ૦૦૨. Page #7 -------------------------------------------------------------------------- ________________ SSSSSSSSSSSSSSSSSSSSSSSSSSSSSSS 'શ્રુતસમુદ્ધારક બનતા પુણ્યાત્માઓ 'તથા જૈન સંઘો હિsssssssssssssssssssssssssessorse ભારાબાઈ નાનજી ગડા, મુંબઇ (પ. પૂ. ગચ્છાધિપતિ આચાર્યદેવ શ્રીમદ્વિજય ભુવનભાનુસૂરિ મ.સા. ના ઉપદેશથી). શેઠ આણાંદજી કલ્યાણજી, અમદાવાદ. શ્રી શાંતિનગર શ્વેતાંબર મૂર્તિપૂજક જૈન સંઘ, અમદાવાદ. (૫. પૂ. તપસમ્રાટ આચાર્યદેવ શ્રીમદ્વિજય હિમાંશુસૂરિ મ.સા. ની પ્રેરણાથી) શ્રી શ્રીપાળનગર જૈન ઉપાશ્રય ટ્રસ્ટ, વાલકેશ્વર, મુંબઈ. (પ.પૂ. ગચ્છાધિપતિ આચાર્યદેવ શ્રીમદ્વિજય રામચંદ્રસૂરિ મ.સા.ની છે દિવ્યકુપા તથા પૂ. આચાર્યદેવ શ્રીમદ્વિજય મિત્રાનંદસૂરિ મ.સા.ની છે પ્રેરાથી). શ્રી લાવય સોસાયટી જે. મૂ. જૈન સંઘ, અમદાવાદ (પ.પૂ પન્યાસજી શ્રી કુલચંદ્રવિજયજી ગણિવર્યની પ્રેરણાથી) નયનબાળા બાબુભાઇ સી જરીવાલા, હ. ચંદ્રકુમારભાઇ, મનીષભાઇ, કલ્પનેષભાઇ. (૫.પૂ. મુનિરાજશ્રી કલ્યાણ બોધિ વિ.મ.સા. ની પ્રેરણાથી) કેશરબેન રતનચંદ કોઠારી, હ. લલિતભાઈ. (૫.પૂ. ગચ્છાધિપતિ આચાર્યદેવ શ્રીમદ્વિજય જયઘોષસૂરીશ્વરજી મ.સા.ની પ્રેરણાથી) શ્રી શ્વેતાંબર મૂ. ત. જેન પોષધશાળા ટ્રસ્ટ, દાદર, મુંબઈ. શ્રી મુલુંડ છે. મૂ. ત. જેન સંઘ, મુલુંડ, મુંબઇ. (પૂજ્યપાદ આચાર્યદેવશ્રી હેમચંદ્રસૂરિ મ.સા. ની પ્રેરણાથી) શ્રી સાંતાક્રુઝ ચે. મૂ. ત. જેન સંઘ, સાંતાક્રુઝ, મુંબઇ. (પૂજ્યપાદ આચાર્યદેવ શ્રી હેમચંદ્રસૂરિ મ.સા. ની પ્રેરથી) શ્રી દેવકર મૂળજીભાઇ જેન દેરાસર પેઢી, મલાડ (વેસ્ટ), મુંબઇ. (પ.પૂ. મુનિરાજશ્રી સંયમબોધિ વિ. મ.સા. ની પ્રેરણાથી) ઐssssssssssssssssssssssssssssssssssss මහමළගම මහමගහලම මමමමහමක් Page #8 -------------------------------------------------------------------------- ________________ હિossessoms 555555555 SSSSSSSSSSSSSSSSSSSSSSSSSSSSSSS છે ૧૨ સંઘવી અંબાલાલ રતનચંદ જૈન ધાર્મિક ટ્રસ્ટ, ખંભાત. (પૂ.આ. શ્રી વસંતપ્રભાશ્રીજી મ. તથા પૂ. સા. શ્રી સ્વયંપ્રભાશ્રીજી મ. તથા પૂ. આ. શ્રી દિવ્યયશાશ્રીજી મ.ની પ્રેરણાથી મુળીબેનની આરાધનાની અનુમોદનાર્થે) બાબુ અમીચંદ પનાલાલ આદીશ્વર જેન ટેમ્પલ ચેરિટેબલ ટ્રસ્ટ, વાલકેશ્વર, મુંબઇ. (પૂ. મુનિરાજશ્રી અક્ષયબોધિ વિ મ તથા પૂ. મુનિરાજશ્રી મહાબોધિ વિ. મ. તથા પૂ. મુનિરાજશ્રી હિરાયબોધિ વિ. મ. ની પ્રેરણાથી) ૧૪ શ્રી શ્રેયસ્કર અંઘેરી ગુજરાતી જૈન સંઘ, મુંબઈ. (પૂ. મુનિશ્રી હેમદર્શન વિ. મ. તથા પૂ. મુનિશ્રી રમ્યઘોષ વિ. મ ની પ્રેરણાથી). શ્રી જૈન છે. મૂ. સંઘ, મંગળ પારેખનો ખાંચો, શાહપુર, અમદાવાદ. (પ. પૂ. આચાર્યદેવ શ્રી રુચકચંદ્ર સૂરિ મ. સા. ની પ્રેરણાથી) શ્રી પાર્શ્વનાથ છે. મૂ. જેન સંઘ, સંઘાણી એસ્ટેટ, ઘાટકોપર (વેસ્ટ), મુંબઈ. (પૂ. મુનિશ્રી કલ્યાણાબોધિ વિ. મ. ની પ્રેરણાથી) ૧૭ શ્રી નવજીવન સોસાયટી જેન સંઘ, બોમ્બે સેન્ટ્રલ, મુંબઇ. (પૂ. મુનિશ્રી અક્ષયબોધિ વિ. મ. ની પ્રેરણાથી) શ્રી કલ્યાણજી સોભાગચંદ જૈન પેઢી, પડવાડા-રાજસ્થાન. (સિદ્ધાંતમહોદધિ સ્વ. પૂ. આ. શ્રીમદ્ વિજય પ્રેમસૂરીશ્વરજી મ.સા. ના સંયમની અનુમોદનાર્થે) શ્રી ઘાટકોપર જેન છે. મૂ. ત. સંઘ, ઘાટકોપર (વેસ્ટ), મુંબઈ. (વૈરાગ્યદેશનાદ પૂ. આ. શ્રી હેમચંદ્રસૂરિ મ.સા. ની પ્રેરણાથી) શ્રી આંબાવાડી થે. મૂ. ત. સંઘ, અમદાવાદ. (પૂ. મુનિ શ્રી કલ્યાણાબોધિવિજયજી મ.સા. ની પ્રેરણાથી) શ્રી જેન . મૂસંઘ, વાસણા, અમદાવાદ. (પૂ. આ. શ્રી નરરત્નસૂરિ મસા. ના સંયમજીવનની અનુમોદનાર્થે પૂ. તપસ્વીરત્ન આ. શ્રી હિમાંશુસૂરીશ્વરજી મ.સા. ની પ્રેરણાથી) ssssssssssssssssssssssssssssssssssssssesses Page #9 -------------------------------------------------------------------------- ________________ ૨૪ MODALID505152525 2525252525252525 - ૨૨ શ્રી પ્રેમવર્ધક આરાધક સમિતિ, ધરણિાધર દેરાસર, પાલડી, છે અમદાવાદ, (પૂ. ગરિવર્ય શ્રી અક્ષયબોધિ વિજયજી મ.ની પ્રેરણાથી) ૨૩. શ્રી મહાવીર જૈન . મૂ. સંઘ, પાલડી, અમદાવાદ. શેઠ કેશવલાલ મૂળચંદ જૈન ઉપાશ્રય. (પ. પૂ. આ. શ્રી રાજેન્દ્રસૂરિ મ.સા. ની પ્રેરણાથી) શ્રી માટુંગા જૈન છે. મૂ. ત. સંઘ એન્ડ ચેરીટીઝ, માટુંગા, મુંબઇ ૨૫ શ્રી જીવીત મહાવીર સ્વામી જૈન સંઘ, નાદિયા (રાજસ્થાન). (પૂ. ગરિ શ્રી અક્ષયબોધિ વિ. મ. સા. તથા મુનિશ્રી મહાબોધિવિજયજી મ.સા. ની પ્રેરણાથી) શ્રી વિશા ઓશવાળ તપગચ્છ જૈન સંઘ, ખંભાત. (વૈરાગ્યદેશનાદલ પૂ. આ. શ્રી હેમચંદ્રસૂરિ મ.સા. ની પ્રેરણાથી) શ્રી વિમલ સોસાયટી આરાધક જૈન સંઘ, બારાગગા, વાલકેશ્વર., મુંબઇ. હું (પ. પૂ. વૈરાગ્યદેશનાદલ આચાર્ય વિજય હેમચંદ્રસૂરિશ્વરજી મ.સા. ની પ્રેરણાથી) શ્રી પાલિતાણા ચાર્તુમાસ આરાધના સમિતિ (પૂ. આ. હેમચંદ્રસૂરિ મ. ના સં. ૨૦૧૩ના ચાતુર્માસ પ્રસંગે) શ્રી સીમંધર જિન આરાધક ટ્રસ્ટ, એમરલ્ડ એપાર્ટ, અંધેરી (ઈ). ? (પૂ. મુનિશ્રી નેત્રાનંદ વિજયજી મ. સા. ની પ્રેરણાથી) ૩૦ શ્રી ધર્મનાથ પોપટલાલ હેમચંદ જેન જે. મૂ. સંઘ, જૈનનગર, અમદાવાદ, (પ. પૂ. મુનિશ્રી સંયમબોધિવિજયજી મ.સા. ની પ્રેરણાથી) શ્રી કૃષ્ણનગર જૈન શ્વેતાંબર મૂ સંઘ, સૈજપુર, અમદાવાદ, (પ.પૂ. આચાર્યવિજય હેમચંદ્રસૂરીશ્વરજી મ.સા.ના કુષ્ઠાનગર મળે સંવત ૨૦૫૨ના ચાતુર્માસ નિમિત્તે પ.પૂ. મુનિરાજશ્રી કલ્યાણબોધિ વિજય મ.સા.ની પ્રેરણાથી). ૌ5555555555555555555555555555555555 ૩ ૧ Sજઈઝ5%9055555555555 Page #10 -------------------------------------------------------------------------- ________________ 35 40 40 35 40 40 45 50 550 50 50 50 30 40 40 40 40 40 40 40 40 GIGIO ૩૨ ૩૩ ૩૪ ૩૫ ૩૬ ૩૭ ૩૮ ૩૯ ちゃちゃちゃ શ્રી બાબુભાઇ સી. જરીવાળા ટ્રસ્ટ, નિઝામપુરા, વડોદરા. (પ. પૂ. વેરાગ્યદેશનાદત આચાર્ય વિજય હેમચંદ્રસૂરિશ્વરજી મ.સા. ની પ્રેરણાથી) શ્રી ગોડી પાર્શ્વનાથ ટેમ્પલ ટ્રસ્ટ, પૂના. (પ્રે૨ક : પૂ. ગચ્છાધિપતિ આચાર્યદેવ શ્રીમદ્વિજય જયઘોષસૂરીશ્વરજી મ.સા. તથા પૂ. મુનિરાજશ્રી મહાબોધિવિજયજી મ.સા.) શ્રી શંખેશ્વર પાર્શ્વનાથ જૈન શ્વે. મંદિર ટ્રસ્ટ-ભવાની પેઠ, પૂના. (પ્રેરક : મુનિશ્રી અનંતબોધિવિજયજી મ.સા.) શ્રી કન્યાશાળા જૈન ઉપાશ્રય-ખંભાત (પૂ. પ્રવર્તીની સાધ્વી શ્રી રંજનશ્રીજી મ.સા. તથા પ્રવર્તીની સાધ્વીશ્રી ઇન્દ્રશ્રીજી મ.સા. ના સંયમ જીવનની અનુમોદના અર્થે પૂ. સાધ્વીશ્રી વિનયપ્રભાશ્રીજી મ.સા. તથા પૂ. સાધ્વી શ્રી વસંતપ્રભાશ્રીજી મ.સા.) શ્રી જવાહરનગર જેન છે. મૂ સંઘ-ગોરેગામ-મુંબઇ (પૂ. પ્રશાંત મૂર્તિ આચાર્યદેવ શ્રી રાજેન્દ્રસૂરીશ્વરજી મ.સા. ની પ્રેરણાથી) શ્રી શ્વેતામ્બર મૂર્તિપૂજક તપાગચ્છ દાદર જૈન પૌષધ શાળા ટ્રસ્ટ (પૂ. મુનિશ્રી અપરાજિતવિજયજી મ.સા. ની પ્રેરણાથી) શ્રી માટુંગા જૈન શ્વે. મૂ. તપાગચ્છ સંઘ એન્ડ ચેરિટીઝ-માટુંગા, મુંબઇ (પૂ. પન્યાસપ્રવર શ્રી જયસુંદરવિજયજી ગશિવર્યની, પ્રેરણાથી) શ્રી શંખેશ્વર પાર્શ્વનાથ શ્વે. મૂ. જૈન સંઘ ૬૦ ફૂટ રોડ, ઘાટકોપર (ઇ) (પૂ. પં. શ્રી વરબોધિવિજયજી ગણિવર્યની પ્રેરણાથી) ********** ૯ FEJES ES ES ES 30 E ED ED ES ID 0 40 40 40 40 40 40 40 40 40 40 40 40 VOL Page #11 -------------------------------------------------------------------------- ________________ 959555555555555555 , 'મૃતોદ્ધારક બનતા પુણ્યાત્માઓ તથા જૈન સંઘો. ૧ શ્રી લક્ષ્મીવર્ધક જૈન સંઘ, પાલડી, અમદાવાદ. (પ. પૂ. મુનિરાજશ્રી નિપુણચંદ્ર વિજય મ.સા. ની પ્રેરણાથી) શ્રી નડીયાદ શ્વેતાંબર મૂર્તિપૂજક જૈન સંઘ, નડીયાદ. (પ. પૂ. મુનિશ્રી વરબોધિવિજયજી મ.સા. ની પ્રેરણાથી). શ્રી સાયન શ્વેતાંબર મૂર્તિપૂજક જૈન સંઘ, સાયન, મુંબઈ. શ્રી પાર્શ્વનાથ શ્વેતાંબર મૂર્તિપૂજક જૈન સંઘ. સંઘાશી એસ્ટેટ, ઘાટકોપર (વેસ્ટ), મુંબઇ. ર ફિ ફિ હિટ ક ર ઈ જ હિossessomsgssessme 'મૃતભક્ત બનતા પુણ્યાત્માઓ તથા જૈન સંઘો. શ્રી બાબુભાઇ સી. જરીવાલા ટ્રસ્ટ, નિઝામપુરા, વડોદરા. ૨ શ્રી બાપુનગર શ્વેતાંબર મૂર્તિપૂજક જૈન સંઘ, અમદાવાદ. (પૂ. ગરિવર્યશ્રી અક્ષયબોધિવિજયજી મ.સા. તથા મુનિરાજશ્રી મહાબોધિવિજયજી મ.સા. ની પ્રેરણાથી) શ્રી સુમતિનાથ શ્વેતાંબર મૂર્તિપૂજક-જૈન સંઘ, મેમનગર, અમદાવાદ, (પૂ. મુનિરાજશ્રી ધર્મરક્ષિત વિ.મ. તથા પૂ. મુનિરાજશ્રી હેમદર્શન વિ.મ.ની પ્રેરણાથી). સ્વ. શ્રી સુંદરલાલ દલપતભાઇ ઝવેરી. હા. જાસુદબેન, પુનમચંદભાઇ, જસવંતભાઇ વગેરે. શ્રી મુનિસુવ્રતસ્વામી જૈન શ્વેતાંબર મૂર્તિપૂજક મંદિર ટ્રસ્ટ, કોલ્હાપુરા ૬ શ્રી અરવિંદકુમાર કેશવલાલ ઝવેરી જેન રિલિજીયસ ટ્રસ્ટ, ખંભાત. sssssssssssssssssssssssssssssssssssssss ලංගමටම ගමමහමගමමහමක් ૧૦ Page #12 -------------------------------------------------------------------------- ________________ ૧) ૨) ૩) ૪) ૫) ૬) ૭) ૮) ૯) શ્રી જિનશાસન આરાધના ટ્રસ્ટ-મુંબઇ દ્વારા પ્રકાશિત થયેલા ગ્રંથોની સૂચિ જીવવિચાર પ્રક૨ણ સટીક દંડક પ્રકરણ સટીક કાર્યસ્થિતિ સ્તોત્રાભિધાન સટીક. ન્યાયસંગ્રહ સટીક. ધર્મસંગ્રહ સટીક ભાગ-૧. ધર્મસંગ્રહ સટીક ભાગ-૨. ધર્મસંગ્રહ સટીક ભાગ-૩. જીવસમાસ ટીકાનુવાદ. જંબુદ્ધીપ સંગ્રહણી સટીક. સ્યાદ્વાદમંજરી સાનુવાદ. સંક્ષેપ સમરાદિત્ય કેવળી ચરિત્ર. ૧૦) બૃહત્સેત્રસમાસ સટીક. ૧૧) બૃહત્ સંગ્રહણી સટીક. ૧૨) બૃહત્ સંગ્રહણી સટીક. ૧૩) ચેઇયવંદશ મહાભાસ. ૧૪) નયોપદેશ સટીક. ૧૫) પુષ્પમાળા (મૂળ અનુવાદ). ૧૬) મહાવીરચરિયું. ૧૭) મલ્લિનાથ ચરિત્ર. ૧૮) વાસુપૂજ્ય ચરિત્ર. ૧૯)શાંતસુધારસ સટીક. ૨૦) શ્રાદ્ધગુણ વિવરણ. ૨૧) તત્ત્વજ્ઞાન તરંગિણી. ૨૨) ત્રિષષ્ઠિશલાકા પુરુષ ચરિત્ર પર્વ ૩/૪. ૨૩) ત્રિષષ્ઠિશલાકા પુરુષ ચરિત્ર પર્વ ૫૬. અવસૂરી પ્રવ્રજ્યા વિધાન કુલક સટીક. ચૈત્યવંદન ભાષ્ય (સંઘાચાર ભાષ્ય સટીક). ૨૯) વર્ધમાન દેશના પદ્ય (ભા. ૧, છાયા સાથે). ૩૦) વર્ધમાન દેશના પદ્ય (ભા. ૨ છાયા સાથે). ૨૭) ૨૮) ૩૬) અભિધાન વ્યુત્પત્તિ પ્રક્રિયા કોશ ભા. ૨. ચિંતામણિ ટીકાનું અકારાદિ ક્રમે સંકલન. ૩૭) પ્રશ્નોત્તર રત્નાકર (સેન પ્રશ્ન). ૩૮) સંબોધસપ્તતિ સટીક. ૩૯) પંચવસ્તુ સટીક. ૪૦) શ્રી જંબુસ્વામી ચરિત્ર. ૪૧) શ્રી સમ્યક્ત્વ સપ્તતિ સટીક, ૪૨) ગુરુ ગુણ ખત્રિંશત્યત્રિંશિકા સટીક. ૪૩) સ્તોત્ર રત્નાકર. ૪૪) ઉપદેશ સપ્તતિ. ૪૫) ઉપદેશ રત્નાકર ૨૪) અષ્ટસહસ્રી તાત્પર્ય વિવરણ. ૨૫) મુક્તિપ્રબોધ. ૪૬) ૨૬) વિશેષણવતી વંદન પ્રતિક્રમણ ૪૭) શ્રી વિમલનાથ ચરિત્ર. સુબોધા સમાચારિ ૩૧) વ્યવહારશુદ્ધિપ્રકાશ. ૩૨) અનેકાન્ત વ્યવસ્થા પ્રકરણ. ૩૩) પયરણ સંદોહ, ૩૪) ઉત્પાદાદિસિદ્ધિ પ્રકરણ સટીક, ૩૫) અભિધાન વ્યુત્પત્તિ પ્રક્રિયા કોશ ભાગ-૧ ચિંતામશિ ટીકાનું અકારાદિ ક્રમે સંકલન. ૧૧ Page #13 -------------------------------------------------------------------------- ________________ ૪૮) શાંતિનાથ ચરિત્ર ગ્રંથ ૭૯) સમતાશતક(સાનુવાદ) ૪૯) નવપદપ્રકરણ સટીક ભા. ૧. ૮૦) ઉપદેશમાળા-પુષ્પમાળા ૫૦) નવપદ પ્રકરણ સટીક ભા. ૨ ૮૧) પૃવીચંદ્રચરિત્ર (૫૧) નવપદ પ્રકરણ વધુ વૃત્તિ. ૮૨) ઉપદેશમાળા ૫૨) શ્રાદ્ધ પ્રકરણ વૃત્તિ. ૮૩) પાઇપ લચ્છી નામમાલા ૫૩) શ્રી પાર્શ્વનાથ ચરિત્ર. ૮૪) દોઢસો સવાસો ગાથાના સ્તવનો ૫૪) વિજય પ્રશસ્તિ ભાણ (વિજય ૮૫) દ્વિવર્ણ રત્નમાલા સેનસૂરિ ચરિત્ર). ૮૬) શાલિભદ્રચરિત્ર ૫૫) કુમારપાળ મહાકાવ્ય સટીક (પ્રાકૃત ૮૭) અનંતનાથચરિત્ર પૂજાક દ્વયાશ્રય). ૮૮) કર્મગ્રંથ અવધૂરી ૫૬) ધર્મરન પ્રકરણ સટીક ભા. ૧. ૮૯). ઉપમિતિ ભવ પ્રપંચ કથા ભાગ ૧ | ૫૭) ધર્મરત્ન પ્રકરણ સટીક ભા. ૨. ૯૦) ધબિન્દુ સટીક ૫૮) ઉપદેશ પદ ભા. ૧. ૯) પ્રશમરતિ સટીક ૫૯) ઉપદેશ પદ ભા. ૨. ૯૨) માર્ગશાકારવિવરણ ૬૦) શ્રાદિનકૃત્ય ભા. ૧. ૯૩) કર્મસિટિ ૬૧) શ્રાદ્ધદિનકૃત્ય ભા. ૨. ૯૪) જંબુસ્વામી ચરિત્ર અનુવાદ ૬૨) પાર્શ્વનાથ ચરિત્ર ૯૫) ચૈત્યવંદન ભાણ સાનુવાદ ૬૩) વિચાર રત્નાકર ૯૬) ગુણવર્મા ચરિત્ર સાનુવાદ ૬૪) ઉપદેશ સપ્તતિકા ૯૭) સવાસો દોઢસો ગાથાના સ્તવનો ૬૫) દેવેન્દ્ર નરકેન્દ્ર પ્રકરણ ૯૮) દ્વાત્રિશતાત્રિશિકા ૬૬) પુષ્પ પ્રકરણમાળા ૯૯) કથાકોષ ૬૭) ગુર્નાવલી ૧૦૦) જેન તીર્થ દર્શન ૬૮) પુષ્પ પ્રકરણ ૧૦૧) જૈન કથા સંગ્રહ ભા. ૧. ૬૯) નેમિનાથ મહાકાવ્ય ૧૦૨) જૈન કથા સંગ્રહ ભા. ૨. ૭૦) પાંડવ ચરિત્ર ભા. ૧. ૧૦૩) જૈન કથા સંગ્રહ ભા. ૩. ૭૧) પાંડવ ચરિત્ર ભા. ૨. ૧૦૪) રસેહર નિવકહા. ૭૨) પાર્શ્વનાથ ચરિત્ર ગદ્ય ૧૦૫) આરભસિદ્ધિ સટીક ૭૩) હીર પ્રશ્નોત્તરાશિ ૧૦૬) નેમિનાથ ચરિત્ર ગઇ ૭૪) ધર્મવિધિ પ્રકરણ ૧૦૭) મોહોબ્યુલમ વાદસ્થાન) ૭૫). સુપાર્શ્વનાથ ચરિત્ર ભા. ૧. ૧૦૮) શ્રી ભુવનભાનુકેવળી ચરિત્ર (૭૬) દેવધર્મ પરીક્ષાદિ ગ્રંથો. (અનુવાદ). ૭૭) સુપાર્શ્વનાથ ચરિત્ર ભા. ૨૩. ૧૦૯) શ્રી ચંદ્રમભરવાથી ચરિત્ર(અનુવાદ) ૭૮) પ્રકરણાત્રથી ૧૧૦) આપણા જ્ઞાનમંદિરો 2. Page #14 -------------------------------------------------------------------------- ________________ ૧૧૧) પ્રમાલક્ષણ ૧૧૨) આચારપ્રદીપ ૧૧૩) વિવિધ પ્રશ્નોત્તર ૧૧૪) આચારોપદેશ અનુવાદ ૧૧૫) પટ્ટાવલી સમુચ્ચય ભા. ૧. ૧૧૬) પટ્ટાવલી સમુચ્ચય ભા. ૨. ૧૧૭) રત્નાકર મવતારિકા અનુવાદ ભા. ૧. ૧૧૮) રત્નાકર અવતારિકા અનુવાદ ભા. ૨. ૧૧૯) ચૈત્યવંદન ચોવીસી તથા પ્રશ્નોત્તર ચિંતામણી ૧૨૦) નિયાવલિ સૂત્ર ૧૨૧) કલ્યાણ મંદિર-લઘુશાંતિ સટીક ૧૨૨) ઉપદેશ સપ્તતિકા (ટીકાનુવાદ) પુસ્તક ૧૨૩) પ્રતિક્રમશ હેતુ (પુસ્તક) ૧૨૪) જૈન કુમારસંભવ મહાકાવ્ય ૧૨૫) દેવચંદ્ર સ્તવનાવલિ ૧૨૬) આનંદકાવ્ય મહોદધિ ભા. ૧. (શાલિભદ્ર-કુસુમશ્રી-ોહીશિ પ્રેમલાવછી રાસ) ૧૨૭) શ્રી પર્યંત આરાધના સૂત્ર (અવસૂરી અનુવાદ સાથે.) ૬૨૮) જિનવાણી (તુલનાત્મક દર્શન વિચાર) ૧૨૯) પ્રશ્નોત્તર પ્રદીપ ગ્રંથ ૧૩૦) પ્રાચીન કોશ શ્વેતામ્બર કે દિગમ્બર (ગુજરાતી) ૧૩૧) જંબૂદ્વીપ સમાસ (અનુવાદ) ૧૩૨) સુમતિ ચરિત્ર (અનુવાદ) ૧૩૩) તત્ત્વામૃત (અનુવાદ) ૧૩૪) ત્રિષષ્ઠિશલાકા પુરુષ ચરિત્ર પર્વ-૨જુ ૧૩૫) ત્રિષશિલાકાપુરુષ પત્રિ પર્વ-૧૬ ૧૩૬) જૈન કલા સંગ્રહ ભા. ૪. પ્રતાકાર સંસ્કૃત ૧૩૭) જૈન કથા સંગ્રહ ભા. ૧ ૧૩૮) જૈન કથા સંગ્રહ ભા. ૬ ૧૩૯) જૈન ધર્મ ભક્તિ કંચનમાળા (સાનુવાદ) ભા. ૧ ૧૪૦) જૈન ધર્મ ભક્તિ ચનમાળા (સાનુવાદ) ભા. ૨ ૧૪૧) શ્રીમોક્ષપદ સોપાન (ચૌદ ગુણસ્થાનકનુ સ્વરૂપ) ૧૪૨) રત્નશેખર રત્નવતી કા (પર્વતીથિ માહાત્મ્ય પર) ૧૪૩) પષ્ઠિશતમ્ (સાનુવાદ) ૧૪૪) નમસ્કાર મહામંત્ર (નિબંધ) ૧૪૫) જૈન ગૌત્ર સંગ્રહ (પ્રાચીન જૈન ઇતિહાસ સહિત) ૧૪૬) નયમાર્ગદર્શક થાને રાતનયનું સ્વરૂપ ૧૪૭) મહોપાધ્યાયમી વીરવિજયજી મહારાાચરિત્ર ૧૪૮) મુક્તિ માર્ગદર્શન ધર્મપ્રાપ્તિના હેતુઓ ૧૪૯) ચેતાવૂતમ્ - ૧૫૦) મૂર્તિમંડન પ્રશ્નોત્તર ૧૫૧) પિંડવિશુદ્ધિ અનુવાદ ૧૫૨) નંદિસૂત્ર (મૂળ) ૧૫૩) નંદિસૂત્ર સટીક (બીજી આવૃત્તિ) ૧૫૪) નંદિસૂત્ર સૂર્ણિ સટીક ૧૫૫) અનુયોગ દ્વાર રાટીક ૧૫૬) દશવૈકાલિક સટીક ૧૫૭) દશવૈકાલિક દીપિકા ૧૫૮) ઓધનિયુક્તિ ટીક ૧૩ Page #15 -------------------------------------------------------------------------- ________________ ૧૫૯) પિંડનિર્યુક્તિ ૧૮૫) હરિભદ્રીય આવશ્યક ટીપાક ૧૬૦) આવશ્યક સૂત્રની ટીકા ભા. ૧. ૧૮૬) સૂર્યપ્રજ્ઞપ્તિ સટીક ૧૬૧) આવશ્યક સૂત્રની ટીકા ભા. ૨. ૧૮૭) આચારાંગ દિપિકા ભા. ૧. ૧૬૨) આવશ્યક સૂત્રની ટીકા ભા. ૩. ૧૮૮) સૂત્રકૃતાંગ દીપિકા ભા. ૨. ૧૬૩) આવશ્યક સૂત્રની ટીકા ભા.૪. ૧૮૯) ઠાણાંગ સટીક ભા. ૧. ૧૬૪) આવશ્યકસૂત્રની ટીકા ભા. ૧. ૧૯૦) ઠાણાંગ સટીક ભા. ૨. ૧૬૫) આવશ્યકસૂત્રની ટીકા ભા. ૨. ૧૯૧) અનુયોગદ્વાર મૂળ ૧૬૬) આવશ્યક સૂત્રની ટીકા ભા. ૩ ૧૯૨) સમવાયાંગ સટીક ૧૬૭) આવશ્યક સૂત્રની દીપિકા ભા. ૧, ૧૯૩) આચારાંગ દીપિકા ભા. ૨. ૧૬૮) આવશ્યક સૂત્રની દીપિકા ભા. ૨. ૧૯૪) સૂત્રકૃતાંગ સટીક ભા. ૧ ૧૬૯) આવશ્યક સૂત્રની દીપિકા ભા. ૩. ૧૯૫) સૂત્રકતાંગ સટીક ભા. ૨ ૧૭૦) ઉત્તરાધ્યયન સટીક ભા. ૧ ૧૯૬) ભગવતી સૂત્ર ૧૭૧) ઉત્તરાધ્યયન સટીક ભા. ૨ ૧૯૭) કલ્પસૂત્ર પ્રદીપિકા ૧૭૨) ઉત્તરાધ્યયન સટીક ભા. ૩ ૧૯૮) કલ્પસૂત્ર કીદિ ૧૭૩) જંબુદ્વીપ પ્રજ્ઞપ્તિ ભા. ૧ ૧૯૯) આનંદ કાવ્ય મહોદધિ ભા. ૩. ૧૭૪) જંબુદ્વીપ પ્રજ્ઞાતિ ભા. ૨ ભરત બાહુબલી રાસ, ૧૭૫) જીવાજીવાભિગમ સૂત્ર ભા. ૧. જયાનંદકેવળી રસ, સુરસુંદરીસ, ૧૭૬) જીવાજીવાભિગમ સૂત્ર ભા. ૨. વચ્છરાજદેવરાજ રાસ, નળદમયંતી ૧૭૭) રાજપ્રીય રાસ, હરિબળ માછી રાસ. ૧૭૮) આચારાંગ દીપિકા ૨૦૦) શ્રી શ્રુતજ્ઞાન અમીધારા. ૧૭૯) ભગવતી સૂત્ર ભા. ૧. ૨૦૫) ઉત્તરાધ્યયન સૂત્ર(મૂળ). ૧૮૦) ભગવતી સૂત્ર ભા. ૨. ૨૦૨) ઉપધાન વિધિ-પૌષધ વિધિ ૧૮૧) ભગવતી સૂત્ર ભા. ૩. ૨૦૩) હીરસ્વાધ્યાય ભા. ૧ ૧૮૨) પન્નવણા સૂત્ર સટીક ભા. ૧ ૨૦૪) હીરસ્વાધ્યાય ભા. ૨ ૧૮૩) પન્નવણા સૂત્ર સટીક ભા. ૨ ૨૦૫) ચૈત્યવંદનાદિ ભાષ્ય ત્રયં(વિવેચન) ૧૮૪) ઋષિભાષિ સૂત્ર ૨૦૬) ભોજપ્રબંધ (ભાષાંતર) ૨૦૭) શ્રી વસ્તપાલ ચરિત્ર (ભાષાંતર). ૧ ૪ Page #16 -------------------------------------------------------------------------- ________________ अहम् श्रीविजयधर्मसूरिभ्यो नमः । श्रीपद्मसागरगणिरचितंजगद्गुरुकाव्यम् । नत्वा श्रीबलिजं जिनं जयकरं श्रीपार्श्वनाथं पुन__यात्वा श्रीत्रिपुरां त्रिलोकमाहितां सद्बुद्धिसिद्धिश्रियम् । काव्यं वक्ति जगद्गुरोः शिशुरसौ भावाऽवनम्रस्त्रिधा हीराइस्मृति पद्मसागरकविः सौराष्ट्रराष्ट्रस्थितः ।। १ ॥ जम्बूद्वीपभुवो विभूषणतरे क्षेत्रे वरे भारते स्वर्णस्थालतलस्य दीपक इवोद्यन्मोदकक्षोदके । अस्ति स्वस्तिगृहं द्विषोडशसहस्रोदामदेशोल्वणं खण्डं मध्यममुत्समैनरवर ज्यं सदाज्यानवत् ॥ २ ॥ देशस्तत्र च गूर्जरोऽजरजनः स्वर्वत् सुवर्णान्वितो गीर्वाणाऽचलवद् गुणादरकरः कामं धनुर्धारिवत् । साध्वीसाधुविशेषसंयमसुखः सद्गच्छवच्छ्रीयुतः शश्वत् केशववद्विचित्ररचनः शृङ्गारवद्राजते ॥३॥ श्रीप्रहादननामकं पुरवरं तत्राऽस्ति यत्रैधते श्रीप्रह्लादनपार्श्वनाथसदनं चक्रेशसैन्यं यथा । सद्रनाऽक्षतपूरपूर्णनिधिकं चित्राङ्गमातङ्गजो दाराश्वं च पुरोहिताङ्गसचिवं वीराधिवीराश्रितम् ॥ ४ ॥ कुंरस्तत्र वणिक्कलासु निपुणः सम्यक्तपूतोऽभव दोकेशान्वयभूषणं धनवतां मध्ये प्रतिष्ठां गतः । जिग्ये येन सितोदरः पटुधनैर्वर्गत्रयीसाधन नों चंदेष ततः कथं नरपुरे नामाऽवशिष्टोऽधुना ? ॥ ५ ॥ नाथी तस्य पतिव्रता कुलवधूधर्मोदिता सुन्दरी गेहं भूषयतीव कल्पलतिका मेरुं सुपर्वोत्सवम् । Page #17 -------------------------------------------------------------------------- ________________ २ श्रीपद्मसागरगणिविरचितं यस्याः शीलगुणेन नागरजनैः सीता स्मृतिं प्रापिता शृङ्गारैः कमला धिया भगवती रूपेण कामाङ्गना ॥ ६ ॥ सा सौख्यं विषयोत्थितं निजपतिप्रत्तं मयूरी यथा वाहार्पितमम्बु शोकरहिताऽप्यास्वादयन्ती सती । सिंहस्वप्रमवाप्य पुत्रमनघं गर्भेऽवतीर्णे निजे मेने पूरितदोहदे हित फलप्राप्तेः स्वभर्तुर्गिरा ॥ ७ ॥ साऽसूतान्यदिने सुतं दिनकरं पूर्वेव तेजस्विनं हंसी हंसमिवेन्दिरेव मदनं स्कन्दं पुनः पार्वती । यज्जन्मन्यभवन् प्रसन्नवदनाः काष्ठा गृहान्तः स्थिता दीपाः कान्तिविलोपका र्मकमया मन्दाः पतद्वृत्तयः ॥ ८ ॥ वप्ता तत्र ददर्श बालमनघं विज्ञो यथा देवराट् जातं तीर्थकरं सुलक्षणतया चक्रे विचारं त्विमम् । दुष्टैस्तावदभेद्य एष भविता हीरो यथाऽमूल्यकस्वद्धरेत्यभिधानमस्त्विति कुटुम्बामेऽवदन्मोदतः ॥ ९ ॥ हीर: कुंरगृहाङ्गणेऽथ ववृधे कल्पद्रुमस्ताविषे विन्ध्याद्राविव कुञ्जरो मणिगणः श्रीरोहणे पर्वते । चन्द्रः पक्ष इवाऽमले च कमले कोशः शुचावम्बुदः कन्दोऽम्भोधितले प्रवालज इवाऽर्हद्धानि धर्मक्रमः ॥ १० ॥ हीरोऽध्यापकद्भतानि सकलान्यादत्तवान् बुद्धितः कुंरस्तस्य ददौ च कावनचयं हीराङ्गभारप्रमम् । विद्याप्राप्तिरिह त्रिधा हि विनयैरर्थैः पुनर्विद्यया जानन्नीतिमिमां विचारचतुरः सर्वोचितार्थप्रदः ॥ ११ ॥ हीरो द्वादशवार्षिकोऽमवदथ स्पष्टैर्गुणैर्दक्षतौ दार्याद्यैर्गुणवत्सु भारतमुनि प्राप्तकरखः परम् । लोकानां नयनेषु रूपकमलारेखा अनेका ददौ बुद्ध्यानन्त्वमशेषरोचकतया चित्तेषु चाश्चर्यतः ॥ १२ ॥ अन्येद्युर्नगरानिजात् स्वममिनी गेहे समाजग्मिवान् श्रीमद्गुर्जरपत्तने कविजनैः स्वःखण्डताख्यापिते । हीरस्तत्र मुनीश्वरान् विजयतो दानाऽभिधानान् मुदा Page #18 -------------------------------------------------------------------------- ________________ जगद्गुरुकाव्यम्। प्राप्तः साधुगृहस्थितांस्तपगणस्वामित्वमाप्तान स्फुटम् ।। १३ ।। तेषां वाचमनेकवाडायरसक्लिन्नां विरक्तात्मनां वैराग्याऽमृतवार्द्धनी श्रुतिपुटद्वारा हृदि न्यस्तवान् । हीरो हीरकवद्भवाऽधिकरणैर्लो हैरभेद्यस्ततः । शुद्धाचारतपोग्रहोद्यतमतिर्जातः सुजाताङ्गचत् ॥ १४ ।। वैराग्यं भवरङ्गरूक्षहृदयादाविश्वकार स्वसु र्गत्वा धाग्नि पुरस्तथाविधवचःश्रेण्याऽतिपुण्यास्थया । मृत्खण्डादिव काञ्चनं रचनया स्वर्णधमः शुद्धया भूमध्यादिव वा जलं खननकृच्छक्त्या करप्राप्तया ।। १५ ।। तं दीक्षापरमानसं स्वमृवरा ज्ञात्वा कुटुम्ब निजं ___ तत्राकार्य पितुः पुरोऽवददिदं मुक्ताश्रुभूभेदिनी । भ्राता मे भवभीरुरेष भवतां पुत्रस्तपस्याग्रही वार्यो वर्यधिया कुलाचल इवास्त्वेको भवन्मन्दिरे ।। १६ ।। पुत्रीवाक्यमिदं निशम्य जनकः स्माख्याति हीरं सुतं वत्स ! त्वं मम जीवनं मम गृहस्तम्भः समर्थः पुनः । आशा ते महती ममास्ति मम तद्वृद्धस्थितिं पालय त्वं मद्नेहधुरं वहाऽहमधुना धर्म करोमि स्थिरः ॥ १७ ॥ श्रुत्वा वाक्यमिदं पितुः समवदद्धीरः पवित्राशयः ___ संसारो यमवन्ममाऽतिभयकृद्भातः पितः ! सांप्रतम् । तत्त्वं तारय संसृतेः सुजनको यत् सौख्यदः सन्तते. श्चारित्रग्रहणे ममास्तु भवतां वंशस्य चास्तृदयः ॥ १८ ॥ वागयुक्त्या पितरं प्रबोध्य भगिनी वा मातरं शुद्धया तैर्दत्ताऽनुमतिव्रतं स जगृहे पौरैः कृतात्युत्सवम् । बाले प्रव्रजति प्रधानधनभुक् त्यक्ता कुटुम्ब निजं धन्यंमन्यतयाऽत्र को न कुरुते श्राद्धो निजद्धिष्ययम ॥ १९॥ हर्षस्तत्र बभूव हीरकमणिप्राप्त्येव हीरादतः __ साधूनां व्यवहारिणामिति गुरुः श्रीहरिहर्षाभिधाम् । चक्रे वर्गविलोकनादपि निजाहाद्यक्षरप्रीतितः सन्तोऽन्वर्थकनाम यद्विदधति प्राञ विनेये मुते ॥ २० ॥ Page #19 -------------------------------------------------------------------------- ________________ श्रीपद्मसागरगणिविरचितं धृत्वा पञ्चमहाव्रतानि समितिमोदामगुप्त्यङ्किता न्येष प्रोद्धृतमेरुमानवमहीसाम्यं क्षमातोऽभजत् । साधूनां विविधैर्गुणैधुरि तपःकृत्येऽभवद्धौर्यवत् शाकट्येऽध्ययने च देवगुरुवदर्भाप्रबुद्धिमुनिः ॥ २१ ॥ विद्यासागरवाचकस्य गुणिभिः शिष्यैर्वयोधीसमैः सार्द्ध सद्रतिधर्मसागरवरैः श्रीमद्गुरोरप्रतः । सम्यग् व्याकरणं कवित्वरचनाग्रन्थांस्तथाऽहन्मत न्यायं कर्मविचारसंग्रहणिकां स्माध्येति हीरो मुनिः ॥२२॥ सर्वार्हन्मतशालपारमगमच्छ्रीहरिहर्षो मुनि र्जातोऽन्यागमदर्शनोत्सुकमनाः श्रीमद्गुरोर्नीतिवित् । सार्द्ध धर्ममुनीश्वरैरिति गिरा विज्ञप्तिकामातनोत् __ स्वामिन् ! मेपरशासनागमवचोयुक्तिप्रकाशे ममः ॥ २३ ॥ श्रुत्वेत्याह गुरुस्ततो ब्रज मुने ! श्रीदक्षिणाशां प्रति योग्यं धर्ममुनि सहायमधुनवादाय रामो यथा । श्रीमल्लक्ष्मणमन्यशास्त्रपठनं तत्रान्यपाधै कुरु स्पष्टाः स्वागमयुक्तयो हि धनिनां तत्रैव तद्वादिनः ॥ २४ ॥ लब्ध्वाशामिति सद्गुरोः कविवरः श्रीहरिहर्षो मुनिः सार्द्ध धर्ममुनीश्वरेण चलितः श्रीदक्षिणाशां प्रति । गत्वा देवगिरौ सदाऽऽस्तिककृतद्रव्यव्ययाट्टतो मण्याद्यागमयुक्तिपाठमनघं प्रारब्धवानादृतः ॥ २५ ॥ प्रन्था न्यायविदां विवेचनकृतां वैशेषिकाणां पुन भट्टस्याऽपि तथागतस्य कपिलप्राभाकराणां पुनः । मीमांसाद्वयवादिनामपि परब्रह्मादयोत्संविदा भट्टात्पण्डितचक्रिणोऽत्र पठिता: श्रीहीरहर्षेण ते ॥२६॥ सार्द्ध धर्ममुनीश्वरेण सकलपन्थार्थपारङ्गमी भूत्वा श्रीगुरुसनिधौ पुनरगात्तत्स्तोत्रपाठे पटुः । शिष्याणां हि गुणार्थिनां चिरतरं बूरे गुरोर्न स्थितिः सिद्धेऽर्षे तु गुरुर्न शिष्यमनघं दूरे व्यवस्थापयेत् ॥ २७ ॥ योग्यवं गुरुरेतयोनिजधिया विज्ञाय शास्त्रश्चियो. Page #20 -------------------------------------------------------------------------- ________________ जगद्गुरुकाव्यम् । श्चक्रे वाचकसंहितं पदमुदारानेकसभ्याग्रहात् । शिष्यं योग्यमवाप्य चेन्न पदवीमारोपयेद्यो गुरुः __ स स्यात्प्राज्यभवभ्रमी निजगुणध्वंसी गुणोपेक्षणात् ॥ २८ ॥ गच्छैश्वर्यमथ प्रदातुमनयोर्मध्ये विशेष गुरु जिज्ञासुर्जिनशासनामरमसावाराधयत् साधनात् । मन्त्रस्योत्तमगच्छनाथजपनार्हस्याघविष्वासनः षणमासीतपसा विमुक्तवचनव्यापारदीप्तिस्पृशा ।। २९ ।। ध्यानाकृष्टतया ततोऽमरवरः सद्यः समाजग्मिवा नत्वा पादपयोरुहं गणपतेराख्यद्विशिष्टं गुणैः । श्रीहीरं गुरुपतिभूषणकरं राजप्रबोधोदितं व्यक्तं भाविनमत्र सूरिपदवीयोग्ये तपाख्ये गणे ॥ ३० ॥ दैवं वाक्यामिदं निशम्य मुमुदे श्रीमत्तपागच्छराद् मोदः कस्य भवेन्न यत् स्वपदवीयोग्ये सुशिष्ये श्रुते । मुक्त्वा ध्यानमथागमन्निजयतिश्राद्धौघपर्षद्यह वक्त्रे भानुरिवोदयाऽद्रिशिरसि प्रोल्लासितेजःस्थितिः ॥ ३१॥ सङ्घा सुरवाक्यमेतदभवच्छ्रीमदगुरूगौरवात् ___ सङ्घो यज्जिनसमतो गुरुतरैनोंपेक्ष्यते बुद्धिमान् । कृत्वा सङ्घमतं न्यवेशयदसौ श्रीहीरहर्ष निजे . पट्टेऽर्हन्मतसारसूरिपदवीयोग्ये मुहूर्ते सुधीः ॥ ३२ ॥ सीरोहीनगरे बभूव विजयो हीरादतस्तद्गुरु र्नामास्याशु चकार हीरविजयं सद्भिस्तदा स्वीकृतम् । इभ्यैः सूरिपदोत्सवस्तु विविधश्चक्रे तथेन्द्रर्यथा ___ श्रीवीरेण सुधर्मगौतमशिरःपट्टप्रदानक्षणे ॥ ३३ ॥ आचार्यैः सममेतके गुरुवरादेशात्ततः प्रस्थिता आयाता अणहिलपत्तनपुरे तस्थुश्चतुर्मासकम् । पोता अम्बुनिधाविवोडुपभरै डे यथा पक्षिणः स्वापत्यैर्मुनिचक्रसेवितपदाः संसारलेपोज्झिताः ॥ ३४ ॥ गूढाम्रायजिनोक्तवाङ्मयरसं श्रीहीरकोष्ठे गुरु ाघ्रीदुग्धमिव प्रकृष्टकनकामोऽनिशं क्षिप्तवान् । Page #21 -------------------------------------------------------------------------- ________________ श्रीपद्सागरगणिविरचितं लब्धे शिष्यवरे हि यः शुचितमां दत्ते न विद्यां निजां निर्विद्यः स भवे परत्र भविता धिकारमेत्यत्र च ।। ३५ ।। शुद्धांशे सकलग्रहेषु पदवीमुञ्चाङ्गतेषूत्तमे श्रीगुरुभूपतिर्विधिधरः श्रीसूरिमन्त्रं ददौ । लक्षेभ्यैर्विहितेऽत्र हीरविजयाचार्याय कोटिव्यये हीरार्थ कुरुते न किं घनिजनः कोटिव्ययं बुद्धिमान् १ ॥ ३६ ॥ निश्चिन्ता गुरवः स्वपट्टविवधारोपात् स्वशिष्येऽधिके श्रीहीरे निजकार्यसाधनपरा व्यापारमासूत्रितम् । गच्छस्यास्य विमुच्य संयमसुखे मग्ना रसे शान्तिके जग्मुर्देवगृहं विशुद्धमनसोऽर्हदृद्ध्यानलीनाखतः ॥ ३७ ॥ गच्छेऽस्मिन्नथ चारुहीरविजया भट्टारकत्वं गता निर्मन्थान् द्विसहस्रमानगणितान् संशिक्षयन्त्यादृताः । वाक्यैर्द्वदुचितैर्मितैर्हितकरैर्जेनेरिवाकर्कशे चारित्रोपकृतिप्रदानविधिना सन्तोषयन्ति क्रमात् ॥ ३८ ॥ देशे यत्र पुरेषु येषु विहृतिं चक्रुस्त्विमे सूरयः सप्तक्षेत्र धनव्ययो धनिकृतस्तत्राऽभवत्तेषु वा । जीवाऽमारिरहर्निशं व्रतकृतिदिनोद्धृतिर्भाविनां प्रासादोद्धरणं च भक्तिकरणं साधर्मिकाणां पुनः ॥ ३९ ॥ अन्येद्युर्भुवि सूरिहीरविजया गन्धारपुर्या स्थिता: कृत्वाऽवग्रहमब्धिमासनियतं साधुव्रजभ्राजिताः । दिल्लीशेन यथा श्रुताः कृतिनरैराकारिताः सत्कृताजीवामारणवर्त्तनैरिति तथा सबै मया प्रोच्यते ॥ ४० ॥ अस्तिं श्रीमति भारतक्षितितले श्रीमध्यदेशः शुचिप्रासादप्रतिमासुपुस्तकनिधिर्वर्यार्यलोकाश्रितः । देशाः सार्द्धकपभ्वविंशतिमिताः सन्त्येव यत्र स्फुरचक्रेि श्री जिनविष्णुमुख्यपुरुषश्रेष्ठाऽवतारोदिताः ॥ ४१ ॥ अस्त्यत्र प्रवरा पुरी नरभरैरापूरिता काबिला - भिख्या सत्खुरसानदेशनिकटे वीराधिवासोचिता । यस्यां मुद्गललक्षमक्षतबलं हिन्द्वासुरत्रासकं Page #22 -------------------------------------------------------------------------- ________________ जगद्गुरुकाव्यम्। खैरं द्रव्यशतानि सार्द्धघटिकामध्येऽत्ति भोगैर्धनैः ।। ४२ ।। आसीत्तत्र हमाउनामनृपतिर्दैत्यावतारोऽरिषु म्लेच्छानामाधिपः प्रतापतपनश्चक्रीव युद्धे जयी। यस्याश्वा इव राक्षसा गिरिशिरःस्फालाः प्रलम्बानना स्वासं हस्तिवरानपीव महिषामित्यं नयन्ति क्षणात् ॥ ४३॥ अन्येयुःस सुतेऽष्टवर्षवयास स्पष्टोदयेऽकब्बरा भिख्ये राज्यभरं निवेश्य चालितः कर्तु महीमात्मसात् । अब्ध्यन्तां प्रलयाब्धिसैन्यकलितस्तावत् समेतः पुरे दिल्लीनानि भटालिदुर्घटतटे कोटीश्वराभ्याश्रिते ॥४४॥ तत्राभून्नवलनवाजिसुभटः सूरः प्रतिष्ठानपो मत्तेभद्विचतुःसहस्रगुणनः कोटयुप्रपत्तीश्वरः । युद्धे येन च राष्ट्रकूटकुलभूः श्रीमल्लदेवो जितः श्रीमद्योधपुरेश्वरो मरुपतिदुर्वारवीरावृतः ॥ ४५ ॥ तस्मै सूरनरेश्वराय निपुणं दूतं तदा प्राहिणो च्छ्रीमन्मुद्गलनायकः परिसरे स्थित्वा सुनीति वहन् । दूतोऽप्याऽऽख्यदिदं हमाउनृपतेः पादप्रणामं कुरु श्रीदिल्लीश! भवाहवाय सुतरां सज्जोऽथवेतो ब्रज ।। ४६ ।। श्रुत्वा दूतवचोऽवदन्नरपतिः सूरोऽतिगर्वोद्धरः कोऽयं मत्पुरतो हमाउनृपतिर्वाणिज्यकृद्धम्भ्रमी। दत्त्वाऽश्वांश्चिरसञ्चितान्मणिगणान् स्वर्ण च रुप्यं वशा वीराणां च शिरांसि यास्यति वपुःशेषः सुशेषाभवन् ॥४०॥ याहि वं वद दूत ! मद्वच इदं तस्मै निजस्वामिने भूयाः सज्ज इहाहवेऽहमनुगस्तेऽभ्यागतः सांप्रतम् । इत्युक्त्वा गलहस्तदानमकरोहूतस्य सूरो नृपः कोपो यत्स्वविनाशकारिसमये दुष्टं विधिं कारयेत् ॥४८॥ दूतस्तद्वचनं स्वलाघवकृति स्माख्याति तन्मत्ततां श्रुत्वा काबिलनायकोऽपि हृदयेऽप्युल्लासमुच्चैर्दधौ । नोभीति निजबाणवीर्यचकितं जाननदृश्यं हरिं किं पर्जन्यविगर्जनश्रवणतो बिभ्यति पाय:पतिः ॥४९॥ Page #23 -------------------------------------------------------------------------- ________________ श्रीपद्मसागरगणिविरचितंढकावादनपूर्वकं नरपतिः सूरोऽपि सैन्यं निजं सन्नद्धं विविधाऽसपढिकिरणलृप्तोष्णपादांशुकम । एकीकृत्य चचाल मुद्गलपतेः सैन्यं तृणप्रायकं जानन् मत्तमतङ्गजावलिरणद्धण्टारवाडम्बरः ।। ५०॥ सामाङ्गणमागतं क्षितिपतिं दृष्ट्वा हमाऊनृप खं वीरान द्विसहस्रमानगणितान युद्धार्थमाज्ञापयत् । प्राज्यान यस्तृणपूलकान् शिखिकणा द्वित्रा न किं भस्मय न्त्येवं चेतसि चिन्तयनिजबलस्कन्धे स्थितः सोद्यमः ॥५१॥ तावद्भिः सुभटैर्घनरिव भृशं बाणाम्बुधारोच्चयान् वर्षद्भिर्नवलक्षसैन्यमसमं चक्रे विवब्याकुलम् । द्विधाः किं न मृगारिमत्तशिशवः कोटीभदोपहा द्वित्रा वामृतबिन्दवः पृथुतराऽसाध्यैकरोगापहाः ॥५२॥ तैः सैन्यं निजमाकुलं कृतमिदं वीक्ष्याशु सूरो नृपः ___ समामाभिमुखोऽभवद्गजघटाध्यास्फालितारिव्रजः । निघ्नन् बाणगणैरलक्ष्यचरितैः कान्ताकटाक्षरिव यक्तानं द्विसहस्रमानगणितं सैन्यं चकारानुगम् ॥५३।। सैन्ये तावति शसदर्परहिते पश्चात् समागच्छति द्विदचके जयतीह सूरनृपतिश्चेत्युद्धतं गर्जति । श्रीमन्मुगलनायकोऽपि सुभटैर्लक्षप्रमैरुत्थितः किं शेषः स्वफणावृतः क्षितिवलादागादरियासकृत् ? ॥ ५४॥ श्रीसूरोऽपि हमाउरप्यभिमुखं वीरौनजैर्वेष्टितो ___ कुर्वाणाविव युद्धमुद्धतमिमावादित्यराहू क्षितौ । किं व्योमः पतितौ पुनः पुनरिवोत्प्लुत्यान्तरिक्षाशया यातोऽप्यूर्द्धमितीह साधु कुरुतस्तकै सतां मानसे ॥ ५५॥ तावत्काबिलनायकः करतले धृत्वा धनुर्दोष्मतां मुख्यः सूरबले ललाटतिलकं केषां विभिन्नं पुनः । केषाश्चिद् हृदयं चकार जठरं मूत्रप्रदेशं पुनः केषाश्चित्करयामलं करयुग केषाश्चिदखब्रजम् ॥ ५६ ।। याणासारामिति प्रवर्षति नृपे तस्मिन् वयं तद्भटे Page #24 -------------------------------------------------------------------------- ________________ जगद्गुरुकाव्यम् । वेवं वर्षदनेकशस्त्रनिकरेष्वेकोऽपि कश्चिद्वले। सौरेऽभून भटः पटुः स्फुटकणेर्यो जर्जरश्चेषुभि स्तत्किं ध्वान्तमिहाऽस्ति यद्रविकरै! भिद्यतेऽत्युज्ज्वलै:?॥५॥ भग्नं सौरबलं विमुच्य सकलं वित्तं गजाश्वादिकं नष्टं दिक्षु विदिक्षु निःस्वतुषवत्फूत्कारसाध्यं गतम् । देशं तस्य विभुत्वमश्वनिकर स्वर्ण मणीन् हस्तिनः ___ कोशं वा जगृहे हमाउसुभटणिः स्वनाथाज्ञया ।। ५८॥ नष्टे सूरनृपे तदीयसुभटान् कृत्वा खसेवापरान् निर्दण्डान् सुखिनश्च देश्यमनुजानिर्भीतिराज्यं दधौ । दिल्लीकाबिलमार्गसञ्चरदिभाश्वोक्षोष्ट्रमानुष्यकं मुक्तारनसुवर्णराशिरचितोत्तुङ्गाद्रिकोट्यालयम् ॥ ५९ ।। किं चाऽस्मिन् समये विशिष्टमनुजे श्रीगूर्जरे मण्डले भूभुग् बादरसंज्ञितः करिबलः षड्लक्षसैन्योद्धरः । सामुद्रानपि भूपतीनिजपदाम्भोजन्मसेवोद्यतान् कुर्वन्मालवदक्षिणोत्तमपतिश्रेण्यर्चितश्चाभवत् ॥ ६ ॥ अन्याः स च मेदपाटधनिकं श्रीरत्नसिंहं रणे जित्वा तनगरं बभन्न हठतः श्रीचित्रकूटाभिधम् । तत्र क्षत्रियपुत्रिकाततिरभूद्वहिप्रवेशाद्गत प्राणाश्चापरमानवा भटचयव्यापारितास्त्रात्तथा ॥ ६१॥ तदुःखादसमाधिवासितहृदा श्रीरत्नसिंहक्षमा पालेनेति हमाउभूमिपतये विज्ञप्तिराविष्कृता। साहाय्यं कुरु मे तथा नरपते ! दुष्टं यथाऽन्यायिनं बध्वा बादरनामकं करतले देहि क्षमस्त्वं यतः ॥ २ ॥ तस्याभ्यर्थनयेति काबिलपतिः सैन्यावृतो बादर क्षोणीशग्रहणाय बद्धकवचः सद्यश्चचालोद्धतः । दिल्लीतस्तृणवञ्च गूर्जरभटांश्चित्ते निजे कल्पयन दोर्वीर्य निजमग्निवद्धरिहरब्रह्मादिवीर्याधिकम् ॥ ६३ ॥ यावच्छ्रीमति चित्रकूटनिकट दिलीपतिश्चागत Page #25 -------------------------------------------------------------------------- ________________ श्रीपद्मसागरगणिविरचितं स्तावद्वादरभूपतिर्निजवलाविष्टः प्रनष्टस्तदा । गत्वा मालवमण्डलेऽतिगहने कोट्टं दृढं मण्डपा भिख्यं सज्जयति स्म सजविमवस्तत् स्पष्टयुद्धासहः ।। ६४ ॥ तं नष्टं स निशम्य मालवपथे व्यक्वामिमानोऽचल_दूरे मालवको यमस्य किमयं दृष्टान्त इत्येष यत् । रुद्धा मण्डपकोट्टमुद्भटभटैम्ब्वाख्यमब्धिर्यथा द्वीपं दुर्द्धरवीचिभिः स्थितिमसौ दिल्लीपतिनिर्ममे ॥ ६५ ॥ भमः स्तोकदिनैर्गजभेटघटानुन्नैः स वप्रो दृढो ऽपीवाद्रिः कुलिशानलैहरिकराध्यास्फालनोत्यस्ततः । नष्टस्तुच्छभटः प्रकम्पहृदयः स्पष्टं गतो गौर्जरे __ पावाद्रौ विविद्धिभूषितगृहे स्वर्गावतारेऽधिकम् ।। ६६ ।। लात्वा मण्डपपर्वतं धनरथाश्वेभैश्च मत्त्यभृतं कोटीशैः स्वविलासधिक्कृतनराधीशैरुदारात्मभिः। आज्ञा मालवमण्डले निजभटैद्धि समारोपय द्वाट्यां कल्पलतामिवोत्तमफलामारामिकः सिद्धिवित् ।। ६७ ।। पावाद्रौ विहितस्थितिं निजचरैर्मत्वा पुनर्बादरं दिल्लीशः स्वभटावृतोऽत्र गतवान् सद्यः प्रयाणैः सुधीः । कर्तु यद्विबुधैः समस्तपुरुषाध्यक्षं मुख्ने भाषितं __ तत्कार्य न समाप्तिमेति सुधियां यावन्न तावत् स्थितिः।। ६८ ॥ श्रुत्वा काबिलनायकागममसौ नष्टस्ततो बादरो__ यो यस्माञ्चकितो हि तस्य पुरतस्तस्यैवमेवं गतिः । श्रीमतस्तम्भनपार्श्वनाथविशंदे श्रीस्तम्भतीर्थे गतः __ सद्धर्मादिकवर्गसाधकजनाकीर्णे धनाध्यासिते ॥ ६९ ॥ ज्ञात्वा तत्र गतं चरैश्च चलितः सद्यो हमाउस्ततः सन्ध्यायां स तथा यथागमदिह प्रातर्भटावेष्टितः । अन्धेर्भानुरिवाशुपूरकलितः खेऽन्यायिघूकक्षयी तेजस्वी नयतः करोति हृदये शङ्कां व्रजन् सर्वतः ॥ ७० ॥ रत्नस्वर्णभृतान्यनेकशकटान्यब्धेस्तटे बादर Page #26 -------------------------------------------------------------------------- ________________ जगद्गुरकाव्यम् । स्त्यक्त्वा तुच्छमटावृतोऽम्युधितरवीपेऽविशवेकवत् । तीर्थान्तस्तु हमाउनामनृपति भुग् गृहान्तर्यथा हस्ती गन्धवरः स्ववैरिमदहृत्प्राप्तप्रतिष्ठोऽभितः ।। ७१॥ मत्वा नष्टसमस्तसंपदमसौ जीवन्मृतं बादरं तद्वन्धाग्रहमामुमोच हृदये दिल्लीपतिः शक्तिमान् । यद्वायुर्न तृणानि नीचनमानान्नुन्मूलयत्युद्धतः सद्यो वृक्षचयं समुच्छ्रिततरं विस्तीर्णभूच्छायकम् ॥ ७२ ॥ वत्राज्ञां स्वभटैः समं कृतिकरः श्रीगुर्जरे मण्डले दिल्लीशः स सम्बप्रभूमिबलये कीर्ति यथाऽरोपयत् । खडं क्षालयति स्म नीरधिजले तीर्थे यथा निर्मल: प्राणी पाप्य निजं सुपात्रततये सद्धस्तुदानोद्यतः ।। ७३ ।। कृत्वा गुर्जरमालवादिकमहादेशेषु सौरध्यं पुन दिल्ल्यां मुद्गलनायकः शतगुणश्रीवृद्धिमानागतः । एकच्छत्रमकण्टकं सुखमरं राज्यं गभारोत्तरं पुण्ये जाग्रति को न वाञ्छितता प्राप्नोति यस्माजनः ।।७४॥ अन्येयुः स सुपर्वपर्वतसमप्रोचालयोद्धे गतः पश्यन् स्वं नगरं विशालनयनः प्रोत्फुल्लचिचाम्बुजः। मक्षुल्योऽयममूदितीव विधिना स्पष्णुिना पातितः संप्राप्तभ्रमिराशु कालसदनं प्राप्तः पृथिव्यां पतन् । ७५ ॥ धिर धिर धिम् विधिमेनमङ्गिचिवहं कृत्वा जगत्स्वामिनं गर्ताधूलिशयं करोति सहसा यः सज्जनो दुर्जनः । एवं सर्वजना विलापतुमुलं चक्रुस्तदा तत्पुरे सूर्येऽस्तंव्रजतीह को न विवशः शोके न चान्धो मवेत् ।।७६॥ खद्योता इव तत्र सूरसुभटा अस्तङ्गते भास्करे तस्मिन् कालगृहं गते गतमयास्तत्पुत्रमप्रेसरम् । कृत्वा दुर्वहशस्त्रपाणिपटवो निर्नायकान मुद्रला नागत्य स्म वितर्जयन्ति हि जयो निर्नायकानां कुतः ।। ७७॥ ते संभूय ततः स्वकाबिलपूरीमुद्दिश्य तत्तर्जिता Page #27 -------------------------------------------------------------------------- ________________ श्रीपद्मसागरगणिविरचितं नेशुचारकसंस्थितो नरभरः प्राप्नोति यद्वारकम् । यावत्तावदकब्बरो लघुवया अप्युग्रतेजः स्फुर नश्रौषीत् स्वपितुर्मृतिं निजभटत्रासं च दस्यूदयम् ॥ ७८ ॥ शोकं स क्षणमात्रमात्मकुलजैः कृत्वा समं काबिला - पुर्याः पञ्चशतीभटैः परिवृतः सद्यः समाजग्मिवान् । स्वं बन्धुं च निवेश्य तत्र नगरे शिक्षाविधानोद्यतं तेजो यत् सहते न वैरिकुलजं वीराधिवीरः परम् ॥ ७९ ॥ श्रीमल्लाहुरनाम्न्यऽपूर्व नगरे सैन्याय तत्त्रासतो ऽत्रायाताय नरेश्वरोऽमिलदिवाऽकाण्डेऽभिमन्युक्षये । पार्थो धिक्कृतिकारकः कथमहो नश्यद्भिरत्रागतं श्रीमद्भिर्न मृतं निहत्य सकलान् सौरान् भटानित्यवक् ॥ ८० ॥ ते ऽप्यूचुः सुभटास्त्वदक्षियुगलस्यामे वयं तान् धुवं इन्तुं सज्जकरा खेरिव तमांस्येषोऽरुणो नान्यथा । एवं तान् वदतो वचः कुशलतावेदी भृशं सत्कृतांचक्रेऽकब्बर भूपतिर्निजबलाऽवज्ञातदैत्याधिपः ॥ ८१ ॥ तत्र द्वादशवार्षिकोऽपि नृपतिस्तत्सैन्यवीरावृतः सौरे सैन्यभरे समापतदिवागस्तिः सरिनायके । चित्रं तद्भटशेोषमेष विदधे स्वाहाक्षर श्रावणात् स्वं सैन्याभृतवारिधिं जयरसापूर्ण पुननिर्ममे ।। ८२ ॥ भ सौरवलं गतं यमगृहे किञ्चिद्विरेहरे किश्चिद्वारिनिधौ वनेऽतिगहने किञ्चिन्न किञ्चित्करम् । जातं वीक्ष्य पुनर्निजं नरपतिर्लब्धर्द्धिहस्त्यश्वकं प्रत्येकं स्वभटेषु चक्रितुलनां मेने जयावाप्तितः ॥ ८३ ॥ लब्धोऽनेन जयो नृपेण विशदो यस्मिन् महीमण्डले तस्मिन् यावनभाषयाऽक्षरवरं फत्तेपुरं वासितम् । कृष्णेनेव विशालसुन्दरगृहं श्रीद्वारिकानामकं भूपानां स्थितिरेषकैव हि जयस्थाने पुरस्थापनम् ॥ ८४ ॥ राज्यं तत्र करोति लब्धविजय: श्री पातिसाकब्बरः १२ Page #28 -------------------------------------------------------------------------- ________________ जगद्गुरुचव्यम्। श्रीफत्तेपुरनामके पुरवरे व्यापारिवर्गानिते। पातुर्वर्ण्यगृहेजिनेशसदनैः षड्दर्शनोसन्मठः शोफीसहरवेशमुद्रलपदैना रैर्धाजिते ।। ८५॥ अश्या लक्षचतुष्टयं गजवरा द्वित्वे सहस्रा वश क्रीडन्तीप्सितमोज्यलामपटवो गावस्तु संख्यातिगाः । उष्ट्रा वा महिषीगणा नृपगृहद्वारेऽधिकाः परयो वीरा यत्र विलासलाउसवपुःशोमा नृपाऽऽचैर्दनैः ।। ८६ ॥ द्वात्रिंशन्मणभारलोहकमी हसन यः वाला मुत्पाट्यानपवेऽल्पकन्दुकमिव प्रोच्छालबत्यजसा । एष श्रीमदकब्बरः क्षितितले केषां न हिन्हासुर क्ष्मापानां हृदये चमत्कृतिकरोऽस्त्यादर्शयन् दोबलम् ॥८॥ केचिद् हिन्दुनृपा बलवणतस्वस्य स्वपुत्रीगणं गाढाभ्यर्थनया ददयविकला राज्यं निजं रक्षितुम् । कोचियाभृतमिन्दुकान्तरचनं मुक्त्वा पुरः पादयोः पेतुः केचिदिवानुगाः परमिमे सर्वेऽपि तत्सेविनः॥ ८८॥ हिन्दुम्लेच्छसुताः खरूपविजितश्रीशादिदेवानाः श्रूयन्तेऽस सहस्रमानगणिताः कान्ता उसद्भाग्यतः । तासां मोगफलं तु पुण्यललितं पुत्रत्रयं श्रूयते जीवाः स्वोकतरा मवे सुततया ये स्युः क्षिनिस्वामिनः ।।८९॥ अन्येयुः स समस्तहिन्दुकलशं श्रीमेदपाटाधिपं श्रीराणोदयसिंहमुद्धतबलं म्लेच्छाय पुत्री निजा। दत्ताऽस्मत्कुलपूर्वजन च मया देयेति गर्व गिरा व्याख्यान्तं श्रुतवानकब्बरनृपः झोणीशशिक्षापरः ॥१०॥ तस्मै भूपतये विचारचतुरः प्रेषीनिज मन्त्रिणं भूपः श्रीमदकब्बरः क्षितिपतिं राणं विशिष्टं विदन् । गत्वा मन्त्र्यवदत्वदीयसदसि स्पष्टं गिरा सारया सन्तो यन्न वचःस्थिती कचिदपि प्रोलावन्यप्रतः ।।९१॥ देहि वं वसुवामकम्बरमहीमर्ने पहिन्दुमि Page #29 -------------------------------------------------------------------------- ________________ भीपद्मसागरगणिविरचितंर्यदत्ताः खसुताः खराज्यविभवक्षेमाय नाभ्यर्थितैः। एतावत् समयं प्रतीक्षितमिहाप्यर्थेन तद्युक्तिम द्यत्त्वं दक्षतमोऽसि योग्यसमयज्ञानाय किं कथ्यते ? ॥ ९२॥ राणोऽप्याख्यदिदं कुलस्थितिरियं मे पूर्वजैः पालिता __ यन्म्लेच्छाय न दीयते निजसुतेत्युल्लङ्घयते नो मया । देशो यातु गजाश्च यान्तु विभवध्वंसोऽस्तु मे पर्वते वासोऽप्यस्तु कुलस्थितिः पितृकृताप्येकैव मे तिष्ठतु ॥ १३ ॥ ॥वदुत्तम् ॥ लब्धां गुणोघजननी जननीमिवार्या मत्यन्तशुद्धहृदया अनुवर्त्तमानाः । तेजखिनः सुखमसूनपि सन्त्यजन्ति सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ॥ ९४ ।। मन्त्र्याख्यन नृपराण! यन्निजसुतादाने हठः सांप्रतं वाक्यं वादयतीह तादृशफलं तत्तेऽचिरादास्यति । यद्यद्भावि तदप्रतो निजमुखात् प्रायेण निष्काशये देवं प्रोच्य गतः प्रधानसचिवश्वाकब्बरस्यान्तिके ।।९५|| उक्तं तस्य पुरो यथार्थवचनं राणोदित मन्त्रिणा सन्तोऽपीष्टमनिष्टमप्यवितयं कुर्वन्ति वाग्गोचरे । तद्वाक्यश्रवणादनन्तरमसौ फत्तेपुरानिर्गतः सैन्यैः सारतरैर्वृतो गिरिशिरःकोट्टादिभङ्गोद्यतैः ॥९६।। वस्याऽभ्यागमनश्रुतेर्निजपुराद्राणो धनाद्यं निजं लात्वा कुम्भलमेरुकोट्टमभजन प्राचं न वीरोत्तमैः । सामन्तो जयमल्लनामनृपतिः श्रीचित्रकूटेऽचट योद्धं म्लेच्छबलैः समं खरभटस्तन्मार्गमध्यस्थिते ॥९॥ तं वृत्तान्तमकब्बरक्षितिपतिः शुश्राव मार्गे वहं. श्चित्तेऽचिन्तयदित्यशेषसुभटः किं चित्रकूटाचलः । पूर्व प्राहा उतैष कुम्भलगिरिः श्रीराणभूपाश्रयस्तभृत्यो जयमल्लभूपतिरसी मन्मार्गवक्त्रे स्थितः ।। ९८ ।। Page #30 -------------------------------------------------------------------------- ________________ जगद्गुरुकाव्यम्। १५ एवं तर्कपरस्य तस्य नृपतेर्मार्गे समागच्छतः पार्श्वे श्रीजयमल्लनामनृपतितं तदा प्राहिणोत् । दूतोऽप्याख्यदिदं महीश! नृपतिश्रीराणभृत्यान्तिमो मद्वक्त्रे जयमल्लभूपतिरिति खां ख्यापयत्युत्कटः ॥ ९९ ॥ त्वं चेद्रूपहमाउनन्दन इति ख्यातोऽसि तत्रि मे वक्त्रं दर्शय चेन्न तर्हि रुचिते स्थाने बजान्यत्र वा। वद्भक्तिं च विधातुमत्र विभुनाराणेन संस्थापितः प्रेष्योऽहं परमेश्वरस्य तदनु श्रीराणभूस्वामिनः ॥ १०॥ दूताख्यातमिदं निशम्य नृपतिः पूर्व ततोऽत्रापतत् कोट्टे पर्वतमस्तकस्थितमसौ श्रीचित्रकूटाभिधम् । दध्यौ वीक्ष्य हृदीति किं सुरगिरिः किं वैष कैलासको __ वैतान्यः किमु किं हिमाचल इव श्रीरोहणाद्रिः कथम् ॥१०॥ एवं तर्कपरोऽपि सत्त्वजलधिस्तद्भचनायोद्यत श्चक्रेऽकब्बरभूपतिर्घनतरोपायान् भटप्रेरकः । उच्चैःस्थो जयमल्लभूपतिरमुं वाणिज्यकारोपमं चित्ते चिन्तयति स्म नृत्यमनिशं पात्रैस्तदाऽकारयत् ॥१०२॥ वीरास्तत्कपिशीर्षकेषु सबला भूपेन संस्थापिता वर्षन्तो विविधाश्मलोहनिबिडानाणीव मेघाश्छटाः । चित्रं मुद्गललोकधान्यविषयं दुष्कालनीतिं तदा ___ चक्रुः कोट्टमहीतले च विजयव्यासङ्गसौभिक्षकम् ॥१०॥ सामान्योऽपि जनस्तदा धनिबलात् कोट्टोर्द्धभूमौ स्थितो धिक्कारं वचसा विधाय मुमुचे यत् प्रस्तरार्द्धार्द्धकम् । तत् सैन्येऽजनि मौद्गले हरिकरव्यामुक्तवजोपमं तेजस्विन्यधिपे दिवाकर इवाहःसन्निभाः सेवकाः ॥१०४॥ एवं श्रीजयमल्लभूपसुभटश्रीचित्रकूटाचल त्राणार्थ स्वकरद्वयं खरतरैः शनैर्न शून्यं कृतम् । वक्त्रं मुद्गलनाथधिक्कृतिकृते दुष्टैर्वचोभिर्जनः । सामान्यैरपि चित्रकूटनगरान्तर्वासिभिः सादरम्॥१०५॥ Page #31 -------------------------------------------------------------------------- ________________ श्रीपद्मसागरगणिविरचितंरा वीरकरान् समतमनुजास्योद्तदुर्वाक्चयं श्रुत्वा चाल्यदकब्बरो नरपति हामि चेदेतकम् । उत्सर्वान् पुरुषानिहन्मि वनिताबन्धं मटैः कारया मीति स्पष्टगिरा समस्तसुमटानुत्साहयन् सत्त्वतः ॥ १०६ ।। कुद्धोऽकब्बरभूपतिगिरितले गुप्तं तथा खानयन् मातं तत्र यथा चतुर्दशशतप्रायैर्मणेरौषधम् । मृत्पात्र शिखिविन्दुसजविलसत्तेजोऽतिशक्त्या दृष द्वर्गास्फालनतो मनुष्यनिकरव्यापत्तये सजितम् ॥१०॥ तद्भाग्याद् जयमल्लनामनृपतेः श्रीचित्रकूटाचल- . व्यावाधां न चकार सम्मुखमदः सैन्ये पतन्मौद्गले । मातङ्गांश्च नरान् सहस्रगणितान् हन्ति स्म जातं ततः सत्यं यच परस चिन्त्यत इहाभ्येत्येव वत् सम्मुखम् ॥१०८॥ तज्ज्ञात्वा जयमल्लनामनृपतेर्वारा जह तदा गायन्ति स्म च राणगीतनिकरं नित्योत्सवानन्दिनः । मत्वाऽकब्बरभूपतिनिजबलध्वंसं मनोदुःखवान् यावत्तद्ग्रहणग्रहं लयतरं कृत्वा विखिन्नोऽभवत् ।।१०९॥ वावनागपुरीयगच्छशिथिलोपाध्यायलिसी खरः शाखाजीवनकृषकार विशदं कोट्टस्य चक्रं हृदा । आख्यत् सप्तदिनैश्च मङ्गमतुलव्यायाससाध्यं गिरे भूपाने जयमल्लमूपमरणं रोमीकरायोधनात् ॥११०॥ तच्छ्रुत्वा स्वबलं गिरिग्रहपरं सज्जालमश्वस्थित भूपः प्रेरितवान् करासिविभवः पृष्ठे स्थितो मापयन् । पश्चादापततो भटानिजपदोपास्त्युद्यतं रोमिकं चकं श्रीजयमल्लभूपतिवधे स्वर्णार्पणेनादिशत् ॥११॥ दुष्टात्मा किल रोमिकोऽपि सहसोत्लुत्याद्रिमूर्द्धस्थितः स्वास्खं गोलकममिपुत्रकलितं चिक्षेप तत्सम्मुखम् । सोऽपि श्रीजयमल्लभूपविशिरोमध्ये विशनिर्गतः झालं जाल्महदीव धार्मिकहदीवासभ्यवाक्यान्वयः ॥११२॥ Page #32 -------------------------------------------------------------------------- ________________ जगद्गुरुकाव्यम्। तावच्छ्रीजयमल्लभूपतिरसौ भूमौ पतभित्लवक् __ भो वीराः ! अथ यास्यतीव कुसुतो हस्तादयं पर्वतः । तस्माम्मन्मुखदर्शिनो धनजनानत्राधिरूढानिजं __ स्थानं साधु नयन्तु मार्गकरणेनात्मीयदोर्वीर्यवः ।।११३।। जल्पन श्रीजयमल्लभूपतिरिति प्राप्तस्तदा पञ्चतां लोकास्तत्र घनाः स्थिता निजनिजश्रीदेवसेवापराः। वीराः श्रीमति चित्रकूटनगरद्वारेऽसिकुन्तग्रहा निनन्तोऽभिपतटावलिशिरांसीवाममृगोलकान् ॥११४॥ भूपाकब्बरनुन्नवीरनिचयाः सद्योऽधिरूढा गिरौ हत्वा श्रीजयमल्लभूपतिभटानिर्नायका यत् कुतः । जीवन्तो जयिनो भवन्ति च तथा वीराधिवीरामतः प्रायः स्वामिदशानुसारिबलिनः स्युः सेवकाः सर्वदा ।।११५।। वीरैस्तत्र वृतोऽप्यकब्बरतृपोऽभ्यारूढ उचैरिव व्योम्न्यर्कः प्रवलप्रतापकलितः कोपोद्धरस्तन्नृषु । आदेशं स वधस्य मुद्गलततेः शीघ्रं ददौ यन्नरः कोपात् किं न करोति वक्ति च हृदन्धीकारकत्वस्पृशः॥११६॥ भूपाकन्वरवाक्यमाप्य सुभटा दुष्टास्तथा चक्रिरे तत्राऽभूद्भुवि शोणितोदकनदीपूरं यथा सर्वतः। तत्र स्थातुमशक्त एष नृपतिर्नीचैततोऽप्युत्तरन् मार्गस्थां च विदारितोदरतलां निष्फातिताऽङ्गोद्भवाम् ।।११७|| दृष्ट्वा सुन्दरसुन्दरी नरपतिः कारुण्यपूर्णस्तदा हा हा किं मयकाऽत्र कारितमिदं चण्डालकर्माधिकम् । कुर्वश्चानुशयं शिरः करयुगेणास्फालयभित्यवक् __ यः पापं किल चित्रकूटरचनं गृहाति तस्याप्यहम् ।।११८।। एनं देशपुरान्वितं गिरिवरं स्वर्णादिकं चार्पया मीत्याकर्ण्य नराऽधमोऽथ जगृहे कश्चित्त्वघं मुगलः । तहत्तं च गिरीश्वरं पुरवरमामाद्युपेतं तदा लोभात् किं न नरः प्रपद्यत इह स्वाम्युक्तवासभयम्॥११९॥ Page #33 -------------------------------------------------------------------------- ________________ श्रीपद्मसागरगणिविरचित ॥ त्रिमिः कुलकम् ॥ भूपोऽप्येष समाधिमानिजभतेरावेष्टितो राणके देशे शासनमुत्तमं निजपदेनावयत् सर्वतः । जीवन्तं किल पापभीरुकतया राणं पुनर्मुक्तवान् ___ भव्यः पापकृतेबिभेति हृदये कृत्वैकवार पुनः ॥१२०॥ एवं मालवमेदपाटधनिकान् श्रीगुर्जरस्वामिनो जित्वाऽकब्बरभूपतिनिजपुरे सौख्यात्समापतिवान् । राज्यं पालयति प्रपश्चनिपुणः षाड्गुण्यसच्छक्तिमान सम्यग्दर्शनपण्डितादरकरस्तच्छामधुश्रूषया ॥१२॥ अन्येाः स समस्तदर्शनयतीनाकार्य धर्मस्य स त्तत्त्वं पृच्छति शुद्धबुद्धिविभवः स्मार्थी शिवस्यादरात् । तेऽप्याहुनिजदर्शनोदितपथं वाग्विभ्रमैरभ्रमै नैकस्यापि बभूव तस्य रुचये मार्गो विचाराऽसहः ॥१२२॥ एवं तस्य शिवार्थिनः प्रातिदिनं धर्म बुभुत्सोः शुचिं शुद्धावकगवेषकस्य नगरे काचित्परा श्राविका । षण्मासप्रतिमोपवासरचनां कुर्वत्यसंख्योदया यान्त्यहत्प्रतिमाप्रणामावधये हम्मार्गमभ्यागता ॥१२॥ इभ्यर्या नरवाहवाहनचतुष्कोणाङ्गणे स्थापिता वाद्याडम्बरमण्डिता धनजनव्यूहान्विता निर्मला । गङ्गेवाऽखिलपण्डितस्तुतिपदान्यासादयन्ती सती शुद्धानन्ततपःप्रभावजनितं तेजो वहन्त्युत्तरम् ॥ १२४ ॥ केयं याति किमर्थमत्र नगरे कृत्वा महाडम्बर मित्थं प्रभपरं नरेश्वरवरं प्रत्याह रामात्मजः । मन्त्री स्थानकसिंह आहेतपतिबद्धाजलिहें प्रभो ! षण्मासीतप एतयादृतमिहार्हच्छासवित्कारितम् ॥ १२५ ॥ नाभं नापि फलं न दुग्धमथवा तक्रं न दध्यादिकं पकानं न लवङ्गपूगशकलं नास्वादयत्यहि वा । रात्री यावदियं विशिष्टतपसः षण्मासकाळस्थितेः Page #34 -------------------------------------------------------------------------- ________________ जगद्गुरुकाव्यम् । पूर्ति चोष्णजलं दिवैव पिबति श्रीवीतरागाज्ञया ॥ १२६ ॥ इत्याकर्ण्य नरेश्वरो निजचरैश्छन्नं हि तस्याः स्थिति रात्रौ वाहि गवेषयत्यनुदिनं तद्वाक्परीक्षाकृते । तस्यास्ते विमलं तपोविधिमलं निश्चित्य सत्यंवदाः सत्यं प्राहुरिहाऽस्ति नैव कपटं न्याये यथा त्वत्कृते ॥ १२७॥ श्रुत्वा वाचमिमां चरव्रजमुखाश्चित्ते चमत्कारवां स्वामाकार्य वरादरेण नृपतिः पप्रच्छ भक्त्येत्यसौ । हे मातः ! तप ईदृशं खरतरं कस्याऽनुभावात्त्वया शुद्धं साधु विधीयते वद मनःशङ्कां विहायोत्तमे ! ॥ १२८ ॥ सा प्राहाऽत्र तपस्कृतौ नरपते ! श्रीदेवगुर्वोर्ममाऽतुच्छः सूर्यकरावदातचरितः सम्यक्प्रभावोऽस्त्यहो । को देवस्तव को गुरु जगतीत्युक्ते नृपेणाऽवदत् सा श्राद्धी जिनशास्त्रतत्त्वविशदा चेत्थं स्वरूपं तयोः ॥ १२९ ॥ नो रागाङ्गारसङ्गो न मदनमदिरा न द्विषद्वेषदोषो नो सम्मोहप्ररोहो न विकटकपटाटोपसंपञ्च यस्य । शान्तः कान्तस्त्रिलोकीकलनकुशलवित् कोऽपि कोपादिमुक्त - स्त्यक्तः संसारपाशैः स भवति भविनां देवता दैवयोगात् ॥ १३०॥ ईदृग् देव इहाऽस्ति बिम्बरचनाध्येयोऽधुना सिद्धिद वित्ते मे सुगुरुस्तु संयमधनः स्वान्यात्मतुल्याशयः । मित्रे शत्रुचये समोऽश्मनि मण स्त्रैणे तृणोघं पुन नाना सांप्रतमस्ति हीरविजयाचार्यः सुसाधूत्तमः ॥ १३१ ॥ श्राद्धीवाक्यमिदं निशम्य नृपतिस्तां पूजयित्वाऽधिकं स्वस्थाने विससर्ज मन्त्रिणमथाचे स्थानसिंहाभिधम् । कस्मिन्नऽस्ति पुरे स हीरविजयाचार्यः सुसाधूत्तमः संप्रत्यऽप्यधिको यदीयमहिमाऽऽचारश्च पूर्व श्रुतः ॥ १३२॥ मन्त्र्याख्यन् नृप ! नास्ति तस्य वसतिर्ह्येकत्र देशे पुरे सर्वत्र द्विसहस्रसंयमिगुरोः पादश्रमेणाटनम् । वर्षामासचतुष्टय|स्थतिमसावेकत्र कुर्वन् क्रमात् १९ Page #35 -------------------------------------------------------------------------- ________________ श्रीपद्मसागरगणिविरचितं संप्रत्युत्तमधार्मिकेऽस्ति नगरे गन्धारके बन्दिरे ॥१३॥ श्रुत्वेत्याह महीपतिर्मम महाभृत्यान् सलेखानितः पार्श्वे तस्य गुरोरिहोत्तमगुरोराकारणायोद्यतान् । शीघ्रं प्रेषय ते च शिष्यकालतं यत्रानयेत्युत्तमा. माज्ञां प्राप्य महीपतेः स सचिवः सर्व तथा निर्ममे ॥१३४॥ गन्धाराख्यपुरे तदैव नृपतेर्दूताः सलेखाः शुभा आयाता इति रामजीकमनजीकाथैर्महाश्रावकैः । श्रुत्वा हर्षभरात् सुवर्णमणिभिर्व पिताः श्रीगुरो भूपाज्ञां निजहस्तलेखलिखितां सन्दर्शयन्त्युददाः ।।१३५॥ आझां भूमिपतेर्विचार्य यतिराट् शिष्यान्वितस्तत्पुरा द्वर्षामासचतुष्टयादनु शुभे सघश्चचाल क्षणे । रात्रौ ध्यानधरस्य तस्य सुगुरोः सुप्तस्य पेतुः पुरे कस्मिंश्चिजिनशासनामरकरान्मुक्ताः शिरस्युज्ज्वलाः ॥१३६॥ ईर्याशुद्धिधरा विहारपटकः श्रीसूरयोऽभ्यागताः दीप्रेऽहम्मदवादनामनगरे भूभूषणेऽर्हद्गृहैः । श्राद्धास्तत्र निवासिनो घनतरं चक्रुः प्रवेशोत्सव कान्तारेऽपि सतां महोत्सवभवश्चेत्तन किं सत्पुरे ? ॥१३॥ खानस्तत्र च साहिबाख्यनृपतिः श्रीपातिसाऽकब्बरा देशस्थः स्वसभाङ्गणे गुरुवरानाकार्य चक्रेऽर्चनाम् । अग्रे ढौकितवांश्च रत्नकनकस्थालं विशालं न ल निर्ग्रन्थावलिनायकैर्गुरुवरैः स्पृष्टं करेणाप्यहो ॥१३८॥ एते निःस्पृहपुङ्गवा यतिवराः श्रीमत्खुदारूपिणो ___ दृश्यन्तेऽत्र न चेदृशाः क्षितितले दृष्टा विशिष्टाः कचित् । एवं तेन तदीयमुद्गलभदैः सम्यक्स्तवं प्रापिता वाद्याडम्बरपूर्वकं निजगृहात् साध्वाश्रमे प्रेषिताः ॥१३९।। तस्माच्छ्रीगुरवः पुराच्छुभदिने चेलुर्यतिभ्राजिताः स्युर्हसा इव साधवः स्खसमये नैव प्रमत्ता यतः । भायाताः क्रमतो विहारचारिणः श्रीपत्तनाख्ये पुरे.. Page #36 -------------------------------------------------------------------------- ________________ .. जगद्गुरुकाध्यम् । पत्रसर्व्यवहारिमिवरमुदागवर्चिताः स्वर्णकैः ॥ १४ ॥ भाज्या तत्र कयाचिदत्यधिकया भावेन वित्तेन च ___ कर्तुं श्रीजिनशासनोदयमिति श्रीमद्गुरोरागमात् । षड्ली रचनां त्रिकोट्टघटनामईद्गृहस्यादरा द्विम्बन्यासमकारयव विविधानेकाङ्गिबोधिप्रदम् ॥१४१॥ विजयसेनमहोदयसूरिभिविमलवाचकधर्मकसागरैः। घनतरैरपरैश्च कवीश्वरैः परिवृता गुरवोऽत्र समागताः ॥१४२॥ तत्राभूव्यवहारिवर्गविहितस्ताक् तदाऽत्युत्सवो याहग् वीरजिने समस्तगणभृत्साध्वन्वितेऽप्यागते । देवेन्द्रविहितश्चतुर्थसमये साक्षात्रिकोट्टाश्रये सत्सु स्थान हि किं सतामनुकृतिः सर्वत्र सचारिषु ?॥१४॥ एवं सप्त दिनानि हीरविजयाचार्याः पुरेऽत्र स्थिता नित्यं तत्प्रतिमाषणामसमये तादृग्महःपूर्वकम् । लुतत्र च धर्मसायरमहोपाध्यायमुख्यान् यतीन् __ संस्थाप्याऽनुगमोद्यतान् हितकरी दत्त्वा सुशिक्षा ततः ॥१४४॥ विजयसेनमहोदयसूरयो हठधरा निजसद्गुरुसेवने । अनुचरा इव सद्गुरुभिः समं पुरवरे खलु सिद्धपुरे गताः ॥१४५।। वास्तत्रैव विशिष्टवाक्यरचनां शिक्षा स्वगच्छार्पणा दत्त्वाऽऽस्थाप्य च तेऽथ शिष्यकलिताः श्रीशान्तिचन्द्रादिकान् । लात्वा सार्द्धमनल्पशास्त्रनिपुणांश्चेलुस्ततः पण्डितान् विज्ञा एव हि राजसंसदि सदा स्युर्भूषणं नापरे ॥ १४६ ।। ते श्रीसूरिवराः सुहीरविजयाचार्या विहारक्रमाद् प्रामे कौलिकराजके सुरतरौ प्राप्ताः सुशिष्यान्विताः । तत्राऽनेकमहोत्सघं धनिजनैः सार्द्ध स राजा व्यधा. च्छ्रीगुर्वागममोदतो गुरुगुणश्रुत्यैव सावर्जनः ॥१४॥ राजा तत्र निजे गृहे निजवशावन्दापनार्थ गुरू नाकार्य स्वगृहाङ्गणे धृतपदान्मुक्ताफलैर्देववत् । बाप्योत्तम्वनचक्रममुचतेषां पुरो भावतः Page #37 -------------------------------------------------------------------------- ________________ श्रीपद्मसागरगणिविरचितं संगृहन्ति न तस्य खण्डमपि ते स्म व्यक्तलोमास्तदा ॥१४॥ तेषां निःस्पृहचेतसां नरवरः शुद्धोपदेशं तदा श्रुत्वा कौलिकनायकः पशुवधस्तैन्यादिदुष्कर्मणाम् । प्रत्याख्यानमनन्तसौख्यकरणं चक्रे स्वभृत्यैः समं सन्तो दुष्कृतवर्जका निजगिरा स्युर्दुष्कृतध्यायिनाम् ॥१४९॥ भूपं कौलिकचक्रमादृतमहाधर्म विधायोचता श्वेलुस्तन्नगरात् सुहीरविजयाचार्या विहारक्रमात् । सीरोह्यां जिनचैत्यसन्ततिजितवर्नाथपुर्या गताः पुर्या भावुकलोकनेत्रयुगलानन्दप्रदास्याम्बुजाः ॥१५॥ तत्र श्रीसुलताननामनृपतिः श्रुत्वा तदीयागमं पुर्या घोषणमित्यकारयदहो हट्टे गृहे मण्डनम् । खे खे यो न करिष्यति प्रणयतः श्रीमद्गुरोरागमे __ दण्ड्यो मे भविता स सर्वविभवध्वंसस्तु तस्यागतः ॥१५१५ श्रुत्वैवं सुगुरुप्रवेशमहसे चक्रुर्जना मण्डनं धाम्नां हट्टततेरिवात्ममनसां द्रव्यन्यवाद्वर्णकैः । मातङ्गांश्च हयान् विशिष्टरचनान् कृत्वा नृपोऽभ्यागतः पौरैर्निर्मलभूषणैः सममसौ तेषां पपात क्रमे ॥ १५२ ॥ पादाभ्यां नृपतिर्गुरोः पुर इव प्रेष्यश्चलन् भक्तितः पुर्या कारयति स्म दत्तविभवोऽर्थिभ्यः प्रवेशं तदा । श्राद्धानां हृदयेऽभवद्धरिकृतश्रीनेमिनाथागम प्रोदामोत्सवराजिराजिततरश्रीद्वारिकापूःस्मृतिः ॥ १५३ ॥ तत्रार्हत्सदनेषु बिम्बनिवह रूप्याश्मचामीकरा रब्धं सूरिवराः प्रणेमुरनिशं राजेभ्यवर्गान्विताः। व्याख्यान्ति स्म च जैनवाङ्मयरसं राजादिसभ्याप्रतो राजनीभिरनेकयुक्तिरचनोद्यन्मौक्तिकस्वस्तिकाः ॥ १५४ ॥ स्थित्वा तत्र कियदिनानि सुकृतप्राग्भारसंवर्द्धनं कुर्वन्तः पुरतस्ततोऽथ चलिताः सूरीश्वराश्चर्यया । प्रामाऽनेकपुराणि पावितमहीपीठानि नित्याक्रमा Page #38 -------------------------------------------------------------------------- ________________ • जगद्गुरुकाव्यम्। दुलायाशु गताः सुसाघुकलिताः श्रीमेडताख्ये पुरे ॥१५५॥ श्रुत्वा तत्र भटालिसेवितपदः श्रीसादिमो मुगल श्चक्रे सड़पुरस्कृतो हयगजैवीरैः सहाभ्यागतः । सूरीणां नगरप्रवेशमहसे सर्वार्थिसालक्षशो वित्वानि खभुजार्जितानि रचयन् श्रीजैनमार्गोदयम् ॥१५६॥ तेनेत्यं विविधोत्सबेन गुरवस्तत्र प्रवेश्यार्चिता__ स्तेषां शासनमात्ममूर्द्धनि धृतं जीवाऽवनाचं निजे। तत्र श्रीगुरुजातमत्सरभराः केचित् पुनलिङ्गिन__ स्तयोग्योत्कटशिक्षया निजधिया कामं निषिद्धास्तदा ॥१५७॥ तत्राहप्रतिमाप्रणामविधये श्रीसूरयः सोधमाः सप्तक्षेत्रधनव्ययोत्थितफलं व्याख्यानयन्तोऽङ्गिनाम् । सम्यक्त्वं ब्रतधारितां यतिपथं वा भद्रकान्तस्थितिम् केषाश्चित् स्म ददत्यनन्तगुणिनः स्युर्यत्परार्याप्रहाः ॥१५॥ स्थित्वा तत्र दिनद्वयं गुरुवराः शीघ्रं ततश्चारिणो मार्गाऽतिक्रमणेन संयमियुताः सन्मार्गनिर्वाहकाः । साङ्गानेरपुरे गता धनजनानन्दप्रदा दुर्मति च्छेदैर्विश्रुतनामधेयमहिमव्याप्तान्तरिक्षोदराः ॥१५९॥ साङ्गानेरपुरागर्म यतिपतेः शुश्राव दिल्लीपतिः श्रीफत्तेपुरसर्ववर्णनिकरं चाभ्यागमे प्राहिणोत् । श्राद्धास्तत्र सुखासनोत्तमगजाध्यारूढपुत्राङ्गना युक्तास्तचरणारविन्दनतये तावत्ततोऽभ्यागताः ॥१६॥ श्राद्धास्तत्र नवाङ्गपूजनामिमे चक्रुः सुवर्णैस्तथा सूरीशस्य यथा च तैः समुदितैः कोशो भवेद्भपतेः । एकस्तीर्थकरोपमः कलियुगे संसारदुःखातिह बेन्नायं किल पूज्यते तदिह कः स्यात्पूजनाईः परः ॥१६॥ श्राद्धैर्लक्षमितैर्द्विलक्षगणितैश्चान्यैर्नरौर्दल्लिराट शिक्षातोऽत्र समागतैः परिवृताश्चेलुस्ततः सूरयः । श्रीमद्वीरजिनेन्द्रमन्त्रजपकास्तच्छासनोदप्तिये Page #39 -------------------------------------------------------------------------- ________________ श्रीपद्मसागरगणिविरचितंभूपाकब्बरसंगमाय विहितोत्साहाः पवित्राशयाः ॥१६२|| आयाता इह नाथ! हीरविजयाचार्याः सुशिष्यान्विता इत्थं स्थानकसिंहवाचिकमसौ श्रुत्वा नृपोऽकब्बरः । खं सैन्यं सकलं फतेपुरपुरद्व्यूतषटान्तरा यातानामभिसम्मुखं यतिपतीनां प्राहिणोत् स्फीतियुक् ॥१६॥ पुत्रैरेव निखिभिः पस्कृितस्तस्थौ नृपः पर्षदि म्लेछाः काफर एष जात इति मा कुर्वन्तु हत्खोदिताम् । ध्यात्वैवेति न राज्यसंभवमदाद्यचादृशानां तथा सर्वेषामनुवर्तनं न च मदः खनेऽपि संपत्तिजः ॥१६४।। तत्सैन्यैहयहस्तिवीरपदिकरावेष्टिताः सर्वतः श्रीसूरिप्रवरास्तदीयवदनाम्भोजेक्षणप्राथिभिः । ब्रह्माण्डोदरपूरकारवभरेषूद्दामवाघेष्विभ स्कन्धारूढसहस्रसंख्यमनुजाभ्यास्फालितेषूचकैः ॥१६५।। श्राद्धीभिश्च पदे पदे निजकरप्रोच्छालितेषूलसन् मुक्ताराशिषु सर्वलोकबनितावर्गेण संनिर्मिते । रूप्यन्युन्छनके विशिष्टवनिताक्लमेषु गीतेष्विह प्राप्ताः श्रीमदकब्बरौकसि तदा फत्तेपुरान्तःस्थिते ॥१६॥ ॥ युग्मम् ॥ खौकोद्वारि समागतान यतिपतीन् दृष्ट्वा नृपोऽकब्बरः पुत्रैः स्खैः सममेव संभ्रमवशादुत्थाय सिंहासनात् । अभ्यागत्य ननाम तेन विधिना येनैष विस्तदा श्राद्धः प्राचि भवे बभूव मनसीत्याशङ्कितं तार्किकैः ॥१६॥ चङ्गाहोगुरुजीतिवाक्यचतुरो हस्ते निजे तत्करम् कृत्वा सूरिवरान्निनाय सदनान्तर्वस्त्ररुद्धाङ्गणे । तावछ्रीगुरवस्तु पादकमलं नारोपयन्तस्तदा वस्त्राणामुपरीति भूमिपतिना पृष्टाः किमेतद् गुरो ! ॥१६८।। आहुः सूरिवरा नरेन्द्र ! वसनाधःकीटिकाद्यङ्गिनां पीडा मत्क्रमजास्तु मेति हृदये धीः स्याद्ययनतः । Page #40 -------------------------------------------------------------------------- ________________ जगद्गुरुकामावा नैतस्योपरि मुच्यते न मयका खं पादपद्म जिनैः __ सर्वत्रापि यतेविशेषयतना प्रोक्ता स्वकीयागमे ।।१६९॥ सूरीणामितिवाक्यसंश्रवणतः श्रीपातिसाऽकब्बर स्तद्वले खकरेण दूरविहितेऽधःकीटिकानिर्गमम् । रष्टा प्राप चमत्कृति गुरुगिरि प्रत्यक्षसंवादतः सर्वज्ञागम एव शुद्ध इति चार्हच्छासनास्थां पुनः ।।१७०।। शुद्धायां भुवि सधरमथ नृपः सञ्चारयंस्तान गुरुन् खस्वर्णासनसनिधि सुवचनैर्नीत्वाऽवदन्नीतिमान् । अत्रवोपदिशन्तु धार्मिकशिरश्चूडामणिस्वक्रम स्पर्शात्पावितमध्यमेतदपि च स्यादालवन्मे गुरो ! ॥१७१॥ आहुः श्रीगुरवः सुवर्णरजतस्पर्णी न कल्प्यः सदा भिक्षणामिति भूपते ! ननु मया तन्नोपवेश्यं विह । इत्युक्त्वा नृपतेरवग्रहमहादेशे पवित्रे स्थिता भास्वत्पण्डितशान्तिचन्द्रगणिराधन्यादिशिष्यान्विताः।।१७२।। तेषां भूमिपतिः पुरः स्थित इति स्पष्टं जगौ शुद्धधी ईम मुक्तिकरं वदन्तु मम भोः ! निर्दम्भवाक्यैर्मुदा। याहग् वाचायसन्ततो त्रिजगतीनाथेन सन्दर्शितो यादृक् संप्रति साधुभिश्च गृहिभि नैरनुष्ठीयते ॥१७॥ इत्युक्ते क्षितिपेन भिक्षुपतयः प्राहुर्जिनोक्तागम श्लोकोचारपुरस्सरं विशदया वाचा सुधासारया । धर्म साधुगृहस्थयोग्यमसमैः सत्त्वाधिकैः पालितं पाल्यं साम्प्रतबिन्दुमात्रमपितं सिद्धिप्रदं शुद्धितः ॥१७४॥ तद्धर्मश्रवणादनन्तरमसौ चक्रे परीक्षां नृपः सूरीणां पुरतः सुवर्णनिभृतं स्थालत्रयं मुक्तवान् । द्रव्याऽमूल्यकवस्त्रराशिममुचद् गृहन्तु यच्छन्तु वा ऽन्येभ्यश्चेत्यवदद्विनीतवचनः श्रीपातिसाऽकब्बरः ॥१७५।। प्राहुः सूरिवराम्तपोधनततेः कल्प्यं न चामीकरं द्रव्यं चान्यदपीह मोहजननात् संसारसंवर्द्धकम् । Page #41 -------------------------------------------------------------------------- ________________ ६ श्रीपद्मसागरगणिविरचितंवस्त्रं चैतदपीशपिण्डकतया मूल्याऽतिरेकादपि __ माह्यं नैव परप्रदानविधयोऽन्यार्थस्य नो सङ्गताः ॥१७६॥ इत्थं सूरिवरान् परीक्ष्य विविधोपायैर्महीनायक स्तद्युक्तिक्षमता परीक्षितुमथ स्वैस्तार्किकैः पण्डितैः । सार्द्ध शास्त्रविचारसत्यसमयज्ञानाय सोऽवादय इक्षः शक्तियुतो दृढं हि कुरुते कार्य जनश्लाषितम् ।।१७७॥ तत्रैकेन समस्तभूपविबुधोत्तंसेन सूरीश्वराः सार्द्ध जल्पमनल्पकल्परचितं कुर्वन्त्यनिन्धं स्म ते । भास्वत्पण्डितज्ञान्त्रिचन्द्रगणयस्त्वन्यैः समप्रैः समं दत्ताज्ञा गुरुभिर्नृपेण च समं शिष्या विनीता यतः ॥१७८॥ ते सर्वे विबुधास्तदीयवचनैायोपपन्नश्चम कारं प्राप्तहृदो वदन्ति नृपतेः स्मेत्यप्रतस्तास्विकाः । नास्माभिर्नरनाथ ! सुश्रुतवरा एतादृशाः पण्डिता युक्तिक्षोदसहार्यमार्गरचनावक्तृत्वयुक्पालनाः ॥१७९॥ इत्थं तैर्विहितस्तवं निजधियाऽऽचारं च तेषां नृपः श्रुत्वा वीक्ष्य परीक्षणक्षममसौ निर्दूषणं रखितः। सूरीणामिदमाह योजितकरद्वन्द्वः पतन्मस्तको भूपाः स्युननु भृत्यकर्मनिपुणा यनिःस्पृहाणां पुरः ॥१८॥ तुष्टोऽहं भवतां विचारचतुराचारं पुनस्तार्किक श्रेणिश्लाघ्यविचक्षणत्वमसमं दृष्ट्वा गुणावर्जितः । भोः श्रीसूरिवराः ! तदिष्टमनघं मचो ध्रुवं मार्गय न्तूक्तं यद्भवदागमे नृपहरिश्रीचक्रिभिः साधितम् ॥१८॥ इत्युक्ते क्षितिपेन हीरविजयाचार्या जगुर्भो नप ! त्वत्पार्श्वेऽत्र यमर्थिभिर्गतमयैरस्माभिरभ्यर्थ्यते । गुप्तिक्षिप्तसमस्तबन्दिजनतामोक्षः पुन बरे नो मत्स्यादिवधो न चागलितवाहिस्तटाकोत्तमे ॥१८२॥ प्राप्ते पर्युषणाख्यपर्वणि तथाऽमारिप्रघोषो दिनान् यावत् सूर्यमितांस्त्वदीयसकले देशे वयाब्दं प्रति । Page #42 -------------------------------------------------------------------------- ________________ जगद्गुरुकाव्यम् । कार्यश्चेति मदीप्सितं त्रयमिदं राज्याङ्कमुद्राङ्कितं कामं दत्तवता न कि नरपते ! दत्वं त्वया सांप्रतम् ? ॥१८॥ इत्युक्ते यतिपुङ्गवर्नरपतिस्तान् बन्दिलोकान् पनान् गुप्त्यन्तश्चिरसञ्चितान कृतमहामन्तून् मुमोच खयम् । यावस्तानिजपादनत्यनुरतान् श्रीमद्गुरूणां क्रम द्वन्द्वे पातयति स्म चाशिषदिमान् श्रीहीरनामाक्षरान् ॥१८४॥ मत्स्याद्यङ्गिगणावघं गलितवाहिं समुरिश्य स श्रीमडाबरनामकोग्रसरसि श्रीपातिसाऽकब्बरः। भृत्यैरुत्पटहं पुरेऽखिलजनज्ञानाय चाऽवादय चत्रैतद्विधिलोपकमहकते छमं चरानादिशत् ॥१८५।। प्रत्यब्दं नृपतिः समागतमहापर्वण्यमारिक्रमः कार्यो मद्विषयष्विति खलिखितं दत्चे स्म सङ्काय सः । यावहादशवासरानव महापर्वागमे तादृशं तत्सर्वत्र तदर्थमेति सचरं तत्साधकं वर्तते ॥१८॥ एवं श्रीगुरुमार्गितं नरपतिर्वस्तुत्रयं दत्तवान् सन्तः प्रार्थितदायका इति वचस्तेनैव सत्यं कृतम् । धन्यास्ते गुरवो यदीयवचनं भूमौ मनामापत द्धन्योऽसावपि यत्पुरो गुरुवरा जातास्तदभ्यर्थकाः ।।१८।। श्राद्धोपाश्रयभूमिपावनकृते तेनैव भूखामिना दत्ताझा अथ सूरिहीरविजया राजाङ्गणादुत्थिताः । तन्नुन्नैः कविराजतार्किकगणैर्वीरैरमात्यैः पुर श्रेष्ठैश्वानुगतास्तदीयसदनद्वारादहिर्निर्गताः ॥१८८॥ तावत्पादचरोऽनुगः क्षितिपतिः पादौ प्रणम्य स्थितः स्खौकोद्वारि समस्तसैनिकजनांतेषामनुप्राहिणोत् । वाद्यानीभशिरःस्थयोग्यपुरुषाध्यास्फालितान्युश्चकैः सूरीणां पुरतश्चकार च रथाश्वेभादिकां वश्रियम् ॥१८९॥ एवं भूपतिकारितेन महता झाडम्बरणाच ते सूरीशा नगरे चतुष्पथपथान्तःसभरन्तस्तदा । Page #43 -------------------------------------------------------------------------- ________________ २८ श्रीपद्मसागरगणिविरचितं शङ्कां तीर्थकरागमस्य हृदये केषां न चक्रुस्तथा प्रेम्णे तीर्थकरा इवाधिकधियां चासन् गुणैर्निर्मलैः ॥ १९०॥ श्रद्धास्तत्र पदे पदेऽथ मुमुचुर्वस्त्राणि सौवर्णिकान सूरीणां जगृहुश्च याचकजनास्तेषां गुणाभाषिणः । श्राद्धीभिर्वरमौक्तिकैर्मणिगणैर्वर्द्धापनार्थ तदा नुत्रैः पाणियुगेन वारिनिधिवचद्भूतलं व्यानशे ॥१९१॥ आयाता अथ सूरयो यतियुता योग्ये पवित्राश्रये श्लोकं धार्मिकमेकमाप्तवचनं व्याख्यान्ति ते स्माऽनघम् । ब्रह्माऽयं किमिहागतः शुचितरं धर्म पुरस्ताचतुवर्णानामुपदेष्टुमेवमखिलायकुर्द्विजाः शङ्कितम् ॥१९२॥ तत्र स्वस्तिक लक्षमक्षतगणाकीर्ण घनित्रीकृता कन्युब्छनवित्तकोटिरभवच्छ्रीस्थानसिंहादिकैः । इभ्यै रूप्यसुवर्णनव्यवसनत्यागेन कोटिव्यया द्देश्यो मार्गणसभ्यः परमहीजातोऽपि सन्तोषितः ॥ १९३॥ कचिद्भट्टकविः कवित्वमतुलं नव्यं विधायोचकैः सूरीणां पुरतोऽवदच भवतां स्तोत्रेण लक्षं घनम् । लप्स्ये मत्तमतङ्गजं यदि भवद्भक्तैकसभ्येभ्यत स्तर्हि श्रीगुरुनायकान् क्षितितळे श्रीधर्मराजान् श्रुवे ॥ १९४ ॥ श्रुत्वा तद्वचनं गुरूनतिकृते श्राद्धः सदारङ्गकः सान्वर्थों गजराजयुक्तमखिलं तस्मै धनं दत्तवान् । एवं श्रीगुरुराजहीरविजयाचार्यस्तवाधायिनः के के तत्र महार्थपात्रमभवन्नो मार्गणाः पण्डिताः ॥ १९५ ॥ तस्मिन् वर्षचतुष्टयं नरवरस्वासन्नदेशे स्थिताः सूररीशा नृपपुङ्गवेन विविधोपायज्ञविज्ञनिजैः । रात्रावहि परीक्षिताः स्वयमपि च्छन्नं कृतश्रावका - कास्तिक्यसुलक्षणेन विशदप्रज्ञेन शुद्ध्यर्थिना ॥ १९६॥ शुद्धाः सर्वपरीक्षणैर्गुरुवरा झावेति पृथ्वीपतिः सभ्यानां पुरतः स्वपर्षदि गुणांस्तेषां स्वधीशोधितान् । Page #44 -------------------------------------------------------------------------- ________________ गद्गुरुकाव्यम्। उक्त्वा सर्वयतीशहीरविजयास्थानामदाद् मन्तितः वैवाक्यविरुदं जगद्गुरुरिति स्पष्टं महःपूर्वकम् ॥१९॥ सूरीणां करतोऽय शान्तिविबुधवादापयत्वार्किक श्रेष्ठत्वादिगुणश्चमत्कृतमनाः श्रीवाचकाग्यं पदम् । सद्यः खानकसिंहमुख्यसकलादास्तदात्युत्सवं चक्रुः श्रीमति वित्तकोटिकलिताः फचेपुरे सर्वतः॥१९॥ अन्येचुर्नरनाथहस्तलिखितं लाला त्रिलोकीगुरोः शिष्याः श्रीगुरुमान्यधन्यविजयास्तभृत्यसंसेविताः । सूरत्यादिषु मुद्रलाश्रितजिनौकःसाधुसद्मनजं तन्मुक्तं जिनबिम्बसाधुकलितं श्राद्धस्तदाऽकारयन् ॥१९९॥ एवं श्रीगुरुहीरहीरविजयाचार्यान्नृपाऽकब्बरे णात्यन्तं रचितस्तुतीन् कृतमहापूजान् पुनः सत्कृतान् । मायातानथ गोजरे क्षितिवले श्रुत्वा पुरान्मालात् स्तौतीत्यं शिशुपद्मसागरकविः प्रेम्णा विवेकान्वितः ॥२०॥ नत्वा सत्त्वनिषचतत्त्वचरितं श्रीपार्श्वनाथं जिनं स्तौमि श्रीनिधिमूर्तिहीरविजयं मट्टारकाप्रेसरम् । यस्य स्तोत्रधनुष्यसंख्यविदुषामासेदुषां शेमुषी बाणाली गुणसंस्थिताऽपि मुवने व्याप्ता न कैः साध्यते ॥२०॥ साधा ते मुनिराज ! कस्य वदने जिहेव नो विद्यते विद्या साऽपि न काऽस्ति देव ! तव या जिह्वान्तमासेदुषी । सन्ति त्वय्यनघाः पवित्रितदिशः सम्यग्गुणाश्चापरे मत्वेतीव समस्तगच्छजनवा त्वां स्वामिनं मन्यते ॥२०॥ सोमत्वं तव निष्कलमतुलं नित्यप्रसारैः करै। मन्ये व्योनि समेत्य शीतकिरणो जात्यार्थिवद्याचते। आदित्यस्तु तव प्रतापमचलं विश्वत्रयव्यापिनं तेन त्वत्पुरतो न कः क्षितितले सजायते याचकः ॥२०॥ सूर्याचन्द्रमसौ गुणान्तममलं ते वीक्षितुं नायक ! . सष्ट्रा व्योमवनावशीघ्रतरगी दूगाविव प्रेरिती । Page #45 -------------------------------------------------------------------------- ________________ श्रीपद्मसागरगणिविरचितं अप्राप्येव तदन्तमम्बुधितले खिन्नोऽविशद्वानुमान श्यामास्यः पुनरागतः शशधरो रात्रौ कलङ्कच्छलात् ॥२०४॥ स्रष्टाऽथ स्वयमेव निर्मितगतिव्र्योनीव ताराच्छलात् खामिंस्त्वद्गुणसंग्रहं निशि करोत्याक्षेपवान् सर्वदा । सद्यनाय दिवा तु निश्चलमतिर्मूत्वेव तिग्मच्छवि स्तिष्ठत्येष मतः सतां मतिरियं सद्वस्तुनः पालने ॥ २०५ ।। मूर्तिस्ते जिनमूर्तिवत्कलियुगे दुष्कल्मषध्वंसिनी शान्तैः कान्तमनोभिरीहितहितश्चित्ते निजे न्यस्यते । दुष्टैः कैश्चिदुपेक्ष्यतेऽथ तव न द्वेषो न चोल्लासिता शीतांशोरमृते दुरम्बुनि समः किं नो भवेत्सङ्क्रमः? ॥२०६।। देव ! त्वद्गुणसन्ततिर्गुणिजनैयस्ता निजे मानसे चित्रावल्लिरिव प्रवृद्धिजनिकाऽभूत्तद्गुणानां जने । दोषाक्तैरथ दूरिताऽद्भुतमिदं तदोषसंवर्धिनी यद्वा नाऽद्भुतमेतदुअमनसामुमा प्रवृत्तिर्भवेत् ॥२०७॥ श्रीवीरस्य शिवङ्गतस्य विरहे दुःखादितप्राणिनां दुःखध्वंसकृते कलाविव विधिस्तत्तुल्यहीरं व्यधात् । तस्येवास्य भवेद्यदीयहृदयेऽभेदप्रतीतिः परा श्रेयःश्रीः करपङ्कजे स्थितवती कुर्याच तं तनिभम् ॥२०॥ वस्त्यऽर्काय तमोभिदे भगवते लोकप्रकाशात्मने विश्वायाघनदानतो नवसरे वृत्तिं परां तन्वते । जाड्यच्छेदपराय दूरगजनोत्तापाय शस्तोदये भूदेवैर्विहितार्चनाय भवते भूयात् स्फुरद्रोचिषे ॥ २०९ ॥ लोकोन्मार्गनिदर्शनोद्भवमिव स्वागः स्मरन् लौकिकः शम्भुस्त्वय्युदिते श्रुते मुनिपते ! नश्यन् सुनीत्यद्भुते । भारं मूर्ध्नि विमृश्य शीतकिरणं यं पुष्करे मुक्तवान् सोऽयं प्रभ्रमतीव सार्थपतिना मुक्तो गलिगौः पथे ॥ २१०।। कुर्वाणस्तव दर्शनं नयनयोर्लोकोऽनिमेषोऽभवत् खभाषाश्रवणाद्विवेकविकलोऽप्यासीद्विवेकान्वितः । Page #46 -------------------------------------------------------------------------- ________________ जमद्गुरुकाव्यम् । त्वत्पादाब्जनमस्कृतेर्मुनिपते ! निःस्वोऽपि सस्वोऽभवन्माहात्म्यं ननु कस्य मानसमिदं नो रञ्जयत्यद्भुतम् ॥२११॥ व्याप्तस्य प्रकटं त्रिलोकमपि ते खामिन् ! प्रतापोज्ज्वलद्वह्नेर्व्यानि गतेषु तारकमिषात्तारं स्फुलिङ्गेष्वहो । मन्ये दाइभयेन रात्रिसमये नोदेति भासांपतिवीरोऽप्युत्कटशक्तिमत्यपबलोऽदृश्यो भवेदागते ॥ २१२ ॥ मत्वैकं सुभटं त्रिलोकविकटं श्रीनन्दनं भस्मसाचक्रे ते मुनिराट् ! प्रतापहुतभुग् दुःसाध्यतेजा असौ । तस्मादप्यधिकस्य नेत्रकपटाद्भालं स्वयं भिन्नवान् गौरीशस्य ततस्त्रिलोचनतयैवाख्याऽभवद्भूतले ॥ २१३॥ ये श्रीवीरजिनेन्द्रशासनमिदं विस्तारयन्तः क्षिवा भोदा इव दुग्धसिन्धुसलिलं प्राप्तास्ततोऽप्युन्नतिम् । केषां नो रुचये भवन्ति गुरुताश्रद्धानपूतात्मनां कामं कान्तिदर्शना घनजनैर्जात्प्रभावाः कौ ॥ २१४॥ यान्नूनं प्रणमन्ति मानवगणाः सम्यग्गुरुत्वाशयानिर्णीयाऽपरगच्छनायकगणे सम्यग्गुरुत्वक्षयम् । प्रत्यूषे शशलान्छनादिनिकरे दृष्ट्वा प्रकाशक्षयं मार्त्तण्डं किमु नार्चयन्ति दिवसाघीशत्वसम्भावनात् ॥ २१५ ॥ चक्रे कृतिनां मतिः शुभतरा श्रद्धानपूतात्मनां श्रीमद्वीरजिनेन्द्रशासनतरोर्भास्वत्फलास्वादने । उच्छेद्यापरतीर्थमोहमदनद्वन्मादनिष्णातवां यद्वैद्यान्निपुणान्न कः प्रकुरुते पध्यादनं शुद्धधीः ॥ २१६ ॥ येभ्योऽयं गुणिपूरितस्तपगणः प्राप्नोत्युदग्रं यश स्तेजोजात्यमणेर्यतोऽधिकतरं हारोऽपि मुक्तान्वितः । येभ्यश्चेह परत्र मङ्गलधिया के के नमस्यन्ति न प्राप्तं केन यतोऽमृतं क्षितितले नास्वाद्यते धीमता ॥२१७॥ येभ्यो नश्यति शासनं हरिहरब्रह्मादिदेवोदितं ध्वान्तं तिग्मकरादिवाधिकतमं रात्रिप्रभावोदितम् । ३१. Page #47 -------------------------------------------------------------------------- ________________ श्रीपद्मसागरगणिविरचितं येभ्यश्वापि चकास्ति शासनमिदं स्याद्वादवादाविं व्योमेवोष्णकरान् मनुष्यनिकरावस्थानमूर्द्धस्थितम् ॥२१८॥ येषां प्राप्य पवित्रदक्षिणकरस्पर्श निजे मस्तके जायन्तेऽतिनिकृष्टवृत्तय इमेऽप्युत्कृष्टशिष्टश्रियः । स्वर्णत्वं किमु नाश्रयन्ति भुवने लोहानि योगीशितुलब्ध्वा शुद्धरसान्वयं यत इह स्वाद्रङ्गितासङ्गतः ॥२१९|| संक्रान्ता बत येषु निर्मलगुणाः ख्यातिं लभन्तेतरां शीतांशोरिव चन्द्रकान्तिमणिषु ज्योत्स्नाः सुघासङ्गतिम् । येषु स्वामिषु सत्सु भारतमिदं विभ्राजते सर्वत: श्रीसीमन्धरतीर्थनेतरि यथा क्षेत्रं विदेहाऽभिघम् ॥ २२० ॥ तेषां सद्वचनानि शुद्धरचनान्याकर्ण्य विद्वज्जनाजानन्तीति कलावपीह भरते किं तीर्थनाथागम: १५ किंवा गच्छभृदागमः परकृते क्षेत्राद्विदेहाभिधात् स्वर्गाद्वा धिषणागमः किमथवा शुक्रागमो भूतलात् ॥२२१॥ स्वास्त्विञ्चरणे पतन्ति विमलात्मानो जनाः केवलं ये ते स्युर्भुवि भूरिमूर्द्धमणयश्चित्रं समानोदयाः । श्रुत्वा ख्यातिमिमां तवेश ! विशदां भाग्याधिलब्धर्द्धयः के के न भ्रमरीभवन्ति चरणाम्भोजे सदास्वादिनि ॥ २२२ ॥ नाथ ! त्वद्वदनोपमानमनघं दत्तं कवीशैः शशी आसाद्येव हरस्य मूर्ध्नि वसतिं लेभे कलाभ्युन्नतः । त्वद्वाणीसमतामवाप्य वसुधा मन्येऽभवन्नाकिनां भोग्या योग्यतया हि वस्तुनि न कः स्यादुद्यतः शुद्धधीः ॥२२३॥ दृष्टं त्वद्वदनं गणेश ! गुणिनां दोषापहं सर्वदा चान्द्रं मण्डलमन्यथेति विबुधैः किं गीयते तत्समम् ? | एषा मे वचनीयता क्षितितले माभूदितीवैणभृ च्छम्भोर्मूर्ध्नि तपस्तनोत्यतनुकं गङ्गातटे निर्मले ||२२४|| पीत्वा त्वद्वचनं मनुष्यनिकरः सुस्थः समाभ्युद्भवादेवानां निकरस्तु तत्समसुधां तृप्तस्तथा चाभवत् । ३२ Page #48 -------------------------------------------------------------------------- ________________ जगद्गुरुकाव्यम्। खं खेवं भुवनोपकारकरणेनैवाऽसि वृतः सदा खामेवं विबुधाः स्तुवन्ति गुणिषु प्राप्तकरेखं समम् ।।२२५॥ खत्कण्ठोपमिति मुनीश्वर ! समासायेव कम्बुर्वरः कृष्णस्याऽपि जयप्रदाननिपुणः संजायते मङ्गलम् । तत्रत्यां स्वरसारतां बुधजनाः पीत्वेव हप्ता इदं भाषन्तेऽमृतपूर्णपूर्णकलशः किं वेधसाऽयं कृतः ॥२२॥ विद्याभिस्तव गच्छनाथ ! हृदयं सर्वामिरप्याश्रितं क्षीराम्भोधिरिवाऽमलाभिरमल स्रोतस्विनीभिः श्रिये। तज्जानेऽजनि सर्वतः पृथुतरं तद्वासदानाय यत् __ सन्तः स्युर्वसतिप्रदानमतयः स्खैकाश्रयप्राणिनाम् ॥२२७॥ देव ! त्वद्भुजयामल मतिमतां दृग्मार्गमभ्यागतं हृद्येवं विदधाति तर्कमिह किं धात्रा समर्थाविमौ ?। सृष्टौ मूर्द्धनि दुष्प्रहारविधये दण्डौ त्रिलोकोद्गव__ स्यानङ्गस्य महाभटस्य परमस्थानाऽधिकत्वस्पृशा ॥२२८॥ त्वत्कोष्ठे जलधाविवाऽतिगहने सिद्धान्तरत्नान्यहो ! तिष्ठन्ति प्रकटानि नायक ! तथा तस्थुर्यथा निर्मले । श्रीसौधर्मगणेशमुख्यसकलाचार्योदरे तबुधा मत्वेतीव वदन्ति तत्तदनुगं त्वां ख्यातविद्यागुणम् ।।२२९॥ उत्सङ्गस्तव देव ! देववनितातुल्याङ्गनालिङ्गन त्यागी शैशवजातितोऽपि विबुधाधीशोऽस्ति मन्ये ततः । साधुत्वे सदृशेऽपि देषषनितोत्सना वशिष्ठादिका___ लज्जातो मुनयो गताः कचिदहो ! निर्मानुषे कानने ॥२३०॥ देवोरुद्वयमद्भुतं तव सदारम्भाफलाभ्यन्तर स्पर्श नैव कदाचिदद्भुततरं पस्पर्श नारीतलम् । मत्वेतीव सुवृत्तजानुमिषतः सद्वृत्तकोशं न्यधा द्धाता तत्र ततस्तपोगणपते ! सद्वृत्तता ते मता ॥२३१॥ देव ! त्वञ्चरणौ सुरासुरनराधीशप्रणामोचितौ मत्वेतीव विधिश्चकार विशदच्छत्रादिचिह्नाहितौ । Page #49 -------------------------------------------------------------------------- ________________ ३४ श्रीपद्मसागरगणिविरचितंसर्वोर्थिविशेषसंगमवशात्तत्रोर्दुरेसा व्यधा देवं त्वां स्तवनं नयन्ति विबुधाः श्रीहीरभट्टारक ! ॥२३२।। मालाख्ये पुरे मोदादेवं काव्यं जगद्गुरोः । चकार सर्वसिद्ध्यर्थ पण्डितः पद्मसागरः ॥२३३ ।। इति महोपाध्यायश्रीधर्मसागरगणिपण्डितोत्तंसप-श्रीविमलसागरगणिशिष्यपं-पद्मसागरगाणाविरचितं जगद्गुरुकाव्यं संपूर्णम् । लिखितं मङ्गलपुरे संवत् १६४६ वर्षे द्वितीयभाद्रपदसित ११ दिने । Page #50 -------------------------------------------------------------------------- ________________ ॥ प्रस्तावना ॥ अस्य खण्डकाव्यस्य कारः श्रीपद्मसागरगणयः सुप्रतीता एव जैनानाम् । एतेषां सत्तासमयो जगद्गुरुश्रीहीरविजयसूरिसमान एवेत्यस्यैव काव्यस्य समूलचूलमालोकनतः, "चक्रे शास्त्रमिदं यनात् त्र्यनिषट्चन्द्रवत्सरे । पद्मसागरसंझेन बुधेन खात्मबुद्धये" ॥४॥ इत्येतैरेव विक्रमात् १६३३ संवत्सरे विरचितस्य खोपज्ञटीकासहितस्य श्रीनयप्रकाशाष्टकस्यान्तिमभागतश्च निःसन्दिग्धं व्यक्तीभवति । ___ एभिर्ग्रन्थकर्तृभिः अन्येऽपि शीलप्रकाश-युक्तिप्रकाश-तट्टीकाश्रीउत्तराध्ययनकथासंग्रहादयोऽनेके ग्रन्था निरमायिषत । यैायसाहित्यादिविषयेषु तेषां अपूर्वा प्रतिभाशालिता स्पष्टमाविर्भवति।। ___ काव्यस्यैतस्य नायकानां श्रीहरिविजयसूरीणां इतिहासोपयोगि अधिकं वृत्तान्तं पाठकानामावश्यकं मत्वा महोपाध्यायश्रीधर्मसागर. गणिनिर्मिततपागच्छपट्टावलीतोऽत्रोद्धियते ___ “श्रीविजयदानसूस्पिटपञ्चाशत्तमाः श्रीहीरविजयसूरयः । किविशिष्टः संप्रति तपागच्छे आदित्यसशास्तदुद्द्योतकत्वात् । तेषां विक्रमतः त्र्यशीयाधिके पञ्चदशशतवर्षे १५८३ मार्गशीर्षशुक्रनवमीदिने प्रहादनपुरवास्तव्य-उकेशज्ञातीयसा-कुंराभार्यानाथीगृहे जन्म । षष्णवत्यधिके १५९६ कार्तिकबहुलद्वितीयायां २ पत्तननगरे दीक्षा । सप्ताऽधके षोडशशतवर्षे १६०७ नारदपुर्यों श्रीषभदेवप्रासादे पण्डितपदम् । अष्टाधिके १६०८ माघशुक्लपञ्चमीदिने नारदपुर्या श्रीवरकाणकपार्श्वनायसनाये श्रीनेमिनाथप्रासादे वाचकपदम् । दशाधिके १६१० सीरोहीनगरे सूरिपदम् । तथा येषां सौभाग्यवैराग्यनिःस्पृहतादिगुणणेरेकमपि गुणं बचोगोचरीकर्तुं वाचस्पतिरप्यचतुरः । तथा स्तम्भतीर्थे येषु स्थितेषु तत्रत्यश्रद्धालुभिः टङ्ककानामेका कोटिः प्रभावनादिभिर्व्ययीकृता । येषां चरणविन्यासे प्रतिपदं सुवर्णटकरूप्यनाणकमोचनं, पुरतश्च मुक्ताफलादिभिः खखिकरचनं, प्रायस्तदुपरि च रौप्यकनाणकमोचनं चेत्यादि संप्रत्यऽपि प्रत्यक्षसिद्धम् । यैश्च सीरोयां श्रीकुन्थुनाथबिम्बानां प्रतिष्ठा कृता । तथा नारदपुर्यामनेकानि जिनबिम्बानि प्रतिष्ठितानि । तथा स्तम्भतीर्थाऽहम्मदावादपत्तननगरादौ अनेकटङ्कलक्षव्ययप्रकृष्याभिरनेकाभिः प्रतिष्ठाभिः सहस्रशो बिम्बानि प्रतिष्ठितानि। येषां च विहारादौ युगप्रधानसमानातिशयाः प्रत्यक्षसिद्धा एव । तथाऽहम्मदावादनगरे लुहामता Page #51 -------------------------------------------------------------------------- ________________ [ २ ] ऽधिपतिः अषिमेषजीनामा खकीयमताऽऽधिपत्यं दुर्गतिहेतुरिति मत्वा रज इव परित्यज्य पञ्चविंशतिमुनिभिः सह सकलराजाधिराजपातिसाहिश्रीअकब्बरराजाज्ञापूर्वकं तदीयाऽऽतोद्यवादनादिना महामहपुरस्सरं प्रव्रज्य यदीयपादाम्भोजसेवापरायचो जातः । एतादृशं च न कस्याप्याचार्यस्य श्रुतपूर्वम् । किञ्च । येषामशेषसंविमसूरिशेखराणामुपदेशात् सहस्रशो गजानां, लक्षशो वाजिनां, गूर्जर-मालवविहार-अयोग्या-प्रयाग-फतेपुर-दिल्ली-लाहुर-मुलतान-क्याबिल-अजमेर-बङ्गालाद्यभिधानानामनेकदेशसमुदायात्मकानां द्वादशसूबानां चाधीश्वरो महाराजाधिराजशिरःशेखरः पातिसाहिश्रीअकबरनरपतिः खकीयाऽखिलदेशेषु पाण्मासिकामारिप्रवर्त्तनं जीजीयाऽभिधानकरमोचनं च विधाय सकललोकेषु जाप्रत्प्रभावभवन श्रीमजिनशासनं जनितवान् । तद्यतिकरो विखरत: श्रीहीरसौभाग्यकाव्यादिभ्योऽवसेयः। समासतस्त्वेवम्-एकदा कदाचित्रधानपुरुषानां मुखवार्तया श्रीमद्गुरूणां निरूपमशमदमसंवेगवैराग्यादिगुणगणप्रवणतश्चमत्कृतचेतसा पातिसाहिश्रीअकबरेण खनामादितं फुरमानं प्रेष्याऽतिबहुमानपुरस्सरं गन्धारबन्दिरात् दिल्लीदेशे आगराख्यनगरासन्नश्रीफतेपुरनगरे दर्शनकृते समाकारिता: सन्तोऽनेकमव्यजनक्षेत्रेषु बोधिबीज वपन्तः श्रीगुरवः क्रमेण विहारं कुर्वाणाः विक्रमत एकोनचस्वारिंशदधिकषोडशशतवर्षे १६३९ ज्येष्ठबहुलत्रयोदशीदिने तत्र संप्राप्ताः । तदानीमेव च तदीयप्रधानशिरोमणिशेषश्रीअवलफजलास्यद्वारा उपाध्यायश्रीविमलहर्षगणिप्रभृत्यनेकमु. निनिकरपरिकरिताः श्रीसाहिना समं मिलिताः । तदवसरे च श्रीमत्साहिना सादरं खागतादि पृष्ट्वा,खकीयास्थानमण्डपे समुपवेश्य च परमेश्वरखरूपं, धर्मखरूपं च की कथं च परमेश्वरः प्राप्यत इत्यादिधर्मगोचरो विचारः प्रष्टुमारेभे । तदनु श्रीगुरुभिरमृतमधुरया गिराष्टादशदोषविधुरपरमेश्वरपञ्चमहाव्रतखरूपनिरूपणादिना तथा धर्मोपदेशो ददे यथा आगरादहतोजमेरनगरं यावदध्वनि प्रतिक्रोशं कपिकोपेतमनारान्विधाय खकीयाखेटककलाकुशलताप्रकटनकृते प्रतिमनारं शतशो हरिणविषाणारोपणविधानादिना प्राग् हिंसादिकरणरतिरपि स भूपतिर्दयादानयतिसङ्गतिकरणादिप्रवणमतिः सजातः। ततोऽतीवसन्तुष्टमनसा श्रीसाहिना प्रोकम् । यत् पुत्रकलत्रधनखजनदेहादिषु निरीहेभ्य: श्रीमद्भ्यो हिरण्यादिदानं न युकिमत् । अतो यदस्मदीयमन्दिरे पुरातनं जैनसिद्धान्तादिपुस्तकं समस्ति, तल्लात्वाऽस्माकमनुग्रहो विधेयः । पश्चात् पुनः पुनराग्रहवशात् तत्समादाय श्रीगुरुभिः आगराख्यनगरे चित्कोशतयाऽमोचि । तत्र साधिकप्रहरं यावर्मगोष्ठी विधाय श्रीमत्साहिना समनुज्ञाताः श्रीगुरवो महताडम्बरेण उपाश्रये समाजग्मुः । ततः सकलेऽपि लोके प्रवचनोन्नतिः स्फीतिमती सनाता । तस्मिन् वर्षे आगराख्यनगरे चतुर्मासककरणानन्तरं तौरीपुरे श्रीनेमिजिनयात्राकृते समागतैः Page #52 -------------------------------------------------------------------------- ________________ [३] श्रीगुरुभिः पुरातनयोः श्रीऋषभदेवश्री नेमिनाथसम्बन्धिन्योर्महत्योः प्रतिमयोः, तदानीमेव निर्मितश्रीनेमिजिनपादुकायाथ प्रतिष्ठा कृता । तदनु आगराख्यनगरे सामानसिंहकल्याणमल्लकारितश्रीचिन्तामणिपार्श्वनाथादिबिम्बानां प्रतिष्ठा शतशः सुवटव्ययादिना महामहेन निर्मिता । तत्तीर्थे च प्रथितप्रभावं सञ्जातमस्ति । ततः श्रीगुरवः पुनरपि फतेपुरनगरे समागत्य श्रीसाहिना साकं मिलिताः । तदवसरे च प्रहरं यावद्धर्मप्रवृत्तिकरणानन्तरं श्रीसाहिरवदत् यत् श्रीमन्तो मया दर्शनोत्कण्ठितेन दूरदेशादाकारिताः । अस्मदीयं च न किमपि गृह्यते । तेनास्मत्सकाशात् श्रीमद्भिः सचितं यान्यनीयं येन वयं कृतार्था भवामः । तत् सम्यग्विचार्य श्रीगुरुभिस्तदीयाखिलदेशेषु पर्युषणापर्वसत्काष्टाह्निकायाममारिप्रवर्त्तनं बन्दिजनमोचनं चायाचि । ततो निर्लोभताशान्तताद्यतिशयितगुणमणातिचमत्कृतचेतसा श्रीसाहिना अस्मदीयान्यपि चत्वारि दिनानि समधिकानि भवन्त्विति कथयित्वा स्ववशीकृतदेशेषु श्रावणबहुलदशमीत: प्रारभ्य भाद्रपद शुक्लषष्ठीं यावद्मारिप्रवर्त्तनाय द्वादशदिनामारिसत्कानि काञ्चनरचनाश्चितानि खनामाङ्कितानि षट् फुरमानानि त्वरितमेव श्रीगुरूणां समर्पितानि । तेषां व्यक्तिः प्रथमं गुर्जरदेशीयं, द्वितीयं मालवदेशसत्कं, तृतीयं अजमेरदेशीयं, चतुर्थ दिल्लीफत्तेपुरदेशसम्बन्धि, पञ्चमं लाहुरमुलतानमण्डलसत्कम्, श्रीगुरूणां पार्श्वे रक्षणाय षष्ठं देशपश्चकसंबन्धि साधारणं चेति । तेषां च तत्तद्देशेषु प्रेषणेनामारिपटहोद्घोषणवारिणा सिक्ता सती पुराऽज्ञायमाननामाऽपि कृपावल्ली सर्वत्रार्यानाकुलमण्डपेषु विस्तारवती बभूव । तथा बन्दिजनमोचनस्याप्यङ्गीकारपुरस्सरं श्रीसाहिना श्रीगुरूणां पार्श्वादुत्थाय तदैवानेकगव्यूतमिते डाबरनाम्नि महासरसि गत्वा साधुसमक्षं स्वहस्तेन नानाजातीयानां देशान्तरीयजनप्राभृतीकृतानां पक्षिणां मोचनं चक्रे । तथा प्रभाते कारागारस्थबहुजनानां बन्धनभञ्जनमप्यकारि । एवमनेकशः श्रीमत्साहेर्मिलनेन श्रीगुरूणां घरित्रीमरुमण्डलादिषु श्रीजिनप्रासादोपाश्रयाणामुपद्रवनिवारणायानेकफुरमानविधापनादिना प्रवचनप्रभावनादिप्रभावो यो लाभो - भवत् स केन वर्णयितुं शक्यते ? । तदवसरे च संजातगुरुतरगुरुभक्तिरागेण मेडतीयसा -सदारङ्गेण मार्गणगणेभ्यो मूर्तिमद्गजदानद्विपशदऽश्वदानलक्षप्रासादविधानादिना, दिल्लीदेशे श्राद्धानां प्रतिगृहं सेरद्वयप्रमाणखण्डलम्भनिकानिर्माणादिना च श्रीजिनशासनोन्नतिश्चक्रे । तथैका प्रतिष्ठा सा थानसिंघकारिता । अपरा च सा-दूजणमल्लकारिता श्रीफतेपुरनगरेऽनेकटङ्कलक्षव्ययादिना महामहोत्सवोपेता विहिता । किञ्च । प्रथमचतुर्मासकमागराख्यद्रजे, द्वितीयं फतेपुरे, तृतीयमभिरामावादे, चतुर्थे पुनरप्यागराख्ये चेति चतुर्मासीचतुष्टयं तत्र देशे कृत्वा गूर्जरदेशस्थश्रीविजयसेनप्रभृतिसंघस्याऽऽग्रहवशात् श्रीगुरुचरणा धरित्रीपवित्रीकरणप्रवणान्तः करणाः श्रीशेघूजी - श्रीपादूजी -श्रीदानीआराभिधपुत्रादिप्रवरपरिकराणां श्रीमत्साहिपुरन्दराणां पार्श्वे Page #53 -------------------------------------------------------------------------- ________________ फुरमानादिकार्यकरमतत्परानुपाध्यायश्रीशान्तिचन्द्रगणिवरान् मुक्त्वा मेडतादिमार्ग विहारं कुर्वाषा नागपुरे चतुर्मासी विधाय क्रमेण सीरोहीनगरे समागताः। तत्रापि नवीनचतुर्मुखप्रासादे श्रीआदिनाचादिबिम्वानां, श्रीअजितजिनप्रासादे श्रीअनितांत्रनादिविम्बानां च क्रमेण प्रतिष्टाद्वयं विधाय अर्बुदाचले यात्राथ प्रस्थिताः । तत्र विधिना यात्रां विधाय यावद्धरित्रीदिशि पादावधारणं विदधति तावत् महारायधीसुलतानजीकेन सीरोहीदशे पुरा करातिपीडितस्य लोकस्य अथ पीडां न विधास्यामि, मारिनिवारमं च करिष्यामीलादिविज्ञप्ति खप्रधानपुरूपमुखेन विधाय श्रीगुरवः सीरोह्यां चनुमासीकरणायात्याग्रहात् समाकारिताः। पश्चात् तद्राजोपरोधेन, नशायलोकानुकम्पया च तत्र चतुर्मासी विधाय क्रमेण रोहसरांतरामार्गे विहारं कुवन्तः श्रीपत्तननगरं पावितवन्तः। अथ पुरा श्रीमूरिराजैः श्रीसाहिहृदयालवालारोपिता कृपा. उतोपाध्यायधीशान्तिचन्द्रगणिभिः स्वाषज्ञकृपारसकोशाख्यशास्त्रश्रावणजलेन मिक्तः सती वृद्धिमता बभूव । तदभिज्ञानं च श्रीमत्साहिजन्मसम्बन्धी मासः, श्रीपयुषणापर्वसत्कानि द्वादश दिनानि, सर्वेऽपि रविवाराः, सर्वसंक्रान्तितिथयः, नवरोजसको मामः, सर्वे ईदीवासराः, सर्वे मिहरवासराः, सोफीआनवासरायेति पाण्मासिकामारिसत्कं फुरमानं,जीजीआभिधानकरमोचनसन्कानि फुरमानानि च श्रीमत्साहिपार्धात्समानीय धरित्रीदेशे श्रीगुरूणां प्रामृतीकृतानाति । एतच्च सर्वजनप्रतीतमेव । तत्र नवराजादिवासराणां व्यक्तिस्तत्फुरमानतोऽवसेया । किञ्च । अस्मिन् दिल्लीदेशविहार श्रीमद् गुरुमां श्रीमत्साहिप्रदत्तबहुमानतः निष्प्रतिमरूपादिगुणगणानां श्रवणवीक्षणतश्रानेकम्लेच्छादिजातीया अपि सद्यो मद्यमांसाशनजीवहिंमनादिरति परित्यज्य सद्धमकर्मासक्तमतयः, तथा केचन प्रवचनप्रसनीका अपि निभरभक्तिरतयः, अन्यपक्षीया अपि कक्षीकृतसद्भूतोद्भूतगुणततयश्चासन् । इत्याद्यनेकेऽवदाता: षड्दर्शनप्रतीता एव । तथा श्रीपत्तननगरे चतुर्मासककरणादनु विकमतः षट्चत्वारिंशदधिकषोडशशत १६४६ वर्षे स्तम्मतीचे सो-तंजपालकारिता सहस्रशो रूप्यकव्ययादिनाजीव श्रेष्ठां प्रतिष्ठां विधाय श्रीजिनशासनोन्नति तन्वानाः श्रीमूरिराजो विजयन्ते" ___अस्यैकव प्रतिः अणाहल्लपुरपत्तनस्य (पाटन) “फोफलीयावाडा आगलीशेरी" इत्यस्य माण्डागारान् श्रेष्ठिश्रीभोगीलाल-हालाभाई-द्वारोपलब्धा। अतोऽत्र स्थले तस्य श्रेष्ठिनोधन्यवादपुरस्सरं उपकारंमन्यावहे । तदेवमेकस्यैव पुस्तकस्याधारण शोधितमुंद्रितेऽप्यस्मिन् प्रन्थे जाताः स्खलनाः सहृदयाः कृपां विघाय शोधयिष्यन्तीति निवेदयताहरगोविन्द-बचरदासौ। Page #54 -------------------------------------------------------------------------- ________________ Page #55 -------------------------------------------------------------------------- ________________ Page #56 -------------------------------------------------------------------------- ________________ FancewsDGANDGANDCANADIANDER ।। नमो नम: श्री गुरुप्रेमसूरये ॥ श्रीसोमचारित्रगणिविरचितं गुरुगुणरत्नाकरकाव्यम्। शास्त्रविशारदजैनाचार्यश्रीविजयधर्मसूरि चरणान्तेवासिना मुनिश्री इन्द्रविजयेन संशोधितम् । wwwwwwwwwwwwwwwww प्रकाशक श्री जिनशासन आराधना ट्रस्ट दुकान नं.५, बद्रिकेश्वर सोसायटी, ८२, नेताजी सुभाष मार्ग, 'ई' रोड, मरीन ड्राईव, मुंबई - ४०० ००२ वि. सं. २०५६ मूल्य रु. ३०/ Page #57 -------------------------------------------------------------------------- ________________ પ્રાપ્તિ સ્થાન ૦ શ્રી જિનશાસન આરાધના ટ્રસ્ટ શોપ નં. ૫, બદ્રિકેશ્વર સોસાયટી, મરીન ડ્રાઇવ, “ઇ' રોડ, નેતાજી સુભાષ માર્ગ, મુંબઇ-૪૦૦ ૦૦૨. શ્રી જિનશાસન આરાધના ટ્રસ્ટ C/o. ચંદ્રકાંત એસ. સંઘવી, બી/૬, અશોકા કોમ્પલેક્ષ, રેલ્વે ગરનાળા પાસે, પાટણ (ઉ. ગુજ.), પીન-૩૮૪૨૬૫. ૦ મૂળીબહેન અંબાલાલ રતનચંદ જૈન ધર્મશાળા, સ્ટેશન રોડ, વિરમગામ, (ગુજરાત). - બંસીલાલ અંબાલાલ શાહ જેન યાત્રિક ભવન માણેક ચોક, ખંભાત (ગુજરાત), પીન-૩૮૮ ૬૨૦ ૦ ચીમનલાલ કલાધર સંતકૃપા, બીજે માળે, હસકરવાડા, છેડા રોડ, જોશી હાઇસ્કુલ પાસે, ડોંબીવલી (પૂર્વ), પીન-૪૨૧ ૨૦૧. જિ. થાણા (મહારાષ્ટ્ર) Page #58 -------------------------------------------------------------------------- ________________ (પ્રકાશકીય) પ્રસ્તુત શ્રી "ગુરુ ગુણ રત્નાકર કાવ્યમાં પૂજયપાદ આચાર્યદેવ શ્રી રત્નશેખરસૂરિ મ.સા.ના પટ્ટધર શ્રી લક્ષ્મીસાગરસૂરિ મ.સા.ના ગુણોનું વર્ણન કરવામાં આવેલ છે. ગ્રંથના રચયિતા છે આચાર્ય શ્રી સોમસુંદરસૂરિ મ.સા.ના પટ્ટધર આચાર્ય શ્રી સોમદેવસૂરિના શિષ્ય પંડિત ચારિત્રહંસવિજયજીના વિનેયસોમચારિત્ર ગણિ. સંવત ૧૫૪૧ની સાલમાં આ કાવ્યની રચના થયેલ છે. આ કાવ્યનું સંશોધન શાસ્ત્રવિશારદ આ. ધર્મસૂરિ મ.સા. ના શિષ્ય મુનિ શ્રી ઈન્દ્રવિજય મ.સા.એ કરેલ છે અને તેને વિ.સં.૨૪૩૭માં ભૂરાભાઈના પુત્ર હર્ષચંદ્ર મુદ્રિત કરી શ્રી યશોવિજયજી ગ્રંથમાળાના (૨૪)માં સણકા તરીકે પ્રકાશિત કરેલ છે. પુનઃ પ્રકાશન પ્રસંગે સંશોધકમુનિભગવંતના ઉપકારને યાદ કરવા સાથે પ્રકાશક પ્રત્યે કૃતજ્ઞતાના ભાવને પ્રદર્શિત કરીએ છીએ. પ્રાન્ત આ ગ્રંથના સ્વાધ્યાયથી સમ્યગદર્શનને સહુ કોઈ નિર્મળ કરી શીધ્ર મુક્તિને પામે એ જ શુભેચ્છા. પ્રાચીન ગ્રંથોના વિશેષ પ્રકાશનનો, લેખનનો લાભ મળતો રહે એ જ એકમાત્ર શુભેચ્છા. લી. શ્રી જિનશાસન આરાધના ટ્રસ્ટ - ટ્રસ્ટીઓ :(૧) ચંદ્રકુમાર બાબુભાઈ જરીવાલા (૨) લલીતભાઈ રતનચંદ કોઠારી (૩) નવીનચંદ્ર ભગવાનદાસ શાહ (૪) પુંડરિભાઈ અંબાલાલ શાહ - Page #59 -------------------------------------------------------------------------- ________________ wwwwwwwwwwwwwwwwwwwwwwwww <ભાવભરી અનુમોદના > T પ્રસ્તુત "ગુણ રત્નાકર કાવ્ય” ના પ્રકાશનનો સંપૂર્ણ લાભ પ.પૂ. વર્ધમાન તપોનિધિ, ન્યાય વિશારદ આચાર્ય ભગવંત શ્રીમદ્ વિજય ભુવનભાનુસૂરીશ્વરજી મ.સા.ના શિષ્યરત્ન પં. શ્રી ગુણસુંદરવિજયજી ગણિવર્ગના ઉપદેશથી શ્રી જૈન શ્વેતાંબર મૂર્તિપૂજક જૈન સાંવ, નંદરબાર તરફથી શાનનિધિમાંથી લેવામાં આવેલ છે. - શ્રતભકિતના તેમના આ કાર્યની ભૂરિ ભૂરિ અનુમોદના કરીએ છીએ. (લિ) શ્રી જિનશાસન આરાધના ટ્રસ્ટ Awwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww Page #60 -------------------------------------------------------------------------- ________________ उपोद्घातः। अस्मिन् लधीयस्यपि वरीयसि निम्नाभिधेयनिरूपणप्रवणे चारुतरचरितचर्चेऽन्वर्थामभिधां दधति गुरुगुणरत्नाकराख्ये कविकर्माण श्रीरत्नशेखरसूरिपट्टधराणां श्रीलक्ष्मीसागरसूरीणां कतिपयगुणगणवर्णनं श्रीसोमचास्त्रिगणिना व्यधायि, इति समुत्पद्यते जिज्ञासाऽवसरः-क इम एतेषां चरित्रनिरूपयितारः?, कदा कतमस्मिन् जनपदे च किमर्थमिदमारब्धम्, इति । तत्र स्वयमेते प्रतिसर्गान्ते समुदृड्डयन्ति चैवम्" श्रीमन्मालवमेदिनीन्दुवदनालकारहारप्रमोरुपामाऽऽगरवासिकर्मतनयश्रीरबसकप्रमोः । आक्षेपाद् विधुवेदवर्मवसुधा १५४१ वर्षे सुमिझोनवे लक्ष्मीसागरसूरिराजविलसद्भाग्यप्रकर्षस्तवे ॥१॥ श्रीजम्बूसमसोमसुन्दरगुरोः श्रीसोमदेवावयः शिष्यः सरिवरश्च शिष्य-वृषमचारित्रहसोऽस्य यः । तस्य श्रीविबुधस्थ शिष्याशिभुना काव्ये मुदा निर्मिते" इत्यादि । एतच्छ्लोकद्वयादुत्तानमेव जिज्ञासासार्थः प्रशाम्यति । तथा "पूज्याऽऽराध्यध्येयतमश्रीगच्छाधिराजभट्टारकपुरन्दरश्रीसोमसुन्दरसूरिशिवशिरोऽवतंसकसकलसकर्णपुरुषश्रेणीप्रणीतपदपद्मसेवमहारकप्रभुश्रीसोमदेवस्. रिशिष्यशिरोमणिपूज्याऽऽराध्य पं०चारित्रहंसगणिपादविनेयपरमाणुना सोमचारित्रगणिना विरचितो ग्रन्थः सम्पूर्णः” । इति प्रान्तलेखाच सर्व स्फीतमेव प्रतिभाति । Page #61 -------------------------------------------------------------------------- ________________ ( २ ) एतस्मिन् ग्रन्थपरिशोधनकर्मणि पुस्तकत्रयसाहाय्यमासादितम्, तत्र १ - २ पुस्तकद्वयं पूनाराजकीयविद्याऽऽलय (डकनकॉलेज) सकाशादधिगतम् । ३ तृतीयं चाहमदावादनिवासिना प्रेमचन्द्रात्मजकेशवलालेन प्रहितमिति । एतत्परिशोधने यथाशक्ति प्रयतमानोऽपि दृष्टिदोषशीशकाक्षरयोजकयोजनाऽऽदिना संभवति स्खलने मवद्भिस्तत्, प्रमार्जनीयम् - इत्याशास्तेआचार्योपासकइन्द्रविजयः । Page #62 -------------------------------------------------------------------------- ________________ अर्हम श्रीविजयधर्मसूरिभ्यो नमः । श्रीसोमचारित्रगणिविरचितं गुरुगुणरत्नाकरकाव्यम् । श्रेयः श्रीधर्मवीजं विमलमतिबृहद्भारत क्षेत्रघायां येनोप्तं यद्युगादौ तदनु निजलसगोरसैः सिक्तमेतत् । मौटिं च प्राणि तज्ज्ञेः सुकृतगुरुगणैः स्वाऽऽश्रितेऽद्यापि दद्यादाघिव्याधिव्यपायं परमसुखफलं नाभिमूः स्तात् स सिद्ध्यै ॥ १॥ स्वामिन् ! शीर्ष ममर्क्षे मृगशिरसि समस्त्यक्षियुग्मं मृगाक्ष्यामेणाङ्के मेऽङ्गमास्ते तदनु मृगमदे नाभिरेतच्चतुष्कम् । प्राणेष्टं प्रापयैभ्यः किमिति कृतकृपं प्राक्कपोताऽऽवकं यं विज्ञीप्सुर्लक्ष्मलक्षाद् मृग इह भजते शान्तये स्तात् स शान्तिः ॥२॥ आवालब्रह्मचारी मधुररवकलापीनगत्यद्भुताङ्गः स्वामी सानन्तशक्तिः परमहितहरो - रागमानास्यहृद्यः । युक्तं ख्यातः शिवाङ्गोद्भव इह कुतुकं तच्च यच्छम्भुनाथः श्रीनेमिः शाश्वतं वः सृजतु सुखमसौ सन्नमद्दानवारिः ॥३॥ दृष्ट्रा यत्कायभासा समवसृतिरसां सर्वतो नीलवर्णा मर्वाणः सप्त भानोरिह हरितयवक्षेत्रविभ्रान्तिभाजः । साक्षात् तद्भक्षणाय स्फुटकपटधरा यद्वचोऽम्भव पातुं प्रापुः पायात् स पार्श्वप्रभुरभिनमतोऽभीष्टभर्तृप्रभावः || ४ || भानीवाऽऽभान्ति यस्मिन् मुनिनयनमिता धर्मचारित्रभेदातच्चान्युद्यद्ग्रा वा नव तरणिमिता राशयश्च व्रतानि । - Page #63 -------------------------------------------------------------------------- ________________ २ श्रीसोमचारित्रगणिविरचितं ताराराज्यश्च सूरिप्रभृतिकृतिगुणा यत्त्वसंख्यर्षि चित्रं ज्योतिश्चक्रायते तत् प्रवचनमनघं यस्य वीरः श्रिये सः ||५|| सौपर्णेयोपमां ये निदधति विनतानन्दना विश्वरूपा Sऽधाराङ्गाऽधः कृताष्टापदनगवसवः स्वामिनः सत्कवीनाम् । नव्या - धामेहमेधाविधुतबहुविधाऽधर्मकर्मद्विजिहाः सर्वे सार्वाः श्रितानां ददतु दिततमः शर्मधर्मप्रकाशम् ||६|| स्वोद्यत्पादैस्तदाऽष्टापदजिदपि किलाऽष्टापदं यः पवित्री - चक्रे तैर्ज्ञानमात्मन्यसदपि च ददौ केवलं तापसेभ्यः । योगीन्द्रैरुज्ज्वलान्तःकरणसरसिजध्येय सन्नामधेयः श्रीलब्ध्यम्भोधिराशाः सफलयतु स वः श्रीगुरुर्गौतमाहः ॥७॥ स्तुत्या येऽमर्त्यतत्या बलविजयपरा नाकभाजः सुधर्माऽलङ्कारा गौरवर्णा वरविभवसुधाभ्रुक्सभाऽऽप्रभुत्वाः । इन्द्रायन्ते कवीन्द्राः किल सततममी भूभृतो रञ्जयन्तो यस्याः सान्निध्यतः सा कलयतु कविताकौशलं शारदा मे ॥ ८ ॥ ( स्रग्धराच्छन्दोनिबद्धं नमस्कारकाव्याष्टकम् ) चैतस्कामितमातनोति कृतिनां यत् स्मर्यमाणं यतः स्युर्देशेष्वखिलेष्वमी मुनिवरा मान्या यदादानतः । तनामाऽपि ततः सुरद्रुमसमं येषां जने गीयते तेभ्यः श्रीगुरुसोमसुन्दरतपागच्छाधिपेभ्यो नमः ॥ ९ ॥ श्रीजैनेश्वरधर्मनिर्जरतरुः काले कलावप्यसौ यद्वाक्सौघर सेन नित्यमधुना संसिच्यमानः सताम् । वाञ्छायोग्यफलानि यच्छति, तपागच्छाधिपाः श्रीयुतालक्ष्मीसागरसूरयश्विरमिमे मे सन्तु सन्तुष्टये ॥ १० ॥ श्रीलक्ष्मीसागरगुरुभाग्यादिगुणालिवर्णनवरेण्यम् । Page #64 -------------------------------------------------------------------------- ________________ गुरुगुणरवाकरकाव्यम् । नव्यं करोमि काव्यं गुरुगुणरवाकरं नाम ॥ ११ ॥ ये श्रीमज्जिनशासनार्णवसमुल्लासैकजैवाहका राजन्तेऽत्र युगे युगोत्तमगुरुपख्यमभावात्मकाः । स्तोष्ये हर्षवशादशेषसुदृशामिष्टार्पणमत्यलान् लक्ष्मीसागरगच्छनायकवरानेतान् गुणैरुज्ज्वलान् ॥१२॥ रवैरम्बुधिवद् गुणैर्बहुविधैर्येऽलङ्कृता पैरलं नाऽलं स्याद् नवितुं हि तान् मम मतिस्तन्वी समस्तानपि । एकस्तेषु विशिष्य यो विजयते सौभाग्यनामा गुणो वर्धिष्णुः सततं स्तुवे तदपि तं विश्वत्रयीविश्रुतम् ॥१३॥ येषां श्रीपुरुषोचमत्वसजुषां ताम्यत्तमोविद्विषां लक्ष्मीसागरगोत्रसंश्रितिरभूत तत्समतं सांपतम् । यबामस्मृतिमात्रतोऽपि परितः सर्वार्थसंपज्जुषामन्येषामपि बोभवीति भविनां मेषाद्भुतं भूतले ॥ १४ ॥ यत्कः पाश्चत्प्रतापः सवितुरतिशयी भूर्भुवःस्वःप्रकाशी येषामास्ते यशोऽपि पितुरभिनवं तामसध्वंस्यदोषम् । मुक्तापलेयेदीया गुणततिरधिका छिद्रमुक्ताऽपि तन्याधन्नृणां कण्ठकान्ति तदिह सुगुरवः केन तुल्याः स्युरेते॥१५॥ अथैषां श्रीगुरूणामुत्पत्तिस्थानदेशपुरपितृमात्रादिवर्णनम्अभ्युधद्विषयोत्रताऽतनुमहःपूरा शिवप्रश्रया या दीव्यनयनाऽय मानवमता रैमौक्तिकाऽलङ्कृता । धत्ते मर्त्यसुखाकरं भवहरं श्रीगूर्जरत्राना श्रीवाणीविलसद्विवेकपुरुषाऽऽश्लेषाद् वृषाख्यं सुतम् ॥ १६ ॥ तस्याः कोमलकाश्यपीशशिमुखीवक्षःस्थलालङ्कृतिग्रामः खर्मदमर्युमापुरमिति स्वाट्यालयादिश्रिया । Page #65 -------------------------------------------------------------------------- ________________ श्रीसोमचारित्रगणिविरचितं जीवत्खामियुगादिवीरजिनपपासादपुण्योत्सवप्रश्राद्धसमृद्धनगरासनः समस्तीह यः ॥ १७॥ मित्रप्रीतिपरायणः समकलाशाली सुवृत्तालयो घानाऽऽन्यो महता-रजन्यरहितो यो निष्कलङ्कः कलौ । विभ्रचारुषोचता दिततमा नालीकसंपद्वरः प्राश्चत्पार्वणरोहिणीरमणवद् देदीप्यमानः सना ॥१८॥ सर्पवेषिशिलीमुखाक्षिततनुपोद्भूततेजोभर भ्राजच्चम्पकराजघीसखवरः सङ्केश्वरः श्रीधरः । उकेशान्वयपद्मभाखदुदयः श्रीकर्मसिंहाहयः श्राद्धस्तत्र वसत्यसौ सुहृदयमाणिप्रणीतप्रियः ॥ १९ ॥ (युग्मम्) या गडावदपङ्कपुण्यभवनाका शुद्धगोत्रोद्भवा रम्भावत् कमनीयरूपकलिता कामं कुसङ्गोज्झिता । ब्राह्मीवत् परमेष्ठिजापरततावासष्टविद्याकला लक्ष्मीनिजवत्ययार्थिनिचये मिष्टान्नपानप्रदा ॥२०॥ मुक्तालीकलयोरुहारलतया तुल्या गुणैः सज्जया पविन्याप्ततुलाञ्चलातिमृदुला पद्माकरैकालया। शीलर्द्धिः सुलसेव देवसुगुरुश्रद्धद्धभक्त्यावहा कर्मादेव्यभिधा बभस्ति सुभगा चैतस्य सा प्रेयसी ॥२१॥ (युग्मम् ) नीरोगारमादिकाऽमितसुखं भुञ्जानयोरेतयो जज्ञे मूनुरनूनलक्षणरुचिः सुखमसंचितः । यावत्तावदतुच्छमुत्सवमसौ श्रीकर्मसिंहः पिताकार्षीच खंजनानाऽऽवलिरलं वर्धापनाऽन्यं विधिम् ॥२२॥ Page #66 -------------------------------------------------------------------------- ________________ गुरुगुणरत्नाकरकाव्यम् । अपि चश्रीमद्विक्रमतोऽब्धिरागदिगिरासंख्याधरे वत्सरे मासे भाद्रपदे पदोपसमये कृष्णद्वितीयातियो । अश्विन्याय तथा सति शुभे लग्नेऽत्र कुम्भाभिधे जन्माज्जायत यस्य कस्य न विशः स स्यात् प्रशस्यः शिशुः१२३ अथाऽस्य नामस्थापनाअत्राऽयं भविता क्षमाधरमहाश्रीपक्षपातक्षमः . सेव्यः सद्विबुधैः सुधीर्नवसुधाभोगस्पृहः प्रत्यहम् । मत्वैवं किमु देवराज इति तन्नामाऽस्य निर्मापितं धात्रा तातकृताऽतिविस्तरवरखज्ञातिवात्सल्यतः ॥ २४ ॥ पित्रादेः प्रथयन्नथैष पृथुकः प्रेमाप्रमं पञ्चधा .. धात्रीभिः परिलालिताङ्गलतिकः सन् वर्धमानोऽनिशम् । लावण्यादिगुणाश्चितश्चतुरवाग्युग् देवराजः प्रजाऽऽप्यायी सप्तसमावयाः समभवद् यावद्विवेकोदयः ॥ २५ ॥ तावत् सोत्सवमानयद् विनयिनं तं लेखशालां पिता तत्रार्यद्विजसन्निधौ समकलाविद्यावधीती धिया । शश्वद्देवगुरुपणामनिपुणः पुण्यस्पृहः प्राप्तवान् साधूपाश्रयमश्रमं पठितवानत्राऽऽहतं च श्रुतम् ॥ २६ ॥ (युग्मम् ) शृण्वानस्य सनाऽस्य नैकशमिना श्रेयस्विनी देशनां सर्व वैषयिकं सुखं विषसमं संपश्यतः संसृतौ । उत्पन्नं स्वमनस्यनेनसि भृशं वैराग्यमभ्रंशकं दीक्षाऽऽदानमनोरथस्तदभवद् दक्षस्य बाल्येऽप्यहो ! ।। २७ ।। पित्रोापितवान् यदाऽऽशयमिमं खं देवराजस्तदा Page #67 -------------------------------------------------------------------------- ________________ श्रीसोमचारित्रगणिविरचितंवत्स ! त्वं मृदुसंवरोऽसि चरणाऽऽदानं विदं दुष्करम् । मुक्ष्व श्रीयुवतीमुखं भवसुखं खेतद्ग्रहे वासरो ऽस्माकं सम्मति यं प्रतीति वचनं स्नेहेन तौ पाहतुः ॥२८॥ भित्रं नास्य मनो मनागपि गिरा पित्रोरमुखन्मते र्यचातुर्यचमचरीकृतकृतिवातादितीयाकृतेः। प्रवज्योत्कलिकावतः कलिकलाकेलीप्सितपच्युतेस्तत्केन क कदाऽन्वदायि शिवदा सैतन्मयाऽऽख्यायते ॥२९॥ अत्रास्य व्रतदातृन् श्रीमुनिसुन्दरमुनीश्वरान् यावत् । अथ कथयामि कति श्रीगच्छपतीन् गौतममभृतीन् ॥ ३० ॥ तथाहियचिन्तामणिवचिनोति कृतिनां यश्चिन्तितार्थमयां श्रीपृथ्वीवसुभूतिभूस्तदुचितं चञ्चत्मभावाञ्चितः। चित्रं श्रीगणधार्यपीह विदितो निर्ग्रन्थनाथाऽग्रिमः श्रीवीरान्तिषदादिमः सुखयतात् स्वामी स नो गौतमः ॥३१॥ सेवासङ्गतशक्रमुख्यसुमनाः श्रीनन्दनाद्यातता रामैकक्षितिभूतकामितकरश्रीकल्पगच्छस्थितिः । धर्ता काञ्चन-सम्पदं गिरिगुरुमैरूपमा यः श्रितः श्रीवीरस्य स पञ्चमो गणधरः सिद्ध्यै सुधर्माऽभिधः ॥३२॥ मुक्ताष्टापदकोटिनाटकरसमेतत्कुमारीस्पृहः सर्वज्ञोऽप्यथ यः किलेह विदितः स्वामी महानन्दभूः । श्रीजम्बूमभवादिबोधनपरः पुष्यात् सुखं वः सदा वीरादन्तिमकेवली स च चतुःषष्ट्याऽभवद् वत्सरैः ॥३३॥ सूरीशमभवः प्रणाशितभवः शय्यंभवः श्रीयशोभद्रः सान्द्रयशोमयश्च विजयः सम्भूतितः मूरिराट् । Page #68 -------------------------------------------------------------------------- ________________ गुरुगुणरत्नाकरकाव्यम् । भद्राद् बाहुरुपद्रवत्रुटिपटुः श्रीस्थूलभद्रमभुः पद् त्वेते श्रुतकेवलादधिगतत्रैलोक्यभावा बभ्रुः ॥ ३४ ॥ त्रैकाल्पार्थविदो महागिरिसुहस्त्याचा घना जज्ञिरे वज्रान्ता दशपूर्विणो जिनमतोद्योतोद्यताः सूरयः । बज्रखामिविनेयवृन्दहृषभः श्रीवज्रसेनस्तत अत्वारथ युगप्रधानयतिपास्तस्याऽपि शिष्या इमे ॥ ३५ ॥ श्रीनागेन्द्रसुचन्द्रनिर्वृतिवरा विद्याधरयेति तवेभ्यो वेदमिताः समुन्नतिमिताः शास्वास्तदीयाख्यया । तासामन्तरसंख्यसाधुविसरैर्विस्तारमाप्ताऽवनावस्तोकास्तिककल्पिताऽतुलवृषा शाखाऽस्ति चान्द्री चिरम् || ३६ || ( युग्मम् ) तस्यां भूरिषु सूरिषु त्रिभुवनख्यातेष्वतीतेष्वभूद् यो गच्छमरताऽतिशयभृद्विद्याविरुद्योतनः । समापाऽर्बुदसन्निधौ वटतले दृष्ट्रा मुहूर्त शुभं तत्राऽष्टौ गणपानतिष्ठिपदयो यत् तद् वटाऽऽहो गणः ॥ ३७ ॥ आद्यस्तेष्वथ सर्वदेवसुगुरुस्तस्याऽप्यनेकेऽभवन् सन्ताने युवनेऽतिशायिचरिताः श्रीदेवसूर्यादयः । धर्मोद्धारधुरन्धरा गणधरास्तेभ्यः क्रमाद् विक्रमाद् ब्रह्माशार्यमहायने गुरुजगञ्चन्द्राख्यसूरीश्वराः ॥ ३८ ॥ आचामाम्लतपो द्वियुग्दशसमास्तेपे क्षमापेशलै स्तनाम तपा इति क्षितिभृता येभ्यः प्रदत्तं तदा । तेभ्यचैष तपागणो गुरुजगञ्चन्द्रप्रभुभ्यस्ततः सेव्यः श्रावककोटिभिर्वटगणादासीदसीमोदयः ॥ ३९ ॥ अथ च श्रीदेवेन्द्राभिधगणधराः श्रीजगचन्द्रशिष्याः Page #69 -------------------------------------------------------------------------- ________________ श्रीसोमचारित्रगणिविरचितंकर्मग्रन्थप्रमुखविविधग्रन्यगुम्फास्तयासन् । पीयूषाभां मुषितकलुषां यत्कभाषां निपीय पाप प्रीतिं पुलकितवपुर्वस्तुपालादिसः ॥४०॥ मृद्वर्यायां जिनमतभुवि प्रादुरासीञ्च येषां वाग्वार्योगात् परमदलभूधर्मशालालतेषा। नव्या भव्याञ्चलसमशममायकायाऽपि लध्वी तुच्छो गच्छोऽप्यजनि किल यत्सतो वर्षमानः॥४१॥ (युग्मम्) विद्यानन्दश्रमणपतयस्तद्विनेयास्त्वभूवन् पट्टे तेषामथ गणघरा धर्मघोषाभिधास्ते । पीत्वा पृथ्वीधरसचिवराड् गोरसं साग यदीयं दी शम्भुप्रभुषमहो ! पुण्यकार्यैः पुपोष ॥ ४२ ॥ शाकिन्यादेराशिवविसरोऽवारि विद्यापुरे यैजिग्ये योगी वकपरिकरक्षुद्रकायुज्जयिन्याम् । शुद्धध्यानात् सलिलनिधिनाऽदर्शि रनं च येषां तेषां विद्वानपि नु कवयेत् कोऽवदातान् प्रभूतान् ? ॥ ४३ ।। (युग्मम् ) गोविज्ञातोदयमयकलावत्मसिद्धौ निदानं शुद्धा येषां प्रतिपदभवद् नन्वमाऽायद्भुतं तत् । ते श्रीसोमप्रभगुरुवरा रेजिरे धर्मघोषमेङ्खपट्टोदयशिखरिणि द्वादशात्माऽनुकाराः ॥४४॥ मुक्त्वाष्टादशकूटभावकलितान् ये दोषटकान् भवे हटेऽस्माद् जगृहुमहागुणमणीन् षट्त्रिंशतं त्वोजसा । ख्याता वीतवशास्तथाऽपि किल ते सोमप्रभाचार्यस Page #70 -------------------------------------------------------------------------- ________________ गुरुगुणरत्नाकरकाव्यम् । स्पट्टाऽलङ्कृतयोऽत्र सोमतिलका भट्टारका भ्रजिरे ॥४५॥ सूरीन्द्रानणहिल्लपाटकपुरे यान् गुगडीपल्वलो पान्तस्थान प्रणतः समोदमुदयीपा नाम योगी तदा । पृष्टः श्राद्धवरैरवक् स च ममेत्युक्तं हि सिद्धिपदाअत्रैते पुरुषोत्तमाः कषयरीपाख्येन नाथेन तत् ॥ ४६॥ श्रुत्वेति योगिगदितं मुदितरशेषैः ___ सबैर्विशेषतरभक्तिरकारि येषाम् । वेऽवाप्तसोमतिलकाऽमलपट्टपद्माः श्रीदेवसुन्दरगणप्रभवो बभूवुः ।। ४७॥ अथ परमगुरुश्रीसोमसुन्दरसूरीश्वराणां कतिपयगुणवर्णनम्सुरनरविभुवन्यश्रीजयानन्दमूरि प्रवरकरसरोजात् संमदात् सोत्सवं यः। रुचिरचरणलक्ष्मीरात्मसाद् निर्ममेऽद्रि ज्वलनजलधिधात्रीवत्सरे विक्रमार्कात् ।। ४८॥ वदनु निजतनोर्ये यत्यजेयं प्रमाद द्विषमतुषमनीषोत्कर्षतोऽपास्य दूरम् । बभुरिह गुरुराजज्ञानयुक्सागराङ्गा ऽस्मयविनयसपर्याऽवाप्तविश्वाप्तविद्याः ॥४९॥ अपहृतभवितापाः पुण्यपद्माकरा ये नवमरसकलापा नीरजस्थित्युदाराः। सततमधुरऽनेकोच्चागमानद्भुतं तद् मधुपमुखपतद्भिर्नानुष त्वकार्युः ॥ ५० ॥ तुरगशरगवां हिक्ष्मामिते विक्रमान्दे गणधरपदमापुः पत्तने गूर्जरोाम् । Page #71 -------------------------------------------------------------------------- ________________ १० श्री सोमचारित्रगणिविरचितं करसरसिरुहा श्रीदेवयुक्सुन्दराणां नरवरनरसिंहाऽऽ (ब्धरम्योद्धवैर्ये ॥ ५१ ॥ गुरुवरणविहाराद्याईतो चुङ्गगेहाः सपदि यदुपदेशात् कारिताः श्राबकेन्द्रैः । व्यरचि शुचिमहौघैर्यैश्च तारकादा वजितजिनमुखाईद्द्द्बिम्बलक्षप्रतिष्ठा ।। ५२ ।। गृहिविहितमहीयोविस्तरैः स्थापिता यै रमरफलदमानाः सूरयो वाचकाश्च । विबुधगणिपदानि प्रापिता दीक्षिता ये गुरुसदृगपि तेषां वेति संख्यां न कोऽपि ॥ ५३ ॥ कति यतितृषभा यद्देशना दुग्धपानाद् विजनविपिनवासं शिश्रियुः कष्टकृत्यै । अभवदतितपखी चाऽन्यचारित्रिराशि श्वरमजिनतपस्कृत् शान्तिचन्द्राख्यभिक्षुः ॥ ५४ ॥ अगणितगणयो यद्वारके सर्वविद्या प्रमथितपरमत्युन्मचताभीत्यभेद्याः । प्रतिपुरमतिमात्र श्रीभृतो भूपमान्या व पुरि शुशुभिरे च श्राद्धवर्गा वदान्याः ॥ ५५ ॥ ( मालिनीच्छन्दसा काव्याष्टकम् ) चारित्ररत्नजिनमण्डनहेमहंसश्रीसोमदेवसुसुघादिमनन्दनाद्याः । के वाचका गुरुषियः कति सूरयो वा येषां विनेयविभवो बहवो बभूवुः ।। ५६ ।। ये योगशास्त्रलघुभाष्यगुरूपदेश Page #72 -------------------------------------------------------------------------- ________________ गुरुगुणरवाकरकाव्यम् । ११ मालादिकप्रकरणावलिबालबोधात् । कल्याणकादिविविधस्तवमुख्यशास्त्रा ण्यसाक्षुरक्षितशमाः खपरोपकृत्यै ।। ५७ ॥ संवेमरगगुणितत्रिसहस्रसंख्य खाध्यायकाः प्रतिदिनं च निरीहनायाः। निद्रोदयेऽपि विदधुः स्ववपुःमसारं ये नाऽपमार्ण्य, यतनाक विनीदृशी स्यात् १ ॥५८॥ आशादिपल्लिवसतिर्गुणराजनामा यद्वाश्रुतेः सहवयैरकरोत् कृतीशः। देवालयैर्दशभिरस्तविमानमानै रूकेशमौलिरतुलां विमलादियात्राम् ॥ ५९॥ गोविन्दकारितगजाङ्कजिनप्रतिष्ठा __ तारङ्गकेऽय महती गुणराजयात्रा । यो देवराजजनितो मुनिसुन्दराणां यद्दीयमानगणधारिपदे महश्च ॥ ६॥ निर्मापितं नगरराणपुरे यदुच्चं चैत्यं चतुर्मुखमयो धरणास्तिकेन । यद्वारकेत्र करणीयचतुष्कमेतजातं चमत्कृतिकरं चतुराजभाजाम् ॥ ६१॥ (युग्मम्) आकर्ण्य यद्गुणगणं गृहिणः प्रहृष्टा लेखेन दुष्कृतततीरतिदूरदेशात् । विज्ञाप्य केऽपि कृतिनः परपतिमाजोऽ प्यालोचनां जगृहुरास्यकजेन येषाम् ॥ ६२ ॥ Page #73 -------------------------------------------------------------------------- ________________ श्रीसोमचारित्रगणिविरचितंश्रीगौतमप्रतिमतां दधतां विधूताऽ न्तर्विद्विषां परमशर्मजुषां च येषाम् । नामस्मृतेरपि भवेद् भविनामभीष्टा सर्वार्थसिद्धिरधुनाऽपि सुधर्मभाजाम् ॥ ६३ ॥ (सिंहोद्धताच्छन्दसा काव्याष्टकम् ) यो यो व्यधायि त्वयि मृत्युपायो- मया तवाऽयात् स स निष्फलोऽभूत् । तन्मेऽपराधं क्षमिराद् ! क्षमस्खा ऽऽचार्यो जरीयानिति कश्चिदाख्यत् ॥ ६४ ॥ यत्कारितं मनोरमकल्पद्रुमनामपार्वजिनबिम्बम् । खीमाईश्राविकया प्रतिष्ठितं यैश्च तदतिमहत् ॥६५॥ इत्याद्यद्भुतपुण्यकारणचणाः सम्यग्गुरूद्यद्गुणाः ये दोषैरखिलैरनाप्ततनवस्त्वोन्नत्यभृत्साधवः । ते श्रीसुन्दरदेवसुन्दरमहापट्टप्रभावावहाः सर्वेष्टा गवि सोमसुन्दरवरा रेजुर्गणाधीश्वराः ॥६६॥ अथ श्रीमुनिसुन्दरसूरीश्वराणां सर्वगुणसंपूर्णानामपि कियद् गुणवर्णनम्अध्यात्मकल्पद्रुमवल्गुगुर्वा वलीविचित्राऽऽतपतिस्तवादीन् । अन्यान् बहून् ग्रेथुरजिह्ममत्या येऽपास्तवाचस्पतिदर्पदीप्त्या ॥ ६७ ।। श्रीसूरिमन्त्रस्मरणाऽतिशेषात् षष्ठाष्टमादेश्च तपोविशेषात् । प्रत्यक्षतामाययुरार्यपचा Page #74 -------------------------------------------------------------------------- ________________ गुरुगुणरवाकरकाव्यम् । वत्यादिदेव्यः प्रमदेन येषाम् ॥ ६८ ॥ निर्माय यैः शान्तिकरं स्तवं नवं निवारिता मारिरिहाऽतिदुस्तरा। ध्यानात्तथा तिडभरेतिरऽजसा जाग्रद्गुणैर्जेनमतप्रभावकैः ॥ ६९ ॥ पीयूषयूषमधुरात्मगिरा दुरन्त माऽऽनेमुषामिह विमोहविषं हरन्तः । भव्योत्सवं भुवि विहारविधि सृजन्तः श्रीमानतुङ्गगुरुवन्महिमर्द्धिमन्तः ॥ ७० ॥ सत्क्षुल्ललाममनिभश्रुतसंविदेकाऽऽ लोकात् समीक्ष्य मुनिसुन्दरसूरिराजाः । स्वाश्रय्युमापुरममापुरनामधेयं ग्राम क्रमादनुपमं तमुपागमंस्ते ॥ ७१ ॥ (युग्मम् ) प्रीतस्ततस्तत्र स कर्मसिंह स्तेषां प्रवेशोत्सवमाश्वकार्षीत् । संमानतो मेलितसङ्घराशेः सदस्ररैटङ्कककदानपूर्वम् ॥ ७२ ॥ इतश्चफलवानद्य मनोरथमरुत्तरुमै फलेग्रहिस्त्वजनि । जनिरपि यदत्र पादावधारिताः सन्ति सद्गुरवः ॥ ७३ ॥ ध्यात्वेति देवराजः समुद्ववन्दे स ताननूचानान् । प्रददत मे व्रतमतनोदिति विज्ञप्तिं च तत्पुरतः ॥ ७४ ॥ दीर्घायु(धर्मश्रीशर्मदमुख्यपूर्णरेखाट्यम् । Page #75 -------------------------------------------------------------------------- ________________ श्रीसोमचारित्रगणिविरचितकरतामरसं तावत्रस्य निरीक्षितं नितराम् ॥ ७५ ।। सर्वाङ्गचङ्गिमानं कुमारमिममीक्ष्य तदनु ते यतिपाः। भावी गुरुपदवीभागयमेवं भावयामासुः ॥७६ ॥ दापयताऽस्य तपस्यां सुतस्य भोः ! आयतौ हि भवभेत्तुः। भवदादीनामिति ते जगुस्ततः कर्मसिंहाने ।। ७७ ॥ स तदा तान् प्रत्येतामदर्शयद् जन्मपत्रिकामस्य । दृष्ट्वा पुनराहुरमी इहाऽपि चारित्रयोगोऽस्ति ॥ ७८ ॥ १२ श. ११ १रा.चं. श्री: ५२. तदपि पिता नाऽनुमतिं व्रतदानेऽदादमुष्य स ततोऽवक् । खेदकदेतद्विषये जननी प्रति देवराजसुधीः ॥ ७९ ॥ कीगयं भविताऽग्रे तयेति पृष्टे त्ववादि गुरुभिस्तैः। श्रीगणपतिरिति मुदिता दत्तवती सा क्षमाश्रमणम् ॥८॥ (आर्याऽष्टकेन कुलकम् ) ततश्व ग्रामादितः सपदि सङ्घदृढाऽऽग्रहेण प्राप्तेषु पत्तनममीषु शमीश्वरेषु । ग्रामान्तरं गतवति खपतौ च कर्मा देव्यप्यगात् सममनेन सुतेन तस्मिन् ॥ ८१ ॥ पूज्याः ! प्रयच्छत जवाद् वरसंयम मे Page #76 -------------------------------------------------------------------------- ________________ गुरुगुणरवाकरकाव्यम् । वाऽपि प्रणम्य च गुरुन् अमुनेत्यमुक्ते । ते पत्तनादपि निदानपुरं तदानी मीयुर्जिनाऽभिनमनाय तदन्तिकस्थम् ॥ ८२ ॥ तत्राम्बया बहुधनैरनया प्रणीते कान्तक्षणे सुकृतिसन्ततिसाक्षिकं तैः । दीक्षा ददेऽस्य मुनिसुन्दरमरिपादै- रब्देऽम्बराऽम्बुनिधिवेदविधुप्रमाणे ॥ ८३ ॥ लक्ष्मीवदत्र भविकामितसातदाता गम्भीरतादिगुणरत्नरमारतिश्च । भाव्येष सागर इवेति विभाव्य लक्ष्मीयुक्सागरेति विदधेऽस्य ततोऽभिधा तैः ॥ ८४॥ (चतुर्भिः कलापकम् ) अथैषां श्रीलक्ष्मीसागराणां गणिपण्डिववाचकपदप्राप्तिसमयकथनम्भक्त्याऽऽदरेण मुनिसुन्दरसूरिराजां पार्थे प्रसन्नमनसां परभागभाजाम् । सिद्धान्तमुख्यसमवाङ्मयमल्पकालं ये ह्यध्यगीपत विशुद्धधिया रसालम् ॥ ८५ ॥ सत्तकवादकविताकरणैकतानै रुत्तार्य मानविषमाऽऽशु वचोवितानैः। दुर्वादिनां शिशुदशा अपि जीर्णदुर्गे येऽरञ्जयभरपतीन् महिपालमुख्यान् ॥ ८६ ॥ षड्जीवकाययतनारचनापवित्रं येऽपालयबनतिचारचयं चरित्रम् । नित्यं चिरन्तनमुमुक्षुवदप्रमत्ता Page #77 -------------------------------------------------------------------------- ________________ १६ श्रीसोमचारित्रगणिविरचितंबाबान्तरारिपुपक्लयनुपात्तचित्ताः ॥ ८७ ॥ विश्रामणादिविनयमतिपत्तिकृत्या सत्यापनं विदधतः शुचिसंयतानाम् । पापुः क्रमेण गणिनाम पदं विवाह प्रज्ञप्तियोगवहनात् समहामहं ये ।। ८८ ॥ श्रीसोमसुन्दरगुरुपवरैः प्रदत्तं येभ्यः सुपण्डितपदं प्रथिते महेऽत्र । आगत्य देवगिरितः कृतिना महादे नाना महीयसि रसग्रहदिग्रसाऽब्दे ॥ ८९ ॥ मुण्डस्थलेऽथ मुनिसुन्दरसूरिभिएँ र्ये स्थापिता तदनु वाचकतापदव्याम् । भीमेन सङ्घपतिना निजबान्धवेना__ऽऽरब्धोद्धवे विधुवियद्वसुधाऽङ्कवर्षे ॥९॥ श्रीसोमसुन्दरगुरूत्तमपट्टपद्म प्रद्योतना गणधरा मुनिसुन्दराख्याः । श्रीलक्ष्मिसागरवरैरथ वाचकैस्तैस्ते चक्रिरे परिदृता नहि केषु हर्षम् ॥ ९१ ॥ (सप्तभिः कुलकम् ) अथ श्रीजयचन्द्रसूरिश्रीजिनकीर्तिसूरिश्रीविशालराजसूरिवर्णनकण:याम्याऽऽदिदिग्मिलितदुर्मदवादिभट्टा निर्धाट्य तर्ककविताक्षतियुक्तिपतया । ये लेभिरे विरुदमिभ्यसभासमक्षं तैरेव तूक्तमिह कृष्णसरस्वतीति ॥ ९२ ॥ चन्द्रार्कदीपतरकीर्तितपःप्रतापाः Page #78 -------------------------------------------------------------------------- ________________ गुरुगुणरवाकरकाव्यम् । पापप्रणाशनिपुणाः प्रणतप्रजानाम् । धीराऽजिताथ मुनिसुन्दरमूरिपट्टे Sजायन्त तेऽत्र जयचन्द्रगणाऽधिराजाः ॥ ९३ ॥ ( युग्मम् ) संवेगतो गुणदृढं सकुटुम्बकैयै राश्रित्य संयममधीत्य च सत्यविद्याः । मुक्त्यर्थमेव विडितान्यतिदीर्घशास्त्रा o श्रियेsa जिनकीर्तियतीश्वरास्ते ।। ९४ ।। येऽलङ्कृतित्रजकृतप्रमदाधिक श्रीगोपीवरास्तदुचितं हि सुविश्वरूपाः । यत्कृत्तदर्पकरमाः कुतुकं तु तत् ते - चक्रुर्न कस्य यतिराजविशालराजाः ? ॥ ९५ ॥ अथ परमगुरुश्रीरत्नशेखरसूरिवर्णनम् - ये बेदरादिषु पुरेषु पटिष्टभड़चेतोमरट्टमपहृत्य वचः प्रपञ्चैः । - शीर्षेष्वशेषविदुषां विदधुर्बुधेशा बाल्येsपि सार्थकमहो ! निजनाम मेध्यम् ॥ ९६ ॥ ग्रन्थान् प्रतिक्रमणसूत्रविद्वत्तिवीत रागस्तवाऽऽस्तिकविधिप्रमुखान् प्रशस्यान् । येsiरचन्नथ च विश्वजनीनचित्ताश्रातुर्यवद्वचनरञ्जितनागरेभ्याः ॥ ९७ ॥ सन्देहसंहतिहलाहलहारिणो ये सहिनाम तमसो विमलान्तरङ्गाः । साम्यं मणेरऽधुरगण्यरुषादिदोषाऽऽ ૐ १७ Page #79 -------------------------------------------------------------------------- ________________ १८ श्रीसोमचारित्रगणिविरचितं भोगालिमा लिकलिकुण्डलिमौलिकोटौ ॥ ९८ ॥ यहीक्षिताः कतिपये यतयो भजन्तेऽनूचानवाचकपदान्यधुना सुधीनाः । ये पण्डिताच गणयो गरिमाऽभिरामा स्तेषां तु कोऽपि गणनाभणनाय नाऽलम् ॥ ९९ ॥ सर्वाद्भुतश्रुतधरा अपि विश्रुता ये कामोद्भवा अपि च नित्यमनङ्गनाशाः । भान्ति स्म तेऽत्र जयचन्द्रगणेन्द्र पट्टे श्रीरत्नशेखरवर रास्तपगच्छनाथाः ॥ १०० ॥ (पश्चभिः कुलकम् ) सङ्घनग्रहादय विहारविधानतस्ते सूरीश्वरा बहुपुराणि पवित्रयन्तः । श्रीमेदपाटपृथिवीमुकुटाभमज्जा पद्राभिधाननगरं समहं समीयुः ॥ १०१ ॥ अथ श्रीउदयनन्दिसूरिवर्णनम् आदाय संयमकृपाणमपारतेज:श्रीकङ्कलोहमयमुज्झितकोशशोभम् । आसि स्यदादहित शिरऽशेषसत्त्ववर्गे कृपालुहृदयैरिह यैरमायैः ॥ १०२ ॥ श्री पूज्यपादपदवन्दनहेतवे ते तत्रागमन्नुदयनन्द्यभिधा मुनीन्द्राः । श्रीलक्ष्मिसागरसुवाचकपुङ्गवाश्रा ऽन्येऽपि प्रधानविबुधा बहुसाधुसाध्यः ॥ १०३ ॥ · इतश्च साईसजुः समधरास्तिककारितेऽस्मि - Page #80 -------------------------------------------------------------------------- ________________ गुरुगुणरनाफरकाव्यम् । न्नुत्तुङ्गजैनभवने स्वधनेन पूर्वम् । तैर्गच्छपैठरचि तत्र महादिभद्र प्रासादसार्वपतिमूर्तिततिप्रतिष्ठा ॥ १०४ ॥ आत्माऽमितान्यपुरमेलितसङ्घसङ्क वात्सल्यवस्खवरराजतटकदानैः । प्राग्वाटशाठिकनरानिमकर्मनाम श्रद्धालुनातिमहति प्रथिते महेऽस्मिन् ॥ १०५॥ तस्याग्रहाच वयजाहसुहृद्युतस्य श्रीविक्रमाद्वसुखपुखशशाङ्कवर्षे । श्रीलक्ष्मिसागरसुवाचकनायकानां मादायि मूरिपदवी गणमोदकानाम् ॥ १०६ ॥ (त्रिभिर्विशेषकम् ) अथ श्रीसोमदेवसूरिवर्णनम्विद्याविवादमदमेदुरवादिवृन्दं वाक्यैर्निवार्य नृपपर्षदि हर्षवः । पै रञ्जितः स्वककवित्वकलातिरेका क्षुल्लैरपि क्षितिपतिः किल कुम्भकर्णः ॥१०७ ॥ श्रीपावकावनिपसज्जयसिंहजीर्ण दुर्गेशमण्डलिकहाममुखा नरेन्द्राः ।। आत्मीयगीर्मधुरताकवितासमस्या पूर्त्यादिना हृदि चमत्कृतिमापिता यैः॥१०८ ॥ भूजानिरञ्जनकलावलबप्पभट्टि कल्पास्त्वनल्पधिषणा धिषणाऽनुकाराः। में देवसरिसहशाः कुशा जयित्वा Page #81 -------------------------------------------------------------------------- ________________ श्रीसामचारित्रगणिविरचितंबैकस्तवस्तुतिविधानजिनप्रभाभाः ॥ १०९ ।। तेभ्यो ददुर्नगरराणपुरे क्षणोघे सूरेः पदं धरणसङ्घपतिपणीते । श्रीसोमदेवगणिवाचकनायकानां श्रीरत्नशेखरवरा गणधारिणस्ते ॥ ११०॥ (चतुर्भिःकलापकम् ) अथ समर्क गुरुचतुष्कवर्णनम्द्वौ द्वौ रवी शशधराविति तेऽब्धिमानाः प्राप्ताः किमत्र समकं तमसश्छिदायै । धर्मादयः किमथवा विमला इमेऽर्था मूर्ताः खसेविषु सदा सुखपोषणार्यम् ? ॥ १११ ॥ श्रीरत्नशेखरगुरुदयनन्दिसूरि__ श्रीलक्ष्मिसागरसुधीश्वरसोमदेवाः । नैकैः सकर्णपुरुषैरिति वर्ण्यमाना निन्युः खगोभिरिह सार्वषं विद्धिम् ॥ ११२ ॥ ( एवं वसन्ततिलकाछन्दसा संलग्नकवित्वद्वात्रिंशिका) श्रीमन्मालवमेदिनीन्दुवदनाऽलङ्कारहारप्रभो रुग्रामागरवासिकर्मतनयश्रीरत्नसमभोः । आक्षेपाद्विधुवेदवमवसुधावर्षे सुभिक्षोद्भवे लक्ष्मीसागरमरिराजविलसद्भाग्यप्रकर्षस्तवे ॥११३॥ श्रीजम्बूसमसोमसुन्दरगुरोः श्रीसोमदेवाहयः शिष्यः मूरिवरश्च शिष्यवृषभचारित्रहंसोऽस्य यः । तस्य श्रीविबुधस्य शिष्यशिशुना काव्ये मुदा निर्मिते Page #82 -------------------------------------------------------------------------- ________________ गुरुगुणरवाकरकाव्यम् । २१ सर्वोऽयं प्रथमोऽभवद्गुरुगुणादवाकराख्याश्रिते ॥११४॥ ( युग्मम् ) इति परमगुरु श्रीलक्ष्मीसागरसूरीश्वराणामुत्पत्तेरारभ्य भट्टारकपदप्राप्तिसमयं यावत् श्रीगौतमादिगणधरपरम्परावर्णनगर्भो गुरुगुणरत्नाकरनाम्नि काव्ये प्रथमः सर्गः ॥ अर्हम् अथ द्वितीयः सर्गः । वच्म्यथ लक्ष्मीसागरसूरीणां गच्छनाथताऽवसरम् । यत्पुनरिह विहितं तैः सुपुण्यकार्य स्वयं तदपि ॥ १ ॥ आचार्या ये मालवादौ विहारं चक्राणाञ्चाईत्प्रतिष्ठादिकृत्यम् । ग्रामे ग्रामे निर्मितोरुक्षणं श्रीसङ्कं पुण्यं लम्भयन्तः शुभार्थम् ॥२॥ अश्वश्वेतज्योतिरक्षक्षमादे पौषे मासे विक्रमाद् यावदासन् । ये रिश्रीरत्नयुक्शेखराणां पट्टे लक्ष्मीसागरा गच्छनाथाः ॥ ३ ॥ तावल्लाटापल्लिपुर्या चतुर्धा श्रीसङ्खेनागत्य नानापुरेभ्यः । आनन्देनाऽऽनम्य यान् पूज्यपादान् सद्वात्सल्याद्युत्सवश्च व्यधायि ।। ( युग्मम् ) वैराग्येण त्यक्तत्राह्मार्थकोशैरङ्गीचक्रे स्थूलभद्रोपमा यैः ॥५॥ येभ्यो विभ्रद्भयः सहस्राक्षभावं भास्वज्ज्योतीरुच्यशम्बाश्रितेभ्यः। विश्वाबाधामुग् नमः सत्क्षमाभृच्चक्रं चक्रे स्वीयपक्षप्रवृ ॥ ६ ॥ येभ्यः केचित्साधवोऽवाप्तविद्या देदीप्यन्ते नव्यकाव्यप्रकाराः । तन्वानास्ते स्वोदयं सर्वदिक्षु प्रत्तक्षेमाः संमुखाः स्वध्वयाताम्॥७॥ त्रिंशच्चत्वारिंशदब्देभ्य आगाद् यः प्राग् येषामेकशो दृष्टिमार्गम् । विनोदारदेहप्रदीप्त्याऽपूर्वाऽखर्वाऽगर्वविद्याविनोदैः । Page #83 -------------------------------------------------------------------------- ________________ २२ श्रीसोमचारित्रगणिविरचितंदेहीदानीमेष मर्पलक्ष्यः स्यादीक्षा धारणा कस्य विश्वे॥८॥ नैकेषु श्रीगच्छनायेषु सत्सु प्राधान्यं येष्वेव जज्ञे महिना । राजीवोधत्मग्रहेषु ग्रहेषु श्रीमल्लक्ष्मीसागराः केन तुल्याः ॥९॥ (सप्तविभक्तिक्रमं शालिनीछन्दसा काव्याष्टकम् ) यान् मालवस्थानवलोक्य गुर्जरमायामबाप्तावसरेण साधवः । स्वसेवकाः केऽपि कृताः कलिक्षमाभृता ततोऽभूगण एष सव्रणः१० अर्थतन्मेलकृति:वाग्देवतादत्तवरा व्रतीवरा दीन्यपूरूपपराजितसराः । चकाशिरे ये कविमौलिमण्डनाs नुकारकाः श्रीगुरुरवमण्डनाः ॥ ११ ॥ श्रीसोमदेवायसूरिसूत्रिताऽ. त्याक्षेपतः पक्षश्यक्त्वमोक्षिषु । निर्णिक्तहेमेव नतेषु तेषु च । श्रीस्तम्भतीर्थे नगरे गुरूत्सवैः ॥ १२ ॥ खडक्शरोर्वीशरदि व्यधायि यै र्यदा गणैक्यं धनसङ्घसाक्षिकम् । सदाऽज्यपक्षीयमहात्मनामपि प्रकाममासीन्मनसीह विस्मयः ॥ १३ ॥ (चतुभिः कलापकम् ) महाबतित्वं किल नैकशो नरा- यत्पाणिनाघ्यो विबुधत्वमापिताः । सुब्रह्मतां श्रीधरतां च पद्राि कस्येहगाऽऽस्ते गरिमा जगत्त्रये ॥१४॥ Page #84 -------------------------------------------------------------------------- ________________ गुरुगुणरवाकरकान्यम् । २३ सितां सिताश्मप्रतिमा सुधां मुधा__ मधूलका वा लपनश्रियं खलम् । तयेक्षुदण्डं हणमेव मेनिरे यदाचमास्वाध विदां वरा नराः ॥१५॥ तपा इति ख्यातिमतां महात्मनां कर्तुं हि युक्ता विकृतिर्न नित्यशः। तत्पश्चपयों क्षपणादिकारकै स्त्याजिताऽऽज्यादिरियं जितेन्द्रियैः ॥ १६ ॥ वेताम्बरेति खकरूढिसूनृती कृते वितीर्णानि यतिव्रजाय यैः। श्वेताम्बराणि व्यवहारिणां नृणां बोधाय तद्दानविधाविवाऽथवा ॥ १७ ॥ (उपजातिच्छन्दसाऽष्टकम्) अथैषां गच्छपरिधापरिधानिकाविधिःविक्रमात्पाणिपादाक्षक्षमावर्षे खहर्षतः। तपागच्छस्य यैर्वेषैरारब्धा परिघापना ॥ १८ ॥ यैराचार्या उपाध्यायाः स्थापिताः परिधापिताः । ये तेषामभिधां वक्ष्ये श्लेषाचात्रान्तिपत्ममाम् ॥ १९ ॥ अपि चश्रीरत्नमेघादिभिरिभ्यधुर्ये यद्वारके प्रापि च यत्प्रसादात् । तत्राहमाऽऽख्याः कियतां यतीना माख्यामि ता याः श्रुतिमागता मे ॥ २०॥ अथ चलक्ष्मीसागरसूरीशैः पूर्व तैः परिधापिताः । Page #85 -------------------------------------------------------------------------- ________________ श्रीसोमचारित्रगणिविरचितंतत्वक्संयतार्याः श्रीसुधानन्दनमूरयः ॥ २१ ॥ विद्यामानधेराराध्याऽनगारार्यास्ततः पुनः । सूरयः शुभरत्नाख्याः शुभरत्ननिधिषभाः ॥ २२ ॥ महोत्रतपदव्यक्तवत्याङ्गिीकृतक्रमाः । श्रीमत्सोमजयाचार्या यशसोमजयोग्रताः ॥ २३ ॥ ज्ञानामृतरुचिम्फीतसंवरश्रमणाऽग्रिमाः । आचार्या जिनसोमाख्याः सोमजार्जुनकीर्तयः ॥२४॥ गुणरामतपोधाममुनिसत्याप्तसेवनाः । वृजिनध्वान्तहंसाः श्रीजिनहंसाहमूरयः ॥ २५ ॥ विश्वभूतहिताचारचारित्र्यायश्चितास्ततः । सूरयः सुन्दरा मत्या श्रीमत्सुमतिसुन्दराः ॥ २६ ॥ भयेन्द्रियजयेद्धश्रीश्रमणार्याऽनुरागिणः । स्वशिष्याग्न्याश्च मूरीशाः श्रीमत्सुमतिसाधवः ॥ २७ ।। भास्वत्तारतपःपूतशरीरव्रतिशालिनः । धन्यराजभियप्रज्ञाः श्रीराजपियमूरयः ॥ २८ ॥ अहीनेन्दुशुचिश्लोकधारिचारित्रिसाधवः । अनूचाना नतानेकनरेन्द्रा इन्द्रनन्दयः ।। २९ ॥ अथ वाचका:सदानन्दकराऽमन्युमुन्यार्या जुष्टमूर्तयः । श्रीमन्महीसमुद्राहा महोपाध्यायपुवाः ॥ ३० ॥ क्षमारामयमारामघनसंयमिसंश्रिताः । श्रीमल्लब्धिसमुद्राख्या उपाध्याया महोमयाः॥ ३१ ॥ तत्वदृष्टिगरिष्ठाव्रत्यार्यासादिताश्रयाः । उपाध्यायाः प्रशस्याऽयाः श्रीमन्तोऽमरनन्दयः ॥ ३२ ॥ Page #86 -------------------------------------------------------------------------- ________________ गुरुगुणरत्नाकरकाव्यम्। २५ कुविद्याऽवद्यभित्साधुसत्याराधितविग्रहा। कुशाग्रीयधियः श्रीमज्जिनमाणिक्यवाचकाः ॥ ३३ ॥ जगतीजनताऽऽदेयवचोवाचंयमाश्रमाः। वाचका धर्महंसाख्या धर्महंससरःसमाः ॥ ३४ ॥ मण्डिताश्चरणच्छायाभूदमायमहात्मभिः । . उपाध्यायपदोपेताः श्रीमदागममण्डनाः ॥ ३५॥ यविधर्मकृतिप्राप्तगौरवव्रतिभूषिताः। इन्द्रहंसा उपाध्याया इन्द्रहंससमौजसः ॥ ३६॥ जन्माऽऽधकाझिस्तुमुमुक्षुक्षेमसौख्यदाः। वाचका गुणसोमाख्या मुख्या मेधाविवाग्मिनाम् ॥ ३७ ॥ तथाऽमासंपराहार्ययत्यार्या वरवाचकाः। श्रीमन्तोऽनन्तहंसाहाः सुबहागमवेदिनः ॥ ३८ ॥ भुवेनाद्भुतकृत्साधुधुर्याः श्रीसङ्घसाधवः । वाचका वाक्यचातुर्याऽऽवर्जिताय॑सभासदः॥ ३९ ॥ यद् न्यगादि मया मानमेषामन्तिपदामिह । अनुमानेन तद् न्यूनाऽधिकत्वे नैव दूषणम् ॥ ४०॥ अथ कति विबुधाभिधाःयैरथापितवेषाणामशेषाणां महात्मनाम् । संख्यां ख्यातुमलं नाहं तादृग्झसेरयोगतः॥४१॥ गीतार्थानां तथाऽप्यत्र ब्रुवे नामानि कानिचित् । कौतुकादेतदाख्याऽन्तस्थाऽष्टवर्गाक्षरक्रमात् ॥ ४२ ॥ राजतिलकशुभतिलकाऽभयतिलका अमरभुवनशिवतिलकाः। श्रीसिद्धान्तविवेका भुवनविवेकाभिधा विबुधाः ॥४३॥ एतेऽकान्ता मता भूरिभूतेष्टा अष्टविष्टपे । Page #87 -------------------------------------------------------------------------- ________________ श्रीसोमचारित्रगणिविरचितंसर्वमङ्गलयाऽऽश्लिष्टाः श्रीमहाव्रतिमूर्तिवत् ॥ ४४ ।। (युग्मम् ) जयरुचिसिद्धान्तरुची अथ प्रभाराजमेरुराजवराः । जयराजचन्द्रराजाऽमरराजानन्दराजाख्याः॥४५॥ सुन्दरराजो नन्यादिमसहजानन्दसहजनामानौ । शिववदमी एकादश विबुधाः स्मरहा अपि च-जान्ताः ॥४६॥ (युग्मम् ) श्रीसुधाभूषणा लब्धिभूषणाऽभयभूषणौ । देवभूषणनामानस्तथा कमलभूषणः ॥ ४७ ।। बुधाः प्रतिष्ठाकल्याणाऽभयकल्याणसंज्ञकाः । जयकल्याण एतेऽष्टौ णान्ता दिग्गजतेजसः ॥ ४८ ॥ (युग्मम् ) सत्सुविहिताभयश्रुतसंज्ञौ सुमतिश्रुतेन्द्रशीती च । मुनिकीर्तिनेमिकीर्ती सुलब्धिकीर्तिस्तिलककीर्तिः ॥४१॥ सिद्धान्तादागमात्कीर्ती तथा विनयमूर्तयः । धीरमूर्तिवरानन्दमूर्तिसंयममूर्तयः ॥ ५० ॥ सत्तिलकमूर्तिलब्ध्यादिममूर्ती षोडशेति विबुधाः स्युः । इन्दुकला इव विमला एतेऽतान्तास्तथार्त्यन्ताः ॥ ५१ ॥ (त्रिभिर्विशेषकम् ) ज्ञानप्रमोदचरणप्रमोदसंझौ जिनप्रमोदश्च । भावानन्दः पुण्यानन्दः श्रीरत्ननन्दिवराः ॥५२॥ श्रुतनन्दिरभयनन्दिप्रभुसंयमनन्दिराजनन्यभिधाः । दश दिक्पतय इवैते दान्ताः सुमनःश्रिता विबुधाः ॥५३॥ (युग्मम् ) जयसाधुचरणसाधू बुधाच सिदान्तसाधुगुणसाधू । Page #88 -------------------------------------------------------------------------- ________________ गुरुगुणरवाकरकाव्यम् । २७ सत्कमलसाधुरेते ध्वन्ताः स्वस्तरव इव पञ्च ॥ ५४॥ श्रीसत्यरत्रा वरमेरुरवाः सञ्चन्द्ररवा अथ नेमिरवाः । लब्ध्यादिरवास्तदनु प्रतिष्ठारनाः सुधारनसुसूररवाः॥५५॥ सत्तिलकरत्नलक्ष्मीरत्नसमयरवचरणरत्वाख्याः । सुमतिरनेन्द्ररत्रौ कुलरत्नः कमलरत्नश्च ॥ ५६ ॥ सरसोमसोममण्डनशिवमण्डनसमयमण्डनाहानाः। लक्ष्मीमण्डनभावादिममण्डनकमलमण्डनकाः ॥ ५७ ॥ श्रीपुण्यनन्दना हेमनन्दना धर्मनन्दनाः। प्रभाऽभयागमेभ्यश्च वर्धनाः शुभवर्धनाः ॥ ५८ ॥ इन्द्रज्ञानः स्फुरज्ज्ञानः सहजज्ञानसंज्ञकः। सहज्ञानाभिषः साधुस्तया कल्याणदर्शनः ॥ ५९॥ पण्डिताः पर-मा-नान्ताः एते मर्येशसत्कृताः। देवा इव त्रयस्त्रिंशत्सुधर्माचारदर्शिनः ॥६०॥ . (षभिः कुलकम् ) उदयमभनामानः पण्डिताः सुन्दरममाः॥ आगमममसद्भावलाभेन्द्राऽजितलाभकाः ॥ ६१ ॥ एतेऽदर्पक-ला-भान्ताः षड्दर्शनसुरा इव । पुण्योपदेशतः क्लुप्तवाप्तदर्शनदीप्तयः॥ ६२ ॥ (युग्मम् ) श्रीविमलधर्मसारादिमधौं चन्द्रधर्मजयघौं । सिद्धान्तधर्मसुतिलकधर्मभुवनधर्मनामानः ॥ ६३॥ चारित्रधर्मसदऽमरधर्माऽजितधर्मकमलधर्माख्याः । गुणधर्मकनकधौं सुमतेः संवेगतो नेमी ॥ ६४॥ श्रीसर्वसोमा वरशान्तिसोमाः श्रीशीलसोमा उदयादिसोमाः। Page #89 -------------------------------------------------------------------------- ________________ २८ श्रीसोमचारित्रगणिविरचितंसिद्धान्तसोमा विजयादिसोमाःसद्धर्मसोमास्तिलकादिसोमाः६५ शुभसोमराजसोमाऽभयसोमा भुवनसोमकुलसोमौ । लाभसोमेन्द्रसोमौ सत्यागमसंयमौ यमिनौ ।। ६६ ।। शिवहेमसारहेमौ जिनजयमौ च भद्रहेमाख्यः । संवेगरनहेमौ शान्तिक्षेमा जयक्षेमाः॥ ६७ ।। विश्वदेवा इवामीषु तेजःपात्रं त्रयोदश । बुधाः शेषा भवन्त्वेवं समेऽमान्ताः क्षब्धियः ॥ ६८ ।। (षड्भिःकुलकम् ) श्रीविनयपियसारप्रियागमप्रियजिनोदयाः सदयाः। हर्षोदयरनोदयभुवनोदयनामधेयाश्च ॥ ६९ ॥ साधुमाणिक्यविबुधाः श्रुतमाणिक्याश्च मूरमाणिक्यः । समयमाणिक्यसंज्ञाः सज्ञानानन्दमाणिक्यो ।। ७० ।। सुमतिमाणिक्यनामा सुराजमाणिक्यसर्वमाणिक्यौ । सत्सुमतिसत्यसुन्दरसत्यौ कल्याणसत्यश्च ।। ७१ ।। रत्नजयास्तीर्थजयाः सिद्धान्तजयाश्च तिलकजययतयः । अजिताभयकनकजयः कुलोदयेन्द्रोदयौ सनयौ ||७२।। साधुविजयः शिवविजयाः सजयाश्चारित्रविजयजिनविजयाः। रत्नविजयसर्वविजयविवेकविजयेन्द्रविजयाश्च ॥ ७३ ॥ महोमया इमेऽयान्ताः पण्डिता अहितच्छिदे । षट्त्रिंशदण्डशस्त्राभा गणनायकचक्रिणः ॥ ७४ ॥ (षड्भिः कुलकम् ) धर्मसुन्दरचारित्रसुन्दरास्तीर्थसुन्दराः । विजयात् सुन्दरा विज्ञधराः समयसुन्दराः ॥ ७५ ॥ सिद्धान्तसुन्दराथापि चरणोदयसुन्दरौ । Page #90 -------------------------------------------------------------------------- ________________ गुरुगुणरवाकरकाव्यम् । दक्षाः सुमतिसाराख्याः सोमसारेन्द्रसारकौ ॥ ७६ ॥ सज्ञानधीरसंज्ञा विज्ञाश्चारित्रधीरशिवधीराः।। हेमादिमधीराऽभयधीरसुमतिधीरकुलधीराः ॥ ७७ ॥ आनन्दधीरविबुधाः शुभवीराश्चन्द्रवीरशिववीराः । जयवीरश्रुतवीराजितवीरास्तदनु कुलवीराः॥ ७८ ॥ आनन्दाचारित्रा आगमचारित्रपण्डितप्रवराः । सहजचारित्रनामा चरणाचन्द्रः सहजचन्द्रः ॥ ७९ ॥ श्रीसोमभद्रसारादिमभद्रज्ञानभद्रनामानः । श्रीसिद्धान्तसमुद्राः समयसमुद्राभिधानाश्च ॥ ८० ।। सन्नेमिशेखरा राजशेखराभयशेखरौ । सुमतेः शेखरः साधुस्तथा भुवनशेखरः॥ ८१ ॥ भुवनात्सागराऽऽरावः श्रीमच्चरणसागराः । नयाभयागमेभ्यश्च सागराः सोमसागराः ॥ ८२ ।। रत्नमरा वचःमूरा जिनमूरा जितस्मराः । सर्वमूराः शुभात्सूराश्चन्द्रसूराश्च पण्डिताः ॥ ८३ ॥ द्विपश्चाशदमी एवं सदा-रान्ता जगन्नताः । श्रीगणाधीशशुश्रूषापरा वीरसुरा इव ॥ ८४ ॥ (दशभिः कुलकम् ) श्रीसोममाला हेममङ्गला धर्ममङ्गलाः । शुभशीलाः सुसंवेगशीलाच ज्ञानशीलकाः ॥ ८५ ॥ चारित्रशीला वरमूरशीलाः सौभाग्यशीला इह नन्दिशीलाः। सद्भावशीला अथ शीलशब्दः पुरो जिनेन्द्रागमसुन्दरेभ्यः८६ तीर्थकुशलजिनविमलौ शुभविमलः पटुवचाव कुलकमलः । अभयाच्छुभतः कीर्विशालशब्दस्तथा विबुधाः ॥८॥ Page #91 -------------------------------------------------------------------------- ________________ श्रीसोमचारित्रगणिविरचितंतिथिवत्मतिपन्मुख्या एषु पञ्चदशाऽपरे । सप्तर्षिवदपङ्काका लान्ता द्वाविंशतिः समे ।। ८८ ॥ (चतुर्भिः कलापकम् ) आनन्ददेवा अय तीर्थदेवा धनादिदेवाः कनकादिदेवाः। श्रीचन्द्रदेवाऽमरदेवलक्ष्मीशिवाश्च संवेगशिवाः शिवाजाः।८। श्रीमचन्द्रयशःकुलयशःकमलकलशकनककलशाख्याः । विबुधा इमे वशान्ता रवय इव द्वादशोदयिनः ॥९॥ (युग्मम् ) श्रीउदयहर्षलक्ष्मीहर्षविजयहर्षहसहर्षाख्याः । शिवहर्षशीलहर्षाः सुनेमिहर्षाश्च कृतहर्षाः ॥ ९१ ॥ सज्ञानहर्षनामानस्तया कनकहर्षकः । क्षमोद्भवा अमी-पान्ता विबुधा निधिवनव ॥ ९२॥ __ (युग्मम् ) श्रीमत्संयमहंसाः सुरत्नहंसा विवेकहंसाश्च । सल्लब्धिहंसलक्ष्मीहंसाः सिद्धान्तहंसवराः॥ ९३ ॥ अथ शीलहंसनन्यादिमहंसौ शान्तिचरणहंसौ वा । श्रुतहंसाभयहसौ सुन्दरहंसश्च कुलहंसः ॥ ९४ ॥ जडध्याश्रयनिर्मुक्ता रत्नानीव चतुर्दश । सदाऽपान्ता बुधा एते सुमनःसुखदायिनः ॥ ९५ ।। (त्रिभिर्विशेषकम् ) विबुधा आगमतीर्थास्तथा कमलधीरकनकसौभाग्यौ । लावण्यादी भूषणभद्रौ चारित्रमाणिक्यः ॥ ९६ ॥ बादिद्वादशपर्यन्तयत्यार्यासंयुतान् बुधान् । ये पर्यधापयन्नेवं शर्वोनत्रिशतीमितान् ।। ९७ ॥ Page #92 -------------------------------------------------------------------------- ________________ गुरुगुणरवाकरकाव्यम् । ३१ येषां सुधामुचं वाचं श्रुत्वैते सपरिच्छदाः । रत्नाद्यैरास्तिकैः कैश्चित् प्रायेण परिधापिताः ॥ ९८ ॥ श्रीश्रामण्यं सहस्रानुमिततनुमतां विज्ञवाचंयमानामाचार्यत्वं नवानां तदनु तिथिमितिव्यापिना वाचकत्वम् । एकार्यायाश्च माहत्तरपदमपि यैरर्पितं पण्डितानां गण्यादीनां पदानां नहि परिगणना स्यात् खयं स्थापितानाम् ९९ अभिकृतिशतमानागमगुणनपराः प्रत्यहं प्रमादहराः। बभुरिह लक्ष्मीसागरसूरीशास्ते युगप्रवराः ॥ १० ॥ श्रीमन्मालवमेदिनीन्दुवदनालङ्कारहारप्रभो रुग्रामागरवासिकर्मतनयश्रीरत्रसङ्घप्रभोः। आक्षेपाद्विधुवेदवमवसुधावर्षे सुभिक्षोद्भवे लक्ष्मीसागररिराजविलसद्भाग्यप्रकर्षस्तवे ।। १०१ ।। श्रीजम्बूसमसोमसुन्दरगुरोः श्रीसोमदेवाहयः शिष्यः सूरिवरश्च शिष्यवृषभचारित्रहंसोऽस्य यः। तस्य श्रीविबुधस्य शिष्यशिशुना काव्ये मुदा निर्मिते ___ सर्गोत्र प्रथमेतरो गुरुगुणाद्रनाकराख्यायुते ॥१०२॥ इति परमगुरुलक्ष्मीसागरसूरीणां गच्छनायकपदवीप्राप्तिगच्छमेलगच्छपरिधापनिकादिविधानगों गुरुगुणरत्नाकरनानि काव्ये द्वितीयः सर्गः। -0020 Page #93 -------------------------------------------------------------------------- ________________ अहम् अथ तृतीयः सर्गः। श्री रत्राऽमरमालवेषु यै राधायि या श्राद्धकृतोद्धवोच्चयैः। विम्वप्रतिष्ठादिककार्यमालिका वच्मि क्रमात्तामथ चित्रकारिकाम् ॥१॥ भट्टारकाः केऽपि पदादिकं यदाऽऽ देशादकार्पदृषकृत्यमुत्सवैः। यात्रा च केचिच्च महर्षिकाऽऽस्तिका. यद्वारके यत्तदपि ब्रुवे कियत् ॥ २ ॥ (युग्मम् ) अत्र प्रथममुकेशज्ञातीयसाह०साइविहितविस्तरः प्रोच्यतेप्रासादसौधर्दिविधृतताविष च्छायाभरे श्रीगिरिपूर्वके पुरे । श्रीसोमदासावनिजानिमन्त्रिणा धर्मिष्ठधुर्येण च साहसाधुना ॥३॥ शौक्षिक्षमामानमणोरुपित्तला ... निर्मापिता या जिनमूर्तिरुज्ज्वला । तस्याः परस्या अपि बिम्बसन्ततेश्चक्रे प्रतिष्ठा प्रथम महेनं यैः ॥ ४ ॥ (युग्मम् ) अथ दक्षणीयसाहमहादेवविस्तरःश्रीदेवगिर्याहमहापुरादिहागत्याऽतिभच्या पणिपत्य तीर्थपान् । Page #94 -------------------------------------------------------------------------- ________________ गुरुगुगरवाकरकाम्यम् । शत्रुञ्जयादौ सुगुरुन् पुनर्महा देवाऽभिधेनेभ्यवरेण साधुना ।। ५॥ लाटादिपल्ल्यां प्रथिते पृथुक्षणे प्रभूतपुंसां पटटकार्पणे। श्रीसोमदेवाहयसूरिशोभितैः पूज्यैस्ततो यैः शतशो यतैर्वृतैः ॥ ६॥ श्रीमत्सुधानन्दनहेमहंसयोः सदाचनाऽऽचार्यशिरोऽवतंसयोः । प्रसादिता वाचकता तदोदयाच्चूलागणिन्याश्च महत्तरापदम् ॥ ७॥ (त्रिभिर्विशेषकम् ) अथ मण्डपीयसं०चांदारचितविस्तरःहाडावटीमालवदेशनायक प्रजामियाऽहम्मुदमुख्यमन्त्रिणा । श्रीमण्डपक्ष्याधरभूमिवासिना सङ्घाधिनाथेन च चन्द्रसाधुना ॥८॥ दासप्ततिर्दारुमया जिनालया रीरीचतुर्विंशतिपट्टराजिताः। ये कारिता मङ्गलदीपकादिषद् त्रिंशत्प्रमाणोपकृतिश्रियाऽऽश्रिताः ॥९॥ माग्वाटवंशोदधिपार्वणेन्दुना ऽमुना चतुर्लक्षचतुष्कलव्ययात् । पुण्यैकचित्ताअमिताऽऽस्तिकास्तिकी पोईलाभरणादिदानतः ॥१०॥ Page #95 -------------------------------------------------------------------------- ________________ ३४ श्रीसोमचारित्रगणिविरचितं क्लप्से गरीयस्तरविस्तरे- तत स्तेषां प्रतिष्ठा यतिपैरकारि यैः । श्रीमत्सुधानन्दननामवाचकप्रभोरनूचानपदं च तत्क्षणे ॥ ११ ॥ (चतुर्भिः कलापकम् ) अथ मन्त्रिगदाकृतप्रथमविस्तरःअहम्मदावादपुराधिवासिना सोझांत्रिके श्रीगदराजमन्त्रिणा । त्रिंशत्सहस्रद्रमटविक्रयाद् ___ यत् कारितं नूतनजैनमन्दिरम् ॥ १२ ॥ श्रीसोमदेवाहयसूरिभिस्तत स्वत्राऽऽहती मूर्तिततिः प्रतिष्ठिता। ददे यदादेशमथाप्य सोत्सवं __ श्रीवाचकत्वं शुभरवसाधये ॥ १३ ॥ आशादिपल्लीपुरि मञ्जुले महे महेभ्यरा मण्डनमङ्कमाण्डिते । प्रवर्तिनीनाम्नि पदे पुनस्तदा तैः सोमलब्धिगिनी निवेशिता ॥ १४ ॥ (त्रिभिर्विशेषकम् ) अथ मालवीयसंसूरावीराविरचितविस्तरःश्रीग्यासदीनावनिमुग्नियोगिनी __ महर्द्धिको मण्डपदुर्गवासिनी । श्रीसूरवीरौ कृतिनो सुदानिनौ प्राग्वाटमुख्याविह यो यशखिनौ ।। १५ ।। Page #96 -------------------------------------------------------------------------- ________________ ३५ गुरुगुणरवाकरकान्यम् । यैर्गच्छराजैर्घनसङ्घसंयुतौ साकं सुधानन्दनसूरिभिश्च तौ । सिद्धाचलादौ जिनपूजनोद्यतो ग्राम क्रमादुम्बरहट्टमागतो ॥ १६ ॥ पर्यहिकातूर्यगुरुदरस्फुर तुरङ्ग्युग्यत्रजजातडम्बरम् । किं पार्थिवः कोऽपि महानिहागमद् ? __ यत्सङ्घमीक्ष्येति जनस्तदाऽवदत् ॥ १७ ॥ ताभ्यां महेभ्याद्भुतकारिणि क्षणे तत्राप्रमाणेद्रविणैर्विनिर्मिते । यैरपिता श्रीशुभरत्नवाचक स्याऽऽचार्यसम्पत् प्रमदप्रदायिनी ॥१८॥ श्रीपातशाहेः फरमाणमाप्य तौ श्रीतीर्थयात्रामथ च प्रचक्रतुः। लक्षाधिकार्यव्ययतः सविस्तरं निरन्तरायं यदुरुप्रसादतः ॥ १९ ॥ (पञ्चभिः कुलकम् ) अथ दाक्षिणात्यसं०धनराजनगराजजनितक्षणःश्रीदेवगिर्याः समुपेत्य गर्जर क्षाण्यामगण्यान्यनृणां शिरोमणिः । श्रीधन्यराजो नगराजबन्धुयुग यान् नंनमीति स्म यतीश्वरान् मुदा ॥ २० ॥ श्रीमन्महिम्मृदमहीपतेर्महोपदापदानाद् बहुमानमासदत् । Page #97 -------------------------------------------------------------------------- ________________ २६ श्रीसोमचारित्रगणिविरचितं ततः सहर्षं चक्रवांश्चतुर्ष्वसौ तीर्थेषु यात्रां विमलाऽचलादिषु ॥ २१॥ श्रीपत्तनेऽस्मिन्नणहिल्लपाटके प्रावृचतुर्मासकमेष तस्थिवान् । अबूभुजद् भानुमितार्धसंयुक्तज्ञातीनभीष्टैरशनादिभिस्तथा ॥ २२ ॥ कौशेयवासः कनकादिनाणकै स्ताम्बूलदानाद् बहुशः सुदृग्विशाम् । निर्माय निर्मानमहं दृढाऽऽग्रहं येषां पुरस्ताद् धनराजसङ्गराद् ॥ २३ ॥ सूरेः पदं सोमजयाहवाचकस्याऽकारयद् यत्करपङ्कजेन यः । यदन्तिषच्छ्रीजिनसोमपण्डित प्रभोरुपाध्यायपदं च पत्तने ॥ २४ ॥ श्रीधन्यराजो नगराजसङ्गतः स दक्षिणीयोsपि कृतार्थिकामितः । लक्षाधिकैस्तत्र सुवर्णटङ्ककै दाहो ! घनकान्तिरुच्चकैः ॥ २५ ॥ ( षड्भिः कुलकम् ) अथ सं०गदाकस्य द्वितीय: प्रथीयःक्षण:श्रीगुर्जरज्ञातिवणिग्वराग्रणी मन्त्री सुरत्राणसुखक्षमाभृताम् । बिनो बदान्यो विनयी नयी बृहत्पुण्यप्रथा जैनमवप्रभावकः ॥ २६ ॥ Page #98 -------------------------------------------------------------------------- ________________ गुरुगुणरवाकरकाच्यम् । निर्व्याजवृत्त्या बहुवत्सरावधि श्रीपक्षिका प्रत्युपवासकुच यः। तत्पारणे द्वित्रिशताऽऽस्तिकावले वात्सल्यकारी गदराजसङ्कराट् ॥२७॥ व्योमेक्षणक्ष्मामणरीतिपिण्डितं बिम्बं स नाभेयविभोरवीभरन् । तत् प्रापयत् चार्बुदभू-भूषणे भैमे विहारे बहुवित्तविक्रयात् ॥ २८ ॥ आसाद्य सद्यः फरमाणमुर्वरा राजस्य यात्राकरणार्यमुत्सुकः। पर सहभिरभिः परः शतैः खनासप्तशतैश्च शोभितम् ॥ २९ ॥ विचित्रवाधारवगर्जदम्बरं श्रीसङ्घमादाय सुखप्रयाणकैः। श्रीभानुलक्षादिमहीशसत्कृतः माप क्रमादर्बुदपर्वतं स तम् ॥ ३०॥ रैटङ्कलक्षव्ययतोऽनणीयसः सकस्य मिष्टानपटादिदायिना । तस्योपरिष्टाद् घनिविस्मयावहे महे महेभ्येन तु तेन मण्डिते ॥ ३१ ॥ तत्रेत्य यैः सोमजयाख्यप्रिमिः सत्रेषु नेत्रेन्द्रियचन्द्रहायने । सामूर्तिरर्चा अपराध भूरिशः प्रतिष्ठिता भौमजिनौकसि स्थिताः॥ ३२ ॥ Page #99 -------------------------------------------------------------------------- ________________ श्रीसोमचारित्रगणिविरचितंततः सुधानन्दनसंज्ञमूरिभि दत्ताऽनुमत्या च गदाऽऽग्रहात् तदा । प्रसादिता श्रीजिनसोमवाचक स्याऽऽचार्यता यगणपैः स्वपाणिना ॥३३॥ अथात्रैव सा डुङ्गर सं०सांडाकृत नह:श्रीपत्तनादेत्य बृहद्वृषावली विधायिसाधारणसाधुमूनुना । श्रीडुङ्गरेण प्रथित क्षणेऽर्पित यर्वाचकत्वं जिनहंससद्गुरोः ॥ ३४ ॥ संडाऽऽस्तिकेनार्बुदवासिना पुनः प्रौढे प्रणीतेज धनधनैर्महे । पादाय्युपाध्यायपदं सुपण्डिते शितुः सुमत्यादिमसुन्दरस्य यः ।। ३५ ॥ खं मन्यमाना गदरानगर श्रीसंडकेभ्याः सफलं जनुस्ततः । श्रीजीरपल्लिप्रभुपार्श्वतीर्थकयात्रामकार्षुः कुशलेन सोत्सवम् ।। ३६ ॥ ( एकादशभिः कुलकम् ) अथाहम्मदावादीयहHद्वारिकप्राग्वाटसं०कर्मण-दो०महि राज-दोव्हेमादिविस्तरःश्रीतीर्थयात्रागुरुपुण्यकारिणा __ श्रीकर्मणाऽऽख्येन महीपमन्त्रिणा । महीसमुद्राभिधपण्डितप्रभोः प्रादाय्युपाध्यायपदं विवेकिना ॥ ३७ ॥ Page #100 -------------------------------------------------------------------------- ________________ गुरुगुणरबाकरकाव्यम् । शत्रुञ्जये यो दशभिर्जिनालय र्यात्राविधायी गुणराजसङ्खराट् । पौत्र्या काहयया तदीयया नत काग्निं लम्धिसमुद्रसद्यः ॥ ३८ ॥ निर्दम्भमहद्गुरुभक्तिभावितः __ साध्वन्वयं यः प्रचुराऽऽज्यदः सदा । तेनैतदवामग्नन्दिपण्डिन-- म्याऽकारि धीमन्महिराजसाधुना ॥ ३९॥ श्रीपुण्डर्गक कनवान नवान्सव__ यात्रा द्विशोऽब्दं प्रति सङ्ग्युर यकः । जिनादिमाणिक्यगणिप्रभारदः सहमधन्यादिपनियंधापयन् ॥ ४०॥ चतुर्भिभिः पनि पृ.क पृथक पृशून्यत्र वेषपुर नगश्वगः। न्यायार्जिनाऽन्यूनधनग्हम्मदा वादादुपेत्य वभिनुत्य यान् प्रभून ॥४१ ।। एषां चतुर्णा वतिनां तपःक्षमा चातुर्यविद्यादिगुणाश्चिनात्मनाम् । तदाबहान सोमजयाहमूरिभिः साकं याचकता समर्पिता ॥ ४२ ॥ (पभिःकुलकम्) अथ सं०खीमा-सं०कुन्ता-कृतविस्तर:सोवश्रिया स्वर्गपुरी जिगाय या जिनालयच्याजवशात् ततः खकान् । Page #101 -------------------------------------------------------------------------- ________________ पीसोमचारित्रमाणिविरचिवंसौवर्णकुम्भध्वजराजिराजितान् यस्या विमानानुपदीचकार सा ॥ १३ ॥ सीरोहिकायां पुरि तत्र चित्रक द्धर्मिष्ठधन्याऽऽस्तिकधोरणीति । दीनाऽऽदिदेहिप्रकरोपकारका खीमाऽभिधः सङ्गपतिः समस्ति यः ॥४४॥ निष्पादिते तेन महे महात्मना वात्सल्यवर्याम्बरदानपूर्वकम् । पैर्गच्छराजर्जिनहंसवाचक __ प्रति स्वयं मूरिपदं प्रसादितम् ॥ ४५ ॥ सुंडाककाभिख्यधुरादुदारधीः कुन्ताऽभिधः सङ्घविभुः श्रियाऽर्हताम् । यात्रादिपुण्यैकपटु पाययौ योत्र वपुत्र्याः सुविवाहहेतवे ॥४६॥ द्वात्रिंशताऽसौ सह रिकिकाशते स्ताम्बूलनिर्माणपुरस्सरं सताम् । येषां पुरस्तादतिमात्रमाग्रह विरच्य रुच्यं च महं महीयसम् ।। ४७ ।। श्रीसोमदेवतिनेतुरन्तिष न्मुख्यस्य मत्याऽनुकुतासद्गुरोः । श्रीमत्सुमत्यादिमसुन्दरस्य यैराचार्यतामर्पयति स्म विस्मितः ॥ ४८ ॥ (पड्मिः कुलकम् ) Page #102 -------------------------------------------------------------------------- ________________ गुरुगुणरवाकरकाव्यम् । मथाऽकमीयसो ईश्वरपताप्रथितविस्तार:ख्यातः सना वीर्यजिनेन्द्रवन्दना दानाबवण्याजणुपुण्यकर्मभिः। र ईश्वरः श्रादवरः पताऽभिध भ्रातृश्रितो भूरिधनैरकारयत् ।। ४९ ॥ प्रासादमुचैरिलदुर्गपर्वतो परिप्रसादादिह भानुभूपतेः। प्रविष्ठितं वद्विहितेऽद्भुते महेऽजितेचबिम्बं बहुबिम्बयुक् च यैः ॥ ५० ॥ अथ को श्रीपालकलितमहःया मौढिमान् भानुनरेवधीसखः श्रीपालसाधुः सुकृतार्जनोन्मुखः। उकेशवंन्दुरियहरस्थित स्वपागणे वेषसमर्पणे रतः ॥५१॥ खीयश्रिया तेन विधाय सूदवं यत्पाणिना सरिपदं प्रदाषितम् । श्रीमत्सुमत्यादिमसाधुपण्डितेशितुः सुधीसाधुगुणोच्चयाम्बुधेः॥५२॥ (युग्मम्) अयोकेशज्ञातीयसोपवासो०हरिश्चन्द्ररचितक्षण:पदप्रतिष्ठादिविधायकः खयाs हया श्रिया चाऽकमियोजनीश्वरः। भ्राता लघुस्तस्य पताहयस्तु य: सुतो हरिश्चन्द्र इतीह विश्रुतः ॥ ५३॥ Page #103 -------------------------------------------------------------------------- ________________ ४२ श्रीसोमचारित्रगणिविरचितंताभ्यां कृतिभ्यां महति क्षणे कृते दत्त्वाऽऽशु ये वाचकतां पृथग्महम् । राजप्रियायाऽदुरथेन्द्रनन्दये द्वाभ्यां सुधीभ्यामिति मूरिसम्पदम् ।। ५४ ॥ (युग्मम् ) ___ अथ मं०मेघमहःश्रीधर्महंसस्य बुधस्य वाचक श्रीरिन्द्रहंसस्य च यैः समर्पिता। अत्याऽऽग्रहाद् रम्यमहादहम्मदावादीयमाग्रिममेघमन्त्रिणः ॥ ५५ ॥ अथ ऊसा०जीवाविहितविस्तरःप्रहादनाद् येऽत्र पुरे निवासकृद् यः खीमसूनुर्वितनोति सन्ततम् । श्रीतीर्थयात्रादिषान् सुखेच्छया जीवाहयः साधुरनर्गलश्रिया ॥ ५६ ॥ निशम्य सम्यग् यदुदारदेशनां तेनानगारावलिवेषदायिना । क्लुप्ते महे वाचकता मुदा ददे श्रीपण्डितायाऽऽगममण्डनाय यैः ॥ ५७ ॥ (युग्मम् ) अथ को०सायररचितविस्तरःमन्त्रीशिता भानुनृपस्य सुक्रिय व्रतिप्रियप्राज्यकुटुम्बबन्धुरः । यः सायरस्तेन कृते महेऽर्पितं यैर्वाचकत्वं गुणसोमसद्गणेः ॥ ५८ ॥ Page #104 -------------------------------------------------------------------------- ________________ गुरुगुणरत्ना करकाव्यम् । अथ सं०धनाजनितक्षण: प्रत्यब्दयात्राकरहेमसूनुना घनाभिधेनेभ्यवरेण साधुना । अनन्वहंसस्य मनीषिशेखर स्यादापि यैर्वाचकता सविस्तरम् ॥ ५९ ॥ अथाऽऽशापल्लीयप० जूठामउठाकृतविस्तरः समग्रगीतार्थसुवेषदायका जूठादयो ये पदुहंसनन्दनाः । तैर्विस्तरे चारुतरे कृते ददे यैर्वाचकत्वं बुधसङ्घसाधवे ॥ ६० ॥ सूरित्रयं वाचकषट्कमित्यदः संस्थापितैर्यैरिलदुर्गपत्तने । प्रवर्तिनीनां पुनरष्टकं तदा क्षणैस्तदप्याढ्यकृतैः पृथक् पृथक् ॥ ६१ ॥ अथ प्रा०को ० ऊजलकाजाकृतविस्तरः प्रभूतिविश्वाद्भुतपूरुषोद्भवा प्राज्ञप्रजाप्रक्रियमाणसूत्सवा । नानाजिनावासविमानजित्वरी या राजते राजगृहप्रभा पुरी ।। ६२ ।। सीरोहिकायामिह वासिनौ सना लक्षक्षमानेतुरमात्यपुङ्गवौ । शत्रुञ्जयादावतिविस्तरेण यौ यात्राकृतेः सङ्घपती च राजतः ॥ ६३ ॥ सदैव लोगस्सशतद्वयीतन् ४३ Page #105 -------------------------------------------------------------------------- ________________ ४४ श्रीसामचारित्रगणिविरचितं त्सर्गोद्यतौ त्रिर्जिनपूजने रतौ । यौद्विष्पतिक्रान्तिमुखक्रियाकृतौ गृहीत पक्वान्नगुडादिनिश्चयौ ॥ ६४ ॥ श्रीसोमदेकैः सह सूरिभिः पुरा यौ जीरपल्ल्यां जिनपार्श्ववन्दनम् । अकारिषातामिह सप्त वासरान् महेन यावत्करमोचनादिना ॥ ६५ ॥ यौ दुर्गतौ वा वणिजां सुधर्मिणां कान्यादिदानैः प्रतिमन्दिरं मुदा । नित्यं निजौकस्यनिवारजेमना soच्छादमदौ मारवमुख्यभूस्पृशाम् ॥ ६६ ॥ दुर्भिक्षखिनेषु जनेषु शम्बला पकौ प्रयात्सु प्रति मालवान् यकौ । कृपाऽऽकुलौ रङ्ककुलेषु वत्सलौ प्रमादैरकलङ्कितौ कलौ ॥ ६७ ॥ यौ जीर्णजैनेश्वर मन्दिरोद्धृति व्यापारधुर्यौ नयसश्चितैर्धनैः । मर्वादिनीवृत्सु च पञ्चसेरक प्रमाणखण्डापुटलम्भने पटू ॥ ६८ ॥ ताभ्यां स्वपुर्युज्ज्वलकार्यकाभिधाभ्यामास्तिकाभ्यामभिनम्य बोधिदान् । चतुर्युताशीतिमितार्यदम्पती भिः सार्धमन्यैरपि धन्यमानवैः ॥ ६९ ॥ यः शिष्यराट् सोमजयाख्यसूरिवा Page #106 -------------------------------------------------------------------------- ________________ ४५ गुरुगुणरवाकरकाव्यम् । क्सुओं मनोहत्य निपीय निस्समाम् । उरीकृतं तद्वदनाम्बुजन्मना ब्रह्मव्रतं राजसमाजसाक्षिकम् ॥ ७० ॥ परःसहरिह रूप्यटक्कै स्वाम्बूलदानेन सतां तनूमताम् । ताभ्यां महेभ्यावलिविस्मयावहः कीर्तिप्रसत्तिर्विहितस्तदा महः ।। ७१ ॥ (दशभिः कुलकम् ) अथ सं०सहसावि०महःयः कुम्भकर्णादिमहीशसत्कृतः ___ सहाधिनेता धरणाभिषः सुधीः । चतुर्मुखं चैत्यमचीकरद् जना पर्यावहं राणपुरान्तरार्हतम् ।। ७२ ॥ श्रीरबसिंहः प्रथमः सहोदर स्तस्याऽभवद् यः सुकृताम्बुसागरः। तस्याजजः सालिगनामसकराड् यो वंशवाले जिनसौधकारकः ।। ७३ ।। दानादिपुण्याचरणे परायण स्तस्योदहः श्रीसहसाहयोऽस्ति यः । श्रीग्यासदीनेन कृतश्च मालवा धीशेन धर्माधिकघीसखाग्रणीः ॥ ७४ ॥ पुण्योपदेशं सुमतिस्थसुन्दरा चार्येवराणां हृदये निधाय सः। नातिकमन् पूर्वजमार्गमुत्तम Page #107 -------------------------------------------------------------------------- ________________ ४६ श्रीसोमचारित्रगणिविरचितं न्यायार्जितै कहिरण्यराशिभिः ॥ ७५ ॥ लक्षक्षमापत्यनुमत्यवाप्तितः श्रीअर्बुदोच्चाऽचलदुर्गशृङ्गके। प्रासादमुत्तुङ्गमकारयच्चतु मुखं मरुद्धाममुषं विभूषया ॥ ७६ ।। स्वकारितं रीतिखक्षमामणेः पूर्ण यदेकं जिनविम्बमुज्ज्वलम् । तच्चान्यदर्चात्रयमत्र तत्सम संस्थापयामास यकैः प्रतिष्ठितम् ॥ ७७ ॥ ( षड्भिः कुलकम् ) अथ मण्डपीयसं०वेलादिरचितोत्सव:श्रीसुमतिसुन्दराणामाचार्याणां निशम्य मधुरगिरम् । वेल्लाकः श्रद्धालुर्विशेषसुकृतैकरसिकोऽभूत् ।। ७८ ॥ जिनयात्राकरणमनाः सपदिसुरत्राणदत्तफरमाणः । व्यवहारिव्रजमञ्जुलतमं समादाय सङ्घमसो ॥ ७९ ।। यावन्मण्डपदुर्गाद् रतलामद्रङ्गमागमद् रङ्गात् । तावत् तत्र ससङ्घा धन्या अन्ये घना मिलिताः ॥ ८ ॥ यच्छिष्यसुमतिसुन्दरमूरिभिराधायि सङ्घपतितिलकः । वेल्लादीनां लक्ष्मीवतां द्विपञ्चाशतस्तदनु ॥ ८१ ॥ वर्णा इव के व्यञ्जनगात्राः केचित् खराश्च बिन्दुयुताः। मात्राश्रितास्तदा कति पत्रस्था वर्णितास्तज्ज्ञैः ॥ ८२ ॥ पृथक् पृथग वात्सल्यं सत्सु दुकूलादिभिश्च ताम्बूलम् । निर्मायाऽमी निखिलाः क्रमादितः प्रापुरिलदुर्गम् ॥८३॥ प्रतिपाद्य स्नात्रमहं प्रतिजिनमन्दिरमिह ध्वजारोपम् । Page #108 -------------------------------------------------------------------------- ________________ गुरुगुणरत्नाकरकाव्यम् । ४७ मुदिता ववन्दिरे ते यान् गुरुराजान् सवैनयिकम् ।।८४॥ परदेवाहार्यमहामहार्तिहर्ता तथेष्टसुखकर्ता । श्रीआश्वसेनिरधुना प्रभुरास्ते जीरपल्लिपुरे ॥ ८५ ॥ तत्प्रथममस्य यात्रा क्रियते मत्वेति सङ्घपतयस्ते । गत्वाऽऽशु तत्र नेमुस्तं चामेयं गुणामयम् ॥ ८६ ॥ रचयन्ति स्म विचित्रानत्र महांस्ते मुदेन्द्रमालां च । गुणराजसङ्घराजः स्वाट्यशतैः पर्यघाद् बहुभिः ।। ८७ ।। नवभिष्टकसहस्रैरर्बुदतीर्थे तथैव वेल्लाकः।। इन्द्रस्रपरिधाता सद्वात्सल्यादिकर्ताऽऽसीत् ।। ८८ ॥ राणपुरेऽय चतुर्मुखचैत्ये वेल्लाकधर्मसिंहाद्याः । देवकुलिका अनेकाः कृतोत्सवाः कारयाश्चक्रुः ॥ ८९ ॥ तदनु तदानीं सिद्धक्षेत्रादावर्हतः समभ्यर्च्य। इलदुर्गे पुनरेत्य प्रणता गणतायिनस्तैर्ये ॥ ९० ॥ वेल्लाकेन च वर्धापिताः सुवर्णादिनाणकैर्गुरवः । परिधापिताः शतत्रयमितसंयतपरिता वेषैः॥ ९१ ॥ तेनैव सोमसागरगणेस्तदा यैरदायि विबुधपदम् । पावकशैले शम्भवनाथमथानम्य सङ्केशाः ॥ ९२ ॥ हृदि निर्दृतिमन्तस्ते मालवनीति निजालयानाऽऽपुः। देवाहानायुत्सवमपि व्यधुर्मण्डपे केपि ॥ ९३ ॥ (षोडशार्याकुलकम् ) अथ सं०धर्मसिंहकृतविस्तर:आकार्य सुमतिसुन्दरमरिवरान् सोत्सवेन विनयेन । धर्म्यग्यधर्मसिंहः प्रक्लुप्तवान् पिप्पलीयपुरे ॥ ९४ ॥ देवाहानकपञ्चम्युद्यापनमुख्यमप्रमेयमहम् । Page #109 -------------------------------------------------------------------------- ________________ श्रीसोमचारित्रगणिविरचितंअयुताधिकस्वसारव्ययाद् रयात् सङ्घभक्तिविधौ ॥९५ ॥ (युग्मम् ) अथ संभादाआनाजनितमहःदेवासपर्युपासकवयौं यौ भद्रकानकाभिख्यौ । कृतवन्तावुद्यापनजिनप्रतिष्ठादिनैकमहान् ॥ ९६ ॥ वाभ्यां पुनरारेमे परिधापनिका गणे हि वरवेषैः । यच्छिष्यसुमतिसुन्दरसूरिवचःसौधरसपानात् ॥ ९७ ॥ (युग्मम् ) अथाऽत्रैव पुरे सं०-देवसीप्रथितविस्तर:माग्वाटपुरुषरवं माफरमलिकस्य मान्यमन्त्रीशः। श्रीदेवसिंहसुकृती गणस्य वेषार्पणप्रवणः ॥ ९८ ॥ चन्द्रोदयादिपञ्चत्रिंशत्ममितोपकृत्युपेतान् यः। देवालयान् नवीनानकारयत्तीर्यकरसंख्यान् ॥९९ ।। तेषु चतुर्विशतिजिनपट्टान् पित्तलमयांश्च बहुवित्तैः। सडेंशुकादिदानैर्महामहं मण्डयित्वा च ॥१०॥ कारयति स्म स तेषां ततः प्रतिष्ठां यदन्तिपत्मष्ठैः । आगममण्डनवाचकपादैर्दचोचमानन्दैः॥१०१॥ (चतुर्भिः कलापकम् ) अथ सामेघाजीवणजनितविस्तरःश्रीश्रीमालीमण्डपवासी यो मालवाधिपतिमित्रम् । माफरमलिकेत्यपरं नाम धरन्मेघमन्त्रिवरः ॥ १०२॥ यस्याम्बादिकुटुम्ब पूर्व श्रीसोमसुन्दरगुरूणाम् । भृशमनुरागभूदासीद् येष्वधुना यश्च सपरिकरः ॥ १०३ ॥ गुरुहाटकटब्युतान् दशसेरमितांस्तु मोदकान् मधुरान् । निखिलजातिनिवासेष्वललम्भद् मण्डपादौ सः ॥१०४॥ Page #110 -------------------------------------------------------------------------- ________________ गुरुगुणरत्नाकरकाव्यम् । मेदिन्यामुदकं यदेह न ददेऽम्भोदेन देहिवजे युक्तः स्वानुजजीवनेन गुणिना मेघस्तदानीमसौ । सत्रागारमुखं सृजन्नुरुद्वषं सत्सङ्घसन्तोषकद् दृष्टः स्पष्टमहाबलः किल शुची रैटङ्कलक्षः स्वरैः ।। १०५ ॥ ( चतुर्भिः कलापकम् ) एकद्वित्रिप्रभृतिभिरयुनैर्लक्षैरपि स्वटङ्कानाम् । ये जनिताः सद्भिरिह प्रायस्ते विस्तराः प्रोक्ताः ॥ १०६ ॥ येषां श्रीरिराजामपरिमित जनस्वामिमूर्तिप्रतिष्ठाचार्योपाध्याय मुख्यप्रवरपद विधानास्तिकै विस्तरा ये । न्यायाऽऽतप्राज्यवित्तव्ययकरणतया निर्मितास्ते मयाऽपि ख्याता ज्ञाता दृष्टा इह तु कतिपये वारके ये यदीये ॥ १०७ ॥ यैर्विबुधादिपदेषु क्रियमाणेषु क्षणाः प्रणीता ये । गृहिभिस्तत्परिमाणं न कोविदः कोऽपि कर्तुमलम् ॥ १०८ ॥ युगवरसमलक्ष्मीसागरा भव्यनव्यान्यतनुसुकृतकृत्यान्युत्सवैरेवमुर्व्याम् । परमगुरव एते निर्ममा निर्ममाणा चिरमिह विजयन्ते स्माऽपतत्रं ब्रुवाणाः ॥ १०९ ॥ श्रीमन्मालवमेदिनीन्दुवदनालङ्कारहारप्रभोः रुग्रामागरवासिकर्मतनयश्रीरत्नसङ्घप्रभोः । आक्षेपाद्विधुवेदवर्ष्मवसुधावर्षे सुभिक्षोद्भवे लक्ष्मीसागर सूरिराजविलसद्भाग्यप्रकर्षस्तवे ।। ११० ॥ श्रीजम्बूसमसोमसुन्दरगुरोः श्री सोमदेवाह्वयः ४९ - शिष्यः सूरिवरश्च शिष्यवृषभवारित्रहं सोऽस्य यः । तस्य श्रीविवुधस्य शिष्यशिशुना काव्ये मुदा निर्मिते ७ Page #111 -------------------------------------------------------------------------- ________________ श्रीसोमचारित्रगणिविरचितं सर्गोऽयं तु तृतीयको गुरुगुणादवाकराख्यायुते ॥११॥ (युग्मम् ) इति परमगुरुश्रीलक्ष्मीसागरसूरिविधीयमानश्रीजिनार्चाऽनूचा. नादिपदस्थापनावसरप्रौढोपासकप्रणीतोत्सवपरम्परावर्णनगर्भो गुरुगुणरत्नाकरनानि काव्ये तृतीयः सर्गः ।। अहम अथ चतुर्थः सर्गः। श्रीजेसिंगमहीपाख्यरत्नमेघादिधीमताम् । यात्रादिविस्तरं वक्ष्ये जातं यद्वारकेऽद्भुतम् ॥ १ ॥ सोमसुन्दरसूरीन्द्रजनकखजनस्य च । पूर्व पूर्वजनामानि रत्नाकस्य कति ब्रुवे ॥ २॥ यथाया श्रीविवेकाधिकगूर्जरत्रा__ भूभूषणाऽऽभाऽस्ति पुरी पवित्रा । सुवर्णपूर्णाऽचरसालरादा लङ्कासमा सामढिकेति रूढा ॥ ३ ॥ तत्र प्रसर्पत्सुखंदृष्टिमान भुजाबलः पुण्यजनाधिपालः । नवग्रहादिप्रतिबन्धकारी मन्दोदरीनाथतयाऽन्वितः सन् ॥ ४ ॥ Page #112 -------------------------------------------------------------------------- ________________ गुरुगुणरवाकरकाव्यम् । माग्वाटवंशोदधिमध्यवर्ती यो जैत्रसिंहो दशकन्धरामः। रामायजेयः कुतुकं तु सोमयुक्सुन्दराणां पिटपूर्वजोऽभूत् ॥५॥ (युग्मम् ) तस्याभूरिन्द्रजिदिदऋदिः कीनातामुकिलबूटडाख्यः। कालाभिषस्तस्य च सूनुरासीद् दासीकुताऽसीमपुमान् महोमिः॥६॥ कालात्मजाः षट् खलु नोडवेदा सद्गादेसामलधीरवीराः। तुर्यः सुतः सामलनामधेयो यस्तेषु तेजस्विनरैरहार्यः॥७॥ जोर्जुनाभः स जने सुभद्रा नुषार: स्वपरोपकारी। धर्मोदहोपास्तिपरोपि चक्रे न भीमकृष्णाश्रयमत्र चित्रम् ॥८॥ (युग्मम्) वेदाः किमेते कमनोद्भवत्वात् किंवा समुद्राः कमलालयत्वात् ।। लोण्यां सकर्णैरिति वर्ण्यमाना चत्वार आसंस्तनयास्तदीयाः ॥९॥ ययार्थनामा धुरि सज्जनोऽभूद् निम्नो द्वितीयः कटु-वा-पहारी। Page #113 -------------------------------------------------------------------------- ________________ श्रीसोमचारित्रगणिविरचितं मनाभिधानः सुमनास्तृतीयो। लम्पाकसंज्ञः सुकृती चतुर्थः ॥१०॥ (युग्मम् ) यः सज्जनः स्तोकधनस्ततः स मात्मीयनिम्बादिकुटुम्बयुक्तः । स लुप्तदुष्कालबलावकाशं समागमद् मालवमध्यदेशम् ॥११॥ अथ तत्र तस्य वासस्थाननगरवर्णनम्यदा नृपाद्या विषमाद्रिवपा दिषु मनष्टाः परचक्रभीताः । यस्य प्रभावाद् यदभूतदार्य प्रजाभिराकीर्णमशङ्किताभिः ॥ १२ ॥ भूतग्रहोद्भावितदुष्टदोषा स्तुरुष्कचौरादिनरास्त्वशेषाः ।। यत्र स्थितं यत्पदपर्युपास्ते नोपद्रवन्त्यातजन्तुजातम् ॥ १३ ॥ वीरस्य तस्यात्यवदातमू भ्राजिष्णुजैनालययुक्तमध्यम् । यञ्चास्ति भूरिव्यवहारिरम्यं तस्मिन् पुरं पर्णविहारसंज्ञम् ॥ १४ ॥ स्वबन्धुवर्गेण समं समोदं स सज्जनस्तत्र चकार वासम् । योगो भवेद् यत्र च देवगुर्वोही हि तस्मिन् वसतिं विदध्यात् ॥१५॥ (चतुर्भिः कलापकम् ) Page #114 -------------------------------------------------------------------------- ________________ गुरुगुणस्वाकरकाव्यम् । रम्भानिभा रूपरमाऽतिरेका छेका विवेकादिगुणप्रवेका । श्रद्धावती साधुषु सार्वधर्मे Sमुष्य प्रियाऽजायत पूर्णदेवी ॥ १६ ॥ जातस्तयोः सत्तनुरङ्गजन्मा कर्माभिधः स क्रमतो महीयान् । यद्भागधेयाज्जनराज्यमान्यः स सज्जनः प्राज्यधनोऽजनेिष्ट ॥ १७ ॥ ततः स कर्माख्यकृती सवित्रा सोमीति कन्यां परिणायितः सन् । बभूव भाग्याऽभ्युदयाद् महेभ्यः सभ्यः सदभ्यस्तसमस्तविद्यः ॥ १८ ॥ अक्ष्यन्तरिक्षाक्षरसाङ्कवर्षे यात्राकृते सिद्धधराधरादौ । यः प्राप सङ्केशपदं मषीयोमहेन भूयोविभवव्ययेन ॥ १९ ॥ अथ कर्माकस्य सुताख्या: तस्याङ्गजा जाग्रदभङ्गुराया जाताखयो रत्न- सुजेस - मेघाः । स्वाम्भी तथा माणिकिचारुहीरू तिस्रः सुता रूपगुणैः प्रतीताः ॥ २० ॥ अथास्य वासस्थानाऽऽगरनगरवर्णनम् विचित्रपोतावलिशालिलोकं डादं दधचन्द्रवसूदन । ५३ Page #115 -------------------------------------------------------------------------- ________________ ५४ भीसोपचारित्रगणिविरचितं-- सरखतीधीवरजीवराजी लावण्यजित पुण्यजिनालयं ॥२१॥ समाधरैविप्रवरैरपारै रासेवितं वारिदवाहिनीभिः । यद्भाति नानाभवनाभिरामं रवाकराभं सकलाप्तरसम् ।। २२ ॥ गृहे गृहे साऽस्य पुरस्य नाम्न्या गरेतिरावोऽस्ति किलेति मत्वा । सरोमिषाद् यत्र च सागरेति प्रापार्णवः स्थापयितुं निजाहाम् ।। २३ ।। तत्त्चद्दीपभवानि साकं तेनाऽऽगमन्त्रविरतिपदानि । रसालजम्बूमुखशाखिलेखा शालीनि यस्मिन् किमु काननानि ? ॥२४॥ __ अथ यत्रस्थजिना_वर्णनम्सदासितानन्तपदाश्रितस्य श्रीपार्श्वभर्तुः पुरुषोत्तमस्य । मूर्तिर्जगन्नाथजुषां जनानां यत्र स्थिता यच्छति वाञ्छितार्थम् ॥२५॥ सदक्षिणावर्तकशलसाम्या माहात्म्यरम्या नवपल्लवस्य । पामेयदेवस्य यदन्तरस्था परा पिपर्ति प्रतिमा परं शम् ॥ २६ ॥ सत्रा सगोत्रैः स तदागराख्य Page #116 -------------------------------------------------------------------------- ________________ गुरुगुणरवाकरकाव्यम् । प्राप्तः पुरं पर्णविहारपुर्याः। कर्माककृत्युत्तमविश्वकर्मा धर्मादराभ्यागतकामशर्मा ॥ २७॥ (सप्तभिः कुलकम् ) हरिमियाऽनेकसुपर्वलांक प्रत्तेष्टसन्तानवितानतारम् । स्वःसबवदासकृते च तस्मिन् न्यधापयत्साँधमसौ धनीशः ।। २८ ।। ____ अथास्य पुत्रत्रयवर्णनम्तेऽय त्रयो रव-सुजेस-मेघा__ लोकेशलक्ष्मीशमहेशकल्पाः । धृतेन्द्रनागेन्दुघनोद्धवर्णाः क्रमेण चाष्टादशवर्णवाः ॥ २९ ॥ उपात्तहंसद्विजराजगजद् वृषाः सुखादिष्टपदाभिगत्यै । विज्ञातकौतूहललास्यरका भान्त्यत्र चित्रं न शास्त्रसङ्गाः ।। ३० ।। (युग्मम्) अथैषां कुटुम्बनामानिरवस्य सावित्र्युपमात्मरूप श्रिया प्रिया राउमिति प्रतीता । कर्णाभिधानस्तनुजश्च देव ब्रह्मेव वाग्वद् दुहिता रहीति ॥ ३१ ॥ जेसस्य जाया बमरी रमेव पियारी प्राणभृतां निवान्तम् । Page #117 -------------------------------------------------------------------------- ________________ श्रीसोमचारित्रगणिविरचित जीवाहयः सूनुरनूनरूप सरोपमः पुण्यगुणैरुपेतः ।। ३२ ।। मेघस्य जन्योर्युगलं सुशीलं देपश्च रङ्गीरिति राजतेऽलम् । गौरीनिभा भूतगणे हिताऽऽद्या गोच पुण्यकरसालयाऽन्या ॥ ३३ ॥ (त्रिमिविशेषकम् ) न्यायार्जिताऽन्यूनधना वदान्या धन्याऽधिपास्तेऽवनिजानिमान्याः । तेजोयशोभासुरसङ्घमुख्याभान्ति त्रयोऽर्हद्गुरुभक्तिदक्षाः ॥ ३४ ॥ __ अथैषां पुण्यकरणीयमाहत्रिधा विशुद्धया विधिपूर्वमुग्रं तेपे तपः पञ्चमिकातियेस्तैः । तभिर्ममेऽस्या तकृज्जनाना मुधापनं नन्दनकाननाभम् ॥ ३५ ॥ तद्यथासझर्मलाः पुस्तकशालितायाः पञ्च स्थिताः स्थापनिका यदन्तः। वेल्लल्लतावेष्टितपत्रशाखाः कल्पद्रवोऽमर्त्यमता बभुः किम् ॥३६ ।। चन्द्रोदयाश्चित्रचिता अपूर्व शचीवराव्यर्विहिता विमानाः । सर्वनसत्राणि च बिम्बपत्रा Page #118 -------------------------------------------------------------------------- ________________ गुरुगुणरबाकरकाम्यम् । ज्यदुः प्रमोदं सुमनोजनानाम् ।। ३७॥ कुम्पाः कपदिमया शुकुम्भाः __ सश्रीकवर्णोद्भवहेतुभूताः । किमक्षमाला विविधप्रकाराः कामप्रदाः कामदुधाच यत्र ॥३८॥ कि कैरवाण्यक्षवराः सुराद्रेः पादास्तु रीरीकलशाः पृथूञ्चाः । सल्लेखिनीकर्तरिकर्जुकम्बी छुर्यादयोऽर्था विहगा विचित्राः ॥ ३९ ॥ सखजिकार्याशुकपृष्ठकानि नानाऽम्बुजालीयुतपल्बलानि । किं पञ्चवर्णानि वरेण्यपट्ट सूत्राणि मूनस्तबकाच यस्मिन् ॥४०॥ चाप्यो गभीराः किमु वासकुम्प्यः समुद्का वर्तुलदीर्घिकाच । सन्मोदका मेदुरकन्दुकामाः क्रीडाकृतेऽस्मिन् विबुधवजानाम् ? ॥४१॥ यत्रौरसाः केसरिविष्टराणि सद्धपधानानि च वाहनानि । खज्जानि सज्जानि च चत्वराणि नाकौकसामप्युपवेशनाय॑म् ॥ ४२ ॥ पत्राणि चित्राणि फलान्यनेक विधानि किं कल्पतरूद्भवानि । शाल्यादिशस्यानि च पेशलानि Page #119 -------------------------------------------------------------------------- ________________ श्रीसोमचारित्रगणिविरचितंप्रवालमुक्तामणिमण्डलानि ॥ ४३ ।। श्रीधर्मशालासुरशैलमह्या मेवंविधं स्वर्वनतुल्यमेतत् । येरीरचन् सजनरञ्जनार्थमुद्यापनं मेदुरधर्मरगाः ॥ ४४ ॥ (नवभिः कुलकम् ) तत्र क्षणे क्षान्तिमतां मुनीना मर्चामका' रुचिरैश्च चीरैः । समीक्षणायाऽस्य च मीलितानां खान्याऽमितग्राममहाजनानाम् ॥ ४५ ॥ (युग्मम ) षड्दर्शनीयाचकजन्तुराशे राज्यादियुग्जेमनवित्तदानः । तेषां निवासेऽनिशमस्ति सत्रा गारः क्षुधानाशकरोऽनिवारः ॥ ४६ ।। प्रौढोत्सवं कल्पचरित्रसत्कं प्रायः प्रकुर्युः प्रतिवर्षमेते । सप्तस्वपि प्रत्यहमाहतेषु क्षेत्रेषु हर्षाद् वपनं धनस्य ।। ४७ ।। अथ विशेषतो रत्नगुणवर्णनम्वितीर्णवान् कर्णनृपः सुवर्ण दिनकयामावधि याचकेभ्यः । योऽहर्निशं धान्यहिरण्यचीर दाता ततः सोऽस्य समः कयं स्यात् ॥४८॥ Page #120 -------------------------------------------------------------------------- ________________ गुरुगुणरत्नाकरकाव्यम् । श्रीवस्तुपालादिवदान्यमौलि वाश्चर्यकृद् भास्यति रत्नवद् यः। दानादिपुण्यप्रथयेति मत्वा रत्नाभिधां यस्य विधिय॑धत्त ॥ ४९ ॥ सदंशजं चापनिभं गुणाढ्यं यमाश्रयद् मार्गणमालिकारम् । आसाद्य सारं सुखभोगमस्माद् महीधरानप्यधरीकरोति ॥ ५० ॥ यो धान्यदानाजगडूपमानः श्रीसङ्घभत्या जगसीसमानः । द्रव्यव्ययी पेथडवद् वृषार्थ सारङ्गवद् बन्दिविमोच्ययाऽऽस्ते ॥५१॥ तेष्वादिमस्याऽऽस्तिककुञ्जरस्य तस्याऽथ रवस्य मनस्युदारे । श्रीतीर्थयात्राकरणाय कामं मनोरथः प्रादुरभूद् महीयान् ॥ ५२ ॥ (पञ्चभिः कुलकम् ) ततोऽर्थिवीथीपृशुदौःस्थ्यदावो पशान्त्यमोघाऽनपदाननीरैः। मेघेन मेघप्रतिमेन साकं सालोचयामास निजाऽनुजेन ॥ ५३॥ स्वजामिमाणिक्यिविवोदुरप्ये तज्ज्ञाप्यते भोः! जयसिंहसाधोः । मेघोऽपि रत्नं प्रति हृष्टचेता Page #121 -------------------------------------------------------------------------- ________________ श्रीसोमचारित्रगणिविरचितं यात्रोत्सुकश्चेति झगित्यवोचत् ॥ ५४॥ अथ सारङ्गपुरवासिसं०जेसिंग-वर्णनम्यः सङ्गमुख्योऽखिलखानखोजा__मीरुम्बराचैर्बहु मानितश्च । निःस्वाऽऽदिसत्त्वोद्धरणाय सत्रा___ गारं गरिष्ठं सततं विधाता ॥ ५५ ॥ श्रीसारसारङ्गपुराधिवासी जेसिंगसाधुर्विनयी विवेकी । जीरादिपल्ल्यर्बुदतीर्थयात्रां चिकीर्षुरासीदिह दानशौण्डः ॥ ५६ ॥ विविधेया त्वरितं भवद्भिः श्रीतीर्थ यात्राकृतिसज्जिका भोः।। तदैव रत्नप्रभृतेः स्वकत्वादित्यागरे ज्ञापितवांस्ततोऽसौ ॥ ५७ ॥ (त्रिभिर्विशेषकम् ) इष्टं तथा वैद्यवरोपदिष्ट माभाणकोऽद्याऽभवदेष सत्यः । सखा वृषार्थी यदयादथेहम् ज्ञायेत रत्नादिभिरित्यचिन्तयत् ॥ ५८ ।। निमन्त्र्य यात्राकृतये सगोत्रान् छाजूमुखान् खान् सकलान्वितश्च । हंसादिसङ्घाधिपतीननेकान् __ कांश्चिमरान् वाहनवित्तदानैः ॥ ५९॥ संमील्य सङ्घ घनमागरादे Page #122 -------------------------------------------------------------------------- ________________ गुरुगुणरवाकरकाव्यम् । राडम्बरै राजबलानुकारैः। कुटुम्बयुग यावददोषलग्ने प्रस्थानकेऽस्थात् प्रमदात् स रवः ॥ ६० ॥ (युग्मम्) मेलाखनामण्डनयुग्महीपा हरिभ्रमाजाजकलक्षमुख्यैः । सीणोरकद्रनिवासिभिर्य युक्तं प्रभूतैर्व्यवहारिवगैः॥ ६१ ॥ तथा च सिन्दूरपुरादिसंस्थै स्तावत् स सारगपुराच्चतुर्धा । सङ्घ समादाय महीपसन्तं जेसिंगसाधुर्मिलितश्च तस्य ॥ ६२॥ (युग्मम् ) पर्यङ्किकाः प्राज्यरयांस्तुरकान् पर शतान् वेगसरान् गोष्ट्रान् । उपस्करायैः शकटांश्च सज्जी कृत्याहतामुन्नतय मतस्य ॥ ६३ ॥ सत्का यथा पर्णविहारकादेस्ततः पुरो मीलितभूरिसकौ । जेसिंगरवी सुखदप्रयाणः माप्तौ पुरं तौ रतलामनाम ॥ ६४ ॥ (युग्मम्) श्रीमण्डपोर्वीधरसीबलीया भूासिनः सङ्घगणः समेताः। मन्त्रीशनाऊसहजादयस्खे Page #123 -------------------------------------------------------------------------- ________________ ६२ श्रीसोमचारित्रगणिविरचितं तदागमंस्तत्र निशम्य सद्यः ।। ६५ ।। धारोज्जयिन्यादिबृहत्पुरास्थास्त्वन्येऽपि धन्या बहवस्तदानीम् । स तदीये मिलिता महेभ्याः सिन्धुप्रवाहा इव वार्धिमध्ये ॥ ६६ ॥ ( युग्मम् ) ततो महेन्द्रीतटवागडादौ स मालवीयः सकलोऽपि सङ्घः । सर्पन् प्रतिग्रामपुरं जिनेन्द्र स्नात्रादिपुण्यं प्रथयन् हितार्थम् ॥ ६७ ॥ कुमारपालादिककारिताई त्प्रासाद सौधर्द्धिविधूतनाकम् । श्रीराजदेशाभरणं समागादीयद्दरं नाम पुरं क्रमेण ॥ ६८ ॥ ( युग्मम् ) अथास्य समग्रसङ्घस्य वर्णनम् - किं सार्थवाहो बहुवस्तुशस्तः किं वा सुरत्राणबलं विशालम् १ । इत्यात्रजन्तः कति यत्र लोका दूराद् यमालोक्य विकल्पयन्ति ॥ ६९ ॥ यस्मिन् महेशान् बहुशो वृषस्थान सतीगणांश्चाऽद्विपतिर्निशम्य । तान् द्रष्टुमागात् सितशृङ्गसङ्गी गुरूदरालीव्यपदेशतोऽसौ ॥ ७० ॥ पटादिकुट्यौद्यघनाभ्रपङ्कया Page #124 -------------------------------------------------------------------------- ________________ गुरुगुणरनाकरकाव्यम् । भर्मादिभूषाधुतिविद्युता वा । भेर्यादिवाधारवगर्जितेन विभ्राजितस्तागपयश्चयेन ।। ७१ ॥ नृत्यद्भ्रमद्याचककेकिचक्र प्रोच्चार्यमाणाऽमितकीर्तिकेकः । नभ्रानिभो भाति तदाश्रितां गां धत्ते न योऽन्तः किल कृष्णभावम् ॥ ७२ ॥ (युग्मम् ) यत्र प्रसर्पद्धनसारवारा वासान् घनः प्रेक्ष्य सतः समुद्रान् । स्वाभ्राणि तोयग्रहणाय तेभ्यः प्रेषीत् प्रलम्बाम्बरसमदम्भात् ॥ ७३ ॥ (पञ्चभिः कुलकम् ) केषां हि केषामिह पूरुषाणां काराप्यते सङ्घपतित्वपुण्ड्रः । सम्भूय सङ्ग्रेऽथ मिथः समेऽस्मि मालोचमेवं व्यधुरिभ्यसभ्याः ॥ ७४ ।। अर्थलदुर्ग-भूपालवर्णनम्भयेति वर्णद्वयमात्मदेशाद् निष्काश्य येनाऽथ पृथग विधाय । एकैकमस्थापि तमेव विश्वे स्फूर्जनिजाहायशसोरिवादौ ॥ ७५ ।। तत्राधिनेतास्ति स भानुनामा धामाऽस्तमाद्यविषमारिवर्गः । Page #125 -------------------------------------------------------------------------- ________________ ६४ श्रीसोमचारित्रगणिविरचितं न्यायेन रामः सुकृताभिरामः श्री सार्वभौमस्तनुरूपकामः ॥ ७६ ॥ ( युग्मम् ) तस्येशितुर्नाटकटङ्कपट्टकूलादिकं ढौकनमभ्यकार्षुः । जेसिंग रत्नाद्यमहीपमुख्या स्वेनाऽपि वाढं बहु मानितास्ते ॥ ७७ ॥ स्नात्रध्वजारोपणपात्रनृत्याद्यत्युत्सवैः श्रीऋषभादिपूजाम् । विरच्य तत्राऽऽर्द्धतमन्दिरेषु वन्दिरे श्रीगुरवस्ततस्ते ॥ ७८ ॥ श्रीवाचकैर्विज्ञवरैश्च लब्धि समुद्रसंज्ञेरथ यद्विनेयैः । यावल्ललाटे तिलकः स चक्रे जेसिंगरनादिधनीश्वराणाम् ॥ ७९ ॥ भेरीनफेरीस्वरनायकादे राकर्ण्य नादं तरणेश्च तावत् । त्रस्तास्तुरङ्गास्तदितस्ततोऽगु स्तेनारुणः सोऽपि रुषाऽभवत् किम् ? ॥ ८० ॥ वाचंयमाचरचनात् सुदृष्टि रूटङ्कादिसमर्पणेन । तेऽथाऽर्थिनां पञ्चविधार्थदानात् ततो वितेनेऽद्भुतविस्तरैस्तैः ॥ ८१ ॥ श्राद्धास्तदा ते च बभूवुरष्टा Page #126 -------------------------------------------------------------------------- ________________ गुरुगुणरत्नाकरकाव्यम् । शीतिप्रमाणाः किल सङ्घनाथाः । अर्हन्मतोमत्यकृतिप्रवीणा धर्मिष्ठसान्निध्यधुराधुरीणाः ॥ ८२ ॥ सश्रीभरामारजनीसुवर्णाः सद्राशिसङ्गाव सुखप्रसाराः । ये रेजुरस्तात्मतमःप्रचारा स्तुल्या वसुप्रावमितग्रहाणाम् ||८३ || तेष्वग्रिम श्रीजयसिंहरनौ स्ववासरोषाभरणातिशोभौ । स्तः पुष्पदन्तप्रतिमौ त्वपूर्वतुरङ्गभाजौ वसुभासितोच्यौ ॥ ८४ ॥ नत्वा जिनेशान् सुगुरून्नरेशाssदेशात्ततस्ते शकुनैः प्रशस्यैः । श्रीपार्श्वनाथं मनसि स्मरन्तः सन्तः पुरवेलुरथेलदुर्गात् ॥ ८५ ॥ द्विजिहराजे विपदन्तरिक्षे रजोव्रजो नोभयमस्ति सङ्के । तदाऽध्वगच्छच्छकटाश्वचक्र धाराखुरोत्खातधरातलेऽस्मिन् ॥ ८६ ॥ ते च प्रतिग्राममभङ्गतुङ्ग प्रासादसार्वप्रतिमाऽतिनीनाम् । पूजां सृजन्तः क्रमतः समीयुः श्रीजीरिकापल्लिपुरं ससङ्घाः ॥ ८७ ॥ अथ तत्रस्थश्री पार्श्वनाथवर्णनम् - यनाममन्त्रस्मृतिमात्रतोऽपि ६५ Page #127 -------------------------------------------------------------------------- ________________ श्रीसोमचारित्रगणिविरचितं रोगा दरा दुष्टनराश्च नाशम् । सर्वे प्रयान्तीप्सितसिद्धयः स्युः __ काले कलावप्यखिलाङ्गभाजाम् ॥८॥ शश्वच्छिवाभोगपरस्त्रिलोकी__व्यापी क्षितोद्यत्कलिकालकेलिः। संभूयते यस्य गुरुपभावः । प्रणम्रभूतार्पितभूरिभूतिः ॥ ८९ ॥ (युग्मम् ) तैस्तत्र यावद्ददृशे जिनेशः श्रीपार्श्वनाथः प्रथितार्थसार्थः । घभृषि तावत् पुपुषुस्तथैषां पीयूषयूषेण यथाऽऽर्द्रितानि ॥ ९० ॥ श्रीनालिकेरादिफलानि तस्य प्रभोः पुरस्तेऽपि च ढोकयित्वा । नवाङ्गपूजां कनकादिटके निर्माय निर्मायहदा प्रणामम् ॥११॥ अर्थिष्वथार्थाभरणादिदानं दत्त्वा ततस्तोयपवित्रिताङ्गाः । अ.करङ्गाः परिधाय पट्टे पदादिवासांसि शुचीनि सद्यः॥१२॥ लात्वा सुगन्धीनि सुमानि भोगं कर्पूरकृष्णागुरुमिश्रितं च । क्रोशप्रमाणध्वजदानपूर्व सविस्तरं स्नात्रमहं वितेनुः ॥ ९३ ॥ (त्रिभिर्विशेषकम् ) Page #128 -------------------------------------------------------------------------- ________________ गुरुगुणरवाकरकाव्यम् । श्री आश्वसेनेरखिलप्रकारैरर्चा विरस्य स्वकचिचभक्त्या । अमुमुचंस्ते च पुरागृहीतानभिग्रहानुग्रतरांस्तदग्रे ॥ ९४ ॥ दिनत्रयं चक्रतुरत्र सत्रागारं गरिष्ठं जयसिंहरबौ । दुर्जेयदेवायतकोलिकोप कण्ठाद् व्यधाद् बन्दिविमोक्षमाद्यः ॥९५॥ अथ श्रीपार्श्वप्रभोः पुरस्ताद्विज्ञप्तिकृति:देवस्त्वमेवासि युगेऽव जानत्मभावघर्ताऽभिमतार्थकर्ता । प्रभेमुषामुल्वणसाध्वसोप द्रवापहर्ताऽपि च मुक्तिमर्ता ॥ ९६ ॥ याऽऽसीदच्छे त्वयि नो दिला साक्षाच दृष्टेऽपि जिनाऽधुनाऽलम् । सा वर्धते पार्श्वविभोः पुरस्ताद् विशतिमेवं विबुधा व्यधुस्ते ॥ ९७ ॥ ( युग्मम् ) बामेयदेवं विनयेन जीरा पल्लीललाम प्रणिपत्य धीराः । चिकार्षवार्बुदतीर्थयात्रां समाययुस्ते तदुपत्यकायाम् ॥९८॥ ततोऽर्बुदाऽद्रयध्वनि सङ्घलोकोदन्याभिदे रखा वदान्याः । ६७ Page #129 -------------------------------------------------------------------------- ________________ ६८ श्रीसोमचारित्रगणिविरचितं सितोपलामिश्रितशीततोयैः प्रपाः प्रतिस्थानमवीभरंस्ते ॥ ९९ ॥ धन्यास्तमारुह्य महीधरेशं प्रापुश्च यावत्तदधित्यकायाम् । सङ्घैः समं ते ददृशुर्जिनेन्द्र चैत्यानि तावत् पुलकाङ्किताङ्गाः ॥ १००॥ अथ श्रीअर्बुदतीर्थवर्णनम् - उत्तुङ्गताया विपिनश्रिया वा किं भूभृताऽनेन जितो हिमाद्रिः । श्वेतानि सर्वज्ञयुतानि सोऽस्यैतानि स्वशृङ्गाण्युपदीचकार ? ॥ १०१ ॥ किंवा विमाना इह नन्दनादप्यारामराढामधिकामवेक्ष्य ।। देवाधिदेवस्य हि देवनाया यातस्य सद्विस्मयदायिनस्ते ॥ १०२ ॥ व्याप्ते त्रिलोके कलिनाऽऽशु कल्कै धर्माः समस्ताः किमु मूर्तिमन्तः १ । तस्थुर्वलक्षा इह के तदाह द्धर्म्याणि वीक्ष्येति विकल्पयन्ति ॥ १०३ ॥ (त्रिभिर्विशेषकम् ) तेष्वादिदेवादिजिनाधिनाथा नद्राक्षुरुन्निद्रदृशः कृतीन्द्राः । ते यावता दूरितदुःखतापास्तावन्मुदाऽद्वैतभृतश्च जाताः ॥ १०४॥ Page #130 -------------------------------------------------------------------------- ________________ गुरुगुणरवाकरकाव्यम् । ततो वसत्यां विमलादिमायां __ स्नात्रोत्सवे तैस्तु विधीयमाने । द्वात्रिंशता स्फाव्यशतैः सपर्या___ऽधादिन्द्रमालां जयसिंहसाधुः ॥१०५॥ खप्रेयसीयुक् तदनूपविश्य __ श्रीकारिराजादिमवाहनेऽसौ। दानं ददौ गैरिककुञ्जराढ्यं सत्कीर्तिकृत्युत्सुकयाचकेभ्यः॥१०६॥ चन्द्रोज्ज्वलास्यः कृतपङ्कनाशः क्षणात्क्षमाभृजनपूरिताशः। ववर्ष तत्रावसरेऽर्बुदेऽसौ सौवर्णटर्नवमेघतुल्यः॥१०७॥ (त्रिभिर्विशेषकम् ) पञ्चालिकाकोरणिकागजादि रूपेक्षणप्रत्तजनाद्भुतेषु । सर्वाप्तचैत्येषु युगादिमुख्या नानर्च देवान् विधिना ततो यः॥१८॥ श्रीअर्बुदेलामहिलाललाम! श्रीनाभिसूनो ! सुमनोऽय॑धामन् ।। याऽऽस्ताऽभिरूपे भवदीक्षणार्थो त्कण्ठालता पाक् वहदालवाले ॥१०९॥ सा सिच्यमाना तव भक्तिवारा स्वयीक्षितेऽद्येष्टफलैः पफाल । विज्ञप्तिमित्यादिविभोः पुरस्तात् Page #131 -------------------------------------------------------------------------- ________________ श्रीसोमचारित्रगणिविरचितं तेने कृतान सता च येन ॥११॥ जिनान नमस्कृत्य पुनर्नगेन्द्रा दुचीर्य तस्मादखिलः स सहः। चैत्यानरैकुम्भभगास्वदोषां सीरोहिकाहां नगरीमयागात् ॥११॥ (पतुर्मिः कुलकम् ) सलाख्यराशोऽपि यदातिहधा आच्छादादिकं मामृतमत्र चाः। जसिंगरवममुखास्तदानी मदादमीषां बहुमानमेषः ॥ ११२ ॥ मादीपरादीनभिवन्ध देवान् पासादप सुगुरुखवस्ते। गुरुध्वजारोपणपात्रनृत्य मीवाछुतं मात्रविर्षि वितेनुः ॥११॥ सतब सरित्रयवाचकादि वाचंयमानेकतान्वितान् यान् । श्रीपूज्यपादान प्रमदात् प्रम स्ते पुण्यवन्तः सम्माससः॥११॥ अब साकस्य गच्छपरिषापनिका मनोऽभि प्रायांच प्रोनाकर्यते यदनिनाऽनयात्रा यातेन केनापि कृतं जनेन । कर्वेश वत्सम्मति नन्यपुग्यं दध्यावसौ रबकृतीवि चि ॥११५॥ भीसोमपूर्वाचलसुन्दरक Page #132 -------------------------------------------------------------------------- ________________ गुरुगुणरत्नाकरकाव्यम् । करोदये ये निजगोत्रजाताः । सर्वे समुद्रा वसुतोयवन्तः सन्तः पुराऽऽपुः परितो गुरुत्वम् ॥ ११६ ॥ अहं हि मेघादिकषङ्करश्री taraiseमीह च तत्सगोत्रः । विमानयानस्तु तमविहीन कास्ति तत्तारगणोऽधुनाऽहम् ॥ ११७॥ वीक्ष्यैनमप्यशुचिं वसत्यां प्रीतिं बभर्ति मनो मदीयम् । ततोऽहमप्यम्वरदानतोषौ लासं करोमीति विचिन्त्य रत्नः ॥ ११८ ॥ लक्षक्षमेशाऽखिलराजकार्या अधिकारपुर्योज्ज्वल कार्यकाः । सार्धं विचार्य व्यवहारिवयैः श्री पूज्यपादान म पुनर्ननाम ||११९ || ( चतुर्भिः कलापकम् ) अथ गुरोरप्रे रत्नविज्ञप्रिकृतिःयथा यतेन्द्रैः परिधापितः सद्वेषैरशेषोऽपि तपागणीऽयम् । मनोरथो मेsपि ततोरुरास्ते चित्ते पुरे तद्विषयं जयेच्छाः ॥ १२० ॥ स चाऽधुना प्राक्तनपुण्ययोगात् प्रवर्धते साधुगणं समीक्ष्य । साफल्यमस्यात्र भवत्मसस्या " Page #133 -------------------------------------------------------------------------- ________________ श्रीसोमचारित्रगणिविरचितंऽस्त्वेवं स तान् विज्ञपयाञ्चकार ॥१२१॥ (युग्मम् ) प्रसादमासाय च मङ्घ येषां सीरोहिकाया बहिरमह्याम् । स मण्डपान् मण्डयति स्म तुझान् क्षौमाम्बराच्छादितमध्यदेशान् ॥१२२॥ संमील्य सङ्गं स्वपुरं समय भूभृच्चतुर्वर्णनृणां समक्षम् । नानानटीपेटकवायभट्ट गन्धर्वगानाधतिविस्तरेण ॥ १२३ ।। श्रीसूर्युपाध्यायबुधाचनेका नगारवारैः सह गच्छराजान् । आकार्य लक्ष्म्यादिमसागरान् यानर्ची वरां तत्र चकार रत्रः ॥१२४॥ (त्रिभिर्विशेषकम् ) आनाय्य वर्याशुकसम्भृतानि सतां मनांसीव महान्त्यनांसि । ततः शतत्रय्यनुमानयुक्त व्रतिव्रजस्याऽर्पयति स्म वेषान् ॥१२५॥ ततोऽन्यपक्षीयकियद्यतीशान् प्रतीह तानेष कृती वितीर्य । श्रीसङ्घलोकमकरस्य रूप्य टकादि ताम्बूलमदाञ्च मोदात् ॥१२६॥ साधर्मिकाणां विविधप्रकारविधाय वात्सल्यमतुल्यभोज्यैः । Page #134 -------------------------------------------------------------------------- ________________ गुरुगुणरवाकरकाव्यम् । वनीपकानां पुनरर्थदानै__रमानि रबेन जनुः कृतार्यम् ॥१२७॥ कुर्वन्तमीडम्वृषमेक्ष्य चैनं छाजू-सुखेतावपि तत्सगोत्रौ । श्रीमालवाधीश्वरमन्त्रिजाऊर्वेषानदुस्तऽमितपण्डितानाम् ॥१२८॥ (चतुर्भिः कलापकम् ) ये मेदपाटपचुआरकगूर्जरत्रा सौराष्ट्रदक्षिणमरुस्थलमुख्यदेशाः। तेषु स्थितिं विदधतां वतिनां सतीनां प्रेषीत् तदेव वरवेषभरं स रत्नः ॥१२९ ॥ श्रीत्राणराणपुरमौलिचतुर्मुखोच्च प्रासादमण्डनजिनेश्वरराजयात्राम् । सङ्केन साकमकरोत् कियता तदानी मेवाय रबलघुसोदरमेघराजः ॥ १३०॥ जिनवरगुरुपादास्ते प्रणम्य प्रणीता अमितसुकृतकृत्याः सङ्घनायाः ससङ्घाः । निरुपमनगरश्रीसबसीरोहिकाया निजजनपदमन्वौत्सुक्यभाजः प्रतस्थुः ॥१३॥ ततो लक्षमापमभृतिकृतिसंप्रेषणतया रयादायातास्ते पयि कुशलिनो मालवसुवम् । धनैर्मानेरर्थिप्रकरमिह सन्तोष्य सुखद प्रयाणैः सङ्केशा निजनिजपुरं मापुरखिलाः ॥ १३२ ॥ श्रीसङ्घन ततस्तदागरपुरे रत्नस्य सङ्घमभो Page #135 -------------------------------------------------------------------------- ________________ ७४ श्रीसोमचारित्रगणिविरचितंभैर्याचारवगीतनृत्यरुचिरश्चक्रे प्रवेशोत्सवः । कृत्वा देवगुरूचितार्चनविधि तेनाऽप्यसौ सत्कृत स्ताम्बूलपथनान्महासहिरिकीहूणप्रतापादिभिः ॥१३३।। निखिलमुनिवराणां मालवे रत्नसाधुः प्रतिनगरमथैष प्रेषयामास वेषान् । निजपुरि च नवीनोपागतखाऽपरश्री विबुधगणधरादेः सङ्घपूजाविधायी ॥ १३४ ।। साधवो वृद्धशालीयास्तथा खरतराहयाः। अञ्चलागमगच्छीया नैके वटगणाश्रयाः॥१३५ ॥ पूर्णिमिकाः पुनर्नाणानाणा बालादयश्च ये । केचिदागरमागुस्ते रत्नेन परिधापिताः ॥ १३६ ॥ रत्नमेघमहेभ्याभ्यां वेषैरेषाऽनगारिणाम् । परिधापनिकाऽऽरब्धा १५२८दिगदोर्देहेन्दुहायने ॥१३७।। श्रुत्वैतं यच्छन्तं रत्नं वेषानशेषगच्छानाम् । तपागणः कतिकृतिभिस्तैः परिधापयितुमारेभे ॥ १३८ । एवं पुण्यानि नित्यं जगति विदधतः सद्विवेकस्य मेघा__जीवाकर्णाघभीष्टस्वजनपरितस्याऽधुना रत्नसाधोः । देवाणोद्दीपकस्याप्रतिहतवचसो दानशौण्डाग्रहत्तेः कीर्तिर्देशेषु सर्वेष्वपि विशदतरा सर्वतः पोस्फुरीति॥१३९।। श्रीमन्मालवमेदिनीन्दुवदनालङ्कारहारमभो रुग्रामागरवासिकर्मतनयश्रीरत्नसङ्घप्रभोः । आक्षेपाद्विधुवेदवमवसुधा१५४१वर्षे सुभिक्षोद्भवे लक्ष्मीसागरमूरिराजविलसद्भाग्यप्रकर्षस्तवे ॥ १४ ॥ श्रीजम्बूसमसोमसुन्दरगुरोः श्रीसोमदेवाहयः Page #136 -------------------------------------------------------------------------- ________________ मुरुगुणरत्नाकरकाव्यम् । ७५ शिष्यः सूरिवरश्च शिष्यवृषभचारित्रहंसोऽस्य यः। तस्य श्रीविबुधस्य शिष्यशिशुना काव्ये मुदा निर्मिते सर्गचात्र चतुर्थको गुरुगुणाद् रत्नाकराख्यायुते ॥१४१॥ (युग्मम्) इति श्रीपरमगुरुश्रीलक्ष्मीसागरसूरिभाग्यादिगुणवर्णनगर्भे गुरुगुणरत्नाकरनाग्नि काव्ये संवरना मेघा-संजेसिंग-कृतयात्रा विस्तरमहश्चतुर्थः सर्गः ।। यस्मिन् देशे विहारं विदधति यतिपा ये चतुर्मासकं वा तस्मिन् देशे सुभिक्षं भवति, न तु कदापीतिसंभूतिभीतिः । येषां माहात्म्यमीदग्विषमिह विबुधै तमास्ते नृपायैः श्रीलक्ष्मीसागराख्या गणघरगुरवः सन्तु वस्ते शिवाय ॥१॥ यत्कः पाश्चत्मतापः सवितुरतिशयी भूर्भुवःस्वप्रकाशी येषामास्ते यशोऽपि ज्ञपितुरभिनवं तामसध्वंस्यदोषम् । मुक्तापल्या यदीया गुणततिरधिका छिद्रमुक्ताऽपि तन्यात् यत्पुंसांकण्ठकान्ति तदिह गुरुवराः केन तुल्याः स्युरेते २॥ हंहो! गच्छत मा विदूरविषयान् वज्राकरं वार्णवं धातोर्वादविधौ भ्रमे पतत मा दुर्मन्त्रयन्त्रादिके। भूत्यय भविकाः! भजध्वमऽनिभानेतान् यथार्याऽभिधान् लक्ष्मीसागरगच्छनायकवरान् सर्वार्थसिद्धिप्रदान् ॥३॥ समेरुरखाकररवगर्भा विभाखरौ राजरवी च यावत् । राजन्ति जैनेन्द्रमतं जनेमिस्तावनवं नन्दतु काव्यमेतत् ॥ ४ ॥ Page #137 -------------------------------------------------------------------------- ________________ श्रीसोमचरित्रगणिविरचित श्रीपूज्यपाज्यभाग्याभ्युदयगुणमयं सोपचारित्रसाधुः काव्यं नव्यं व्यधात् तत्खनयनविषयं प्रापणीयं प्रसन्नैः । आचार्यैर्वाचकैर्वा बहुविबुधवरैर्वीतदोषं विधेयं तद्विद्वज्जनानामिदमिह सदसि स्यान्मुदे वाच्यमानम् ।।५।। तथा श्रीअभयनन्दिविबुधा आगमचारित्रपण्डिताश्च यकं । विजयन्ते, कविरेतद्विरचितवांस्तत्मसत्तिपदम् ॥ ६ ॥ इति सम्प्रतिविजयमानपरमगुरुपादश्रीलक्ष्मीसागरसूरिभाग्यसौभाग्यादिगुणवर्णनगर्भ गुरुगुणरत्नाकरनामाऽभिरामं काव्यं संपूर्णम् । पूज्याराध्यध्येयतमश्रीगच्छाधिराजभट्टारकपुरन्दरश्रीसोमसुन्दरसूरिशिष्यशिरोऽवतंसकसकलसकर्णपुरुषश्रेणीप्रणीतपदपद्मसेवभट्टारकप्रभुश्रीसोमदेवसूरिशिष्यशिरोमणिपूज्याराध्य पं० चारित्रहंसगणिपादविनेयपरमाणुना सोमचारित्रगणिना विर चितो ग्रन्थः संपूर्णः ।। VM Page #138 -------------------------------------------------------------------------- ________________