SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ४५ गुरुगुणरवाकरकाव्यम् । क्सुओं मनोहत्य निपीय निस्समाम् । उरीकृतं तद्वदनाम्बुजन्मना ब्रह्मव्रतं राजसमाजसाक्षिकम् ॥ ७० ॥ परःसहरिह रूप्यटक्कै स्वाम्बूलदानेन सतां तनूमताम् । ताभ्यां महेभ्यावलिविस्मयावहः कीर्तिप्रसत्तिर्विहितस्तदा महः ।। ७१ ॥ (दशभिः कुलकम् ) अथ सं०सहसावि०महःयः कुम्भकर्णादिमहीशसत्कृतः ___ सहाधिनेता धरणाभिषः सुधीः । चतुर्मुखं चैत्यमचीकरद् जना पर्यावहं राणपुरान्तरार्हतम् ।। ७२ ॥ श्रीरबसिंहः प्रथमः सहोदर स्तस्याऽभवद् यः सुकृताम्बुसागरः। तस्याजजः सालिगनामसकराड् यो वंशवाले जिनसौधकारकः ।। ७३ ।। दानादिपुण्याचरणे परायण स्तस्योदहः श्रीसहसाहयोऽस्ति यः । श्रीग्यासदीनेन कृतश्च मालवा धीशेन धर्माधिकघीसखाग्रणीः ॥ ७४ ॥ पुण्योपदेशं सुमतिस्थसुन्दरा चार्येवराणां हृदये निधाय सः। नातिकमन् पूर्वजमार्गमुत्तम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy