________________
४५
गुरुगुणरवाकरकाव्यम् । क्सुओं मनोहत्य निपीय निस्समाम् । उरीकृतं तद्वदनाम्बुजन्मना
ब्रह्मव्रतं राजसमाजसाक्षिकम् ॥ ७० ॥ परःसहरिह रूप्यटक्कै
स्वाम्बूलदानेन सतां तनूमताम् । ताभ्यां महेभ्यावलिविस्मयावहः कीर्तिप्रसत्तिर्विहितस्तदा महः ।। ७१ ॥
(दशभिः कुलकम् ) अथ सं०सहसावि०महःयः कुम्भकर्णादिमहीशसत्कृतः ___ सहाधिनेता धरणाभिषः सुधीः । चतुर्मुखं चैत्यमचीकरद् जना
पर्यावहं राणपुरान्तरार्हतम् ।। ७२ ॥ श्रीरबसिंहः प्रथमः सहोदर
स्तस्याऽभवद् यः सुकृताम्बुसागरः। तस्याजजः सालिगनामसकराड्
यो वंशवाले जिनसौधकारकः ।। ७३ ।। दानादिपुण्याचरणे परायण
स्तस्योदहः श्रीसहसाहयोऽस्ति यः । श्रीग्यासदीनेन कृतश्च मालवा
धीशेन धर्माधिकघीसखाग्रणीः ॥ ७४ ॥ पुण्योपदेशं सुमतिस्थसुन्दरा
चार्येवराणां हृदये निधाय सः। नातिकमन् पूर्वजमार्गमुत्तम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org