________________
४४
श्रीसामचारित्रगणिविरचितं
त्सर्गोद्यतौ त्रिर्जिनपूजने रतौ । यौद्विष्पतिक्रान्तिमुखक्रियाकृतौ
गृहीत पक्वान्नगुडादिनिश्चयौ ॥ ६४ ॥ श्रीसोमदेकैः सह सूरिभिः पुरा
यौ जीरपल्ल्यां जिनपार्श्ववन्दनम् । अकारिषातामिह सप्त वासरान्
महेन यावत्करमोचनादिना ॥ ६५ ॥ यौ दुर्गतौ वा वणिजां सुधर्मिणां
कान्यादिदानैः प्रतिमन्दिरं मुदा । नित्यं निजौकस्यनिवारजेमना
soच्छादमदौ मारवमुख्यभूस्पृशाम् ॥ ६६ ॥ दुर्भिक्षखिनेषु जनेषु शम्बला
पकौ प्रयात्सु प्रति मालवान् यकौ । कृपाऽऽकुलौ रङ्ककुलेषु वत्सलौ
प्रमादैरकलङ्कितौ कलौ ॥ ६७ ॥ यौ जीर्णजैनेश्वर मन्दिरोद्धृति
व्यापारधुर्यौ नयसश्चितैर्धनैः । मर्वादिनीवृत्सु च पञ्चसेरक
प्रमाणखण्डापुटलम्भने पटू ॥ ६८ ॥ ताभ्यां स्वपुर्युज्ज्वलकार्यकाभिधाभ्यामास्तिकाभ्यामभिनम्य बोधिदान् । चतुर्युताशीतिमितार्यदम्पती
भिः सार्धमन्यैरपि धन्यमानवैः ॥ ६९ ॥ यः शिष्यराट् सोमजयाख्यसूरिवा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org