SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ गुरुगुणरत्ना करकाव्यम् । अथ सं०धनाजनितक्षण: प्रत्यब्दयात्राकरहेमसूनुना घनाभिधेनेभ्यवरेण साधुना । अनन्वहंसस्य मनीषिशेखर स्यादापि यैर्वाचकता सविस्तरम् ॥ ५९ ॥ अथाऽऽशापल्लीयप० जूठामउठाकृतविस्तरः समग्रगीतार्थसुवेषदायका जूठादयो ये पदुहंसनन्दनाः । तैर्विस्तरे चारुतरे कृते ददे यैर्वाचकत्वं बुधसङ्घसाधवे ॥ ६० ॥ सूरित्रयं वाचकषट्कमित्यदः संस्थापितैर्यैरिलदुर्गपत्तने । प्रवर्तिनीनां पुनरष्टकं तदा क्षणैस्तदप्याढ्यकृतैः पृथक् पृथक् ॥ ६१ ॥ अथ प्रा०को ० ऊजलकाजाकृतविस्तरः प्रभूतिविश्वाद्भुतपूरुषोद्भवा प्राज्ञप्रजाप्रक्रियमाणसूत्सवा । नानाजिनावासविमानजित्वरी या राजते राजगृहप्रभा पुरी ।। ६२ ।। सीरोहिकायामिह वासिनौ सना लक्षक्षमानेतुरमात्यपुङ्गवौ । शत्रुञ्जयादावतिविस्तरेण यौ यात्राकृतेः सङ्घपती च राजतः ॥ ६३ ॥ सदैव लोगस्सशतद्वयीतन् Jain Education International For Private & Personal Use Only ४३ www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy