________________
४२ श्रीसोमचारित्रगणिविरचितंताभ्यां कृतिभ्यां महति क्षणे कृते
दत्त्वाऽऽशु ये वाचकतां पृथग्महम् । राजप्रियायाऽदुरथेन्द्रनन्दये द्वाभ्यां सुधीभ्यामिति मूरिसम्पदम् ।। ५४ ॥
(युग्मम् ) ___ अथ मं०मेघमहःश्रीधर्महंसस्य बुधस्य वाचक
श्रीरिन्द्रहंसस्य च यैः समर्पिता। अत्याऽऽग्रहाद् रम्यमहादहम्मदावादीयमाग्रिममेघमन्त्रिणः ॥ ५५ ॥
अथ ऊसा०जीवाविहितविस्तरःप्रहादनाद् येऽत्र पुरे निवासकृद्
यः खीमसूनुर्वितनोति सन्ततम् । श्रीतीर्थयात्रादिषान् सुखेच्छया
जीवाहयः साधुरनर्गलश्रिया ॥ ५६ ॥ निशम्य सम्यग् यदुदारदेशनां
तेनानगारावलिवेषदायिना । क्लुप्ते महे वाचकता मुदा ददे श्रीपण्डितायाऽऽगममण्डनाय यैः ॥ ५७ ॥
(युग्मम् ) अथ को०सायररचितविस्तरःमन्त्रीशिता भानुनृपस्य सुक्रिय
व्रतिप्रियप्राज्यकुटुम्बबन्धुरः । यः सायरस्तेन कृते महेऽर्पितं
यैर्वाचकत्वं गुणसोमसद्गणेः ॥ ५८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org