SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ४२ श्रीसोमचारित्रगणिविरचितंताभ्यां कृतिभ्यां महति क्षणे कृते दत्त्वाऽऽशु ये वाचकतां पृथग्महम् । राजप्रियायाऽदुरथेन्द्रनन्दये द्वाभ्यां सुधीभ्यामिति मूरिसम्पदम् ।। ५४ ॥ (युग्मम् ) ___ अथ मं०मेघमहःश्रीधर्महंसस्य बुधस्य वाचक श्रीरिन्द्रहंसस्य च यैः समर्पिता। अत्याऽऽग्रहाद् रम्यमहादहम्मदावादीयमाग्रिममेघमन्त्रिणः ॥ ५५ ॥ अथ ऊसा०जीवाविहितविस्तरःप्रहादनाद् येऽत्र पुरे निवासकृद् यः खीमसूनुर्वितनोति सन्ततम् । श्रीतीर्थयात्रादिषान् सुखेच्छया जीवाहयः साधुरनर्गलश्रिया ॥ ५६ ॥ निशम्य सम्यग् यदुदारदेशनां तेनानगारावलिवेषदायिना । क्लुप्ते महे वाचकता मुदा ददे श्रीपण्डितायाऽऽगममण्डनाय यैः ॥ ५७ ॥ (युग्मम् ) अथ को०सायररचितविस्तरःमन्त्रीशिता भानुनृपस्य सुक्रिय व्रतिप्रियप्राज्यकुटुम्बबन्धुरः । यः सायरस्तेन कृते महेऽर्पितं यैर्वाचकत्वं गुणसोमसद्गणेः ॥ ५८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy