________________
गुरुगुणरवाकरकाव्यम् । मथाऽकमीयसो ईश्वरपताप्रथितविस्तार:ख्यातः सना वीर्यजिनेन्द्रवन्दना
दानाबवण्याजणुपुण्यकर्मभिः। र ईश्वरः श्रादवरः पताऽभिध
भ्रातृश्रितो भूरिधनैरकारयत् ।। ४९ ॥ प्रासादमुचैरिलदुर्गपर्वतो
परिप्रसादादिह भानुभूपतेः। प्रविष्ठितं वद्विहितेऽद्भुते महेऽजितेचबिम्बं बहुबिम्बयुक् च यैः ॥ ५० ॥
अथ को श्रीपालकलितमहःया मौढिमान् भानुनरेवधीसखः
श्रीपालसाधुः सुकृतार्जनोन्मुखः। उकेशवंन्दुरियहरस्थित
स्वपागणे वेषसमर्पणे रतः ॥५१॥ खीयश्रिया तेन विधाय सूदवं
यत्पाणिना सरिपदं प्रदाषितम् । श्रीमत्सुमत्यादिमसाधुपण्डितेशितुः सुधीसाधुगुणोच्चयाम्बुधेः॥५२॥
(युग्मम्) अयोकेशज्ञातीयसोपवासो०हरिश्चन्द्ररचितक्षण:पदप्रतिष्ठादिविधायकः खयाs
हया श्रिया चाऽकमियोजनीश्वरः। भ्राता लघुस्तस्य पताहयस्तु य:
सुतो हरिश्चन्द्र इतीह विश्रुतः ॥ ५३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org