SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ गुरुगुणरवाकरकाव्यम् । मथाऽकमीयसो ईश्वरपताप्रथितविस्तार:ख्यातः सना वीर्यजिनेन्द्रवन्दना दानाबवण्याजणुपुण्यकर्मभिः। र ईश्वरः श्रादवरः पताऽभिध भ्रातृश्रितो भूरिधनैरकारयत् ।। ४९ ॥ प्रासादमुचैरिलदुर्गपर्वतो परिप्रसादादिह भानुभूपतेः। प्रविष्ठितं वद्विहितेऽद्भुते महेऽजितेचबिम्बं बहुबिम्बयुक् च यैः ॥ ५० ॥ अथ को श्रीपालकलितमहःया मौढिमान् भानुनरेवधीसखः श्रीपालसाधुः सुकृतार्जनोन्मुखः। उकेशवंन्दुरियहरस्थित स्वपागणे वेषसमर्पणे रतः ॥५१॥ खीयश्रिया तेन विधाय सूदवं यत्पाणिना सरिपदं प्रदाषितम् । श्रीमत्सुमत्यादिमसाधुपण्डितेशितुः सुधीसाधुगुणोच्चयाम्बुधेः॥५२॥ (युग्मम्) अयोकेशज्ञातीयसोपवासो०हरिश्चन्द्ररचितक्षण:पदप्रतिष्ठादिविधायकः खयाs हया श्रिया चाऽकमियोजनीश्वरः। भ्राता लघुस्तस्य पताहयस्तु य: सुतो हरिश्चन्द्र इतीह विश्रुतः ॥ ५३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy