SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ पीसोमचारित्रमाणिविरचिवंसौवर्णकुम्भध्वजराजिराजितान् यस्या विमानानुपदीचकार सा ॥ १३ ॥ सीरोहिकायां पुरि तत्र चित्रक द्धर्मिष्ठधन्याऽऽस्तिकधोरणीति । दीनाऽऽदिदेहिप्रकरोपकारका खीमाऽभिधः सङ्गपतिः समस्ति यः ॥४४॥ निष्पादिते तेन महे महात्मना वात्सल्यवर्याम्बरदानपूर्वकम् । पैर्गच्छराजर्जिनहंसवाचक __ प्रति स्वयं मूरिपदं प्रसादितम् ॥ ४५ ॥ सुंडाककाभिख्यधुरादुदारधीः कुन्ताऽभिधः सङ्घविभुः श्रियाऽर्हताम् । यात्रादिपुण्यैकपटु पाययौ योत्र वपुत्र्याः सुविवाहहेतवे ॥४६॥ द्वात्रिंशताऽसौ सह रिकिकाशते स्ताम्बूलनिर्माणपुरस्सरं सताम् । येषां पुरस्तादतिमात्रमाग्रह विरच्य रुच्यं च महं महीयसम् ।। ४७ ।। श्रीसोमदेवतिनेतुरन्तिष न्मुख्यस्य मत्याऽनुकुतासद्गुरोः । श्रीमत्सुमत्यादिमसुन्दरस्य यैराचार्यतामर्पयति स्म विस्मितः ॥ ४८ ॥ (पड्मिः कुलकम् ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy