SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ गुरुगुणरबाकरकाव्यम् । शत्रुञ्जये यो दशभिर्जिनालय र्यात्राविधायी गुणराजसङ्खराट् । पौत्र्या काहयया तदीयया नत काग्निं लम्धिसमुद्रसद्यः ॥ ३८ ॥ निर्दम्भमहद्गुरुभक्तिभावितः __ साध्वन्वयं यः प्रचुराऽऽज्यदः सदा । तेनैतदवामग्नन्दिपण्डिन-- म्याऽकारि धीमन्महिराजसाधुना ॥ ३९॥ श्रीपुण्डर्गक कनवान नवान्सव__ यात्रा द्विशोऽब्दं प्रति सङ्ग्युर यकः । जिनादिमाणिक्यगणिप्रभारदः सहमधन्यादिपनियंधापयन् ॥ ४०॥ चतुर्भिभिः पनि पृ.क पृथक पृशून्यत्र वेषपुर नगश्वगः। न्यायार्जिनाऽन्यूनधनग्हम्मदा वादादुपेत्य वभिनुत्य यान् प्रभून ॥४१ ।। एषां चतुर्णा वतिनां तपःक्षमा चातुर्यविद्यादिगुणाश्चिनात्मनाम् । तदाबहान सोमजयाहमूरिभिः साकं याचकता समर्पिता ॥ ४२ ॥ (पभिःकुलकम्) अथ सं०खीमा-सं०कुन्ता-कृतविस्तर:सोवश्रिया स्वर्गपुरी जिगाय या जिनालयच्याजवशात् ततः खकान् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy