________________
श्रीसोमचारित्रगणिविरचितंततः सुधानन्दनसंज्ञमूरिभि
दत्ताऽनुमत्या च गदाऽऽग्रहात् तदा । प्रसादिता श्रीजिनसोमवाचक
स्याऽऽचार्यता यगणपैः स्वपाणिना ॥३३॥ अथात्रैव सा डुङ्गर सं०सांडाकृत नह:श्रीपत्तनादेत्य बृहद्वृषावली
विधायिसाधारणसाधुमूनुना । श्रीडुङ्गरेण प्रथित क्षणेऽर्पित
यर्वाचकत्वं जिनहंससद्गुरोः ॥ ३४ ॥ संडाऽऽस्तिकेनार्बुदवासिना पुनः
प्रौढे प्रणीतेज धनधनैर्महे । पादाय्युपाध्यायपदं सुपण्डिते
शितुः सुमत्यादिमसुन्दरस्य यः ।। ३५ ॥ खं मन्यमाना गदरानगर
श्रीसंडकेभ्याः सफलं जनुस्ततः । श्रीजीरपल्लिप्रभुपार्श्वतीर्थकयात्रामकार्षुः कुशलेन सोत्सवम् ।। ३६ ॥
( एकादशभिः कुलकम् ) अथाहम्मदावादीयहHद्वारिकप्राग्वाटसं०कर्मण-दो०महि
राज-दोव्हेमादिविस्तरःश्रीतीर्थयात्रागुरुपुण्यकारिणा __ श्रीकर्मणाऽऽख्येन महीपमन्त्रिणा । महीसमुद्राभिधपण्डितप्रभोः प्रादाय्युपाध्यायपदं विवेकिना ॥ ३७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org