SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ श्रीसोमचारित्रगणिविरचितंततः सुधानन्दनसंज्ञमूरिभि दत्ताऽनुमत्या च गदाऽऽग्रहात् तदा । प्रसादिता श्रीजिनसोमवाचक स्याऽऽचार्यता यगणपैः स्वपाणिना ॥३३॥ अथात्रैव सा डुङ्गर सं०सांडाकृत नह:श्रीपत्तनादेत्य बृहद्वृषावली विधायिसाधारणसाधुमूनुना । श्रीडुङ्गरेण प्रथित क्षणेऽर्पित यर्वाचकत्वं जिनहंससद्गुरोः ॥ ३४ ॥ संडाऽऽस्तिकेनार्बुदवासिना पुनः प्रौढे प्रणीतेज धनधनैर्महे । पादाय्युपाध्यायपदं सुपण्डिते शितुः सुमत्यादिमसुन्दरस्य यः ।। ३५ ॥ खं मन्यमाना गदरानगर श्रीसंडकेभ्याः सफलं जनुस्ततः । श्रीजीरपल्लिप्रभुपार्श्वतीर्थकयात्रामकार्षुः कुशलेन सोत्सवम् ।। ३६ ॥ ( एकादशभिः कुलकम् ) अथाहम्मदावादीयहHद्वारिकप्राग्वाटसं०कर्मण-दो०महि राज-दोव्हेमादिविस्तरःश्रीतीर्थयात्रागुरुपुण्यकारिणा __ श्रीकर्मणाऽऽख्येन महीपमन्त्रिणा । महीसमुद्राभिधपण्डितप्रभोः प्रादाय्युपाध्यायपदं विवेकिना ॥ ३७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy