SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ गुरुगुणरवाकरकाच्यम् । निर्व्याजवृत्त्या बहुवत्सरावधि श्रीपक्षिका प्रत्युपवासकुच यः। तत्पारणे द्वित्रिशताऽऽस्तिकावले वात्सल्यकारी गदराजसङ्कराट् ॥२७॥ व्योमेक्षणक्ष्मामणरीतिपिण्डितं बिम्बं स नाभेयविभोरवीभरन् । तत् प्रापयत् चार्बुदभू-भूषणे भैमे विहारे बहुवित्तविक्रयात् ॥ २८ ॥ आसाद्य सद्यः फरमाणमुर्वरा राजस्य यात्राकरणार्यमुत्सुकः। पर सहभिरभिः परः शतैः खनासप्तशतैश्च शोभितम् ॥ २९ ॥ विचित्रवाधारवगर्जदम्बरं श्रीसङ्घमादाय सुखप्रयाणकैः। श्रीभानुलक्षादिमहीशसत्कृतः माप क्रमादर्बुदपर्वतं स तम् ॥ ३०॥ रैटङ्कलक्षव्ययतोऽनणीयसः सकस्य मिष्टानपटादिदायिना । तस्योपरिष्टाद् घनिविस्मयावहे महे महेभ्येन तु तेन मण्डिते ॥ ३१ ॥ तत्रेत्य यैः सोमजयाख्यप्रिमिः सत्रेषु नेत्रेन्द्रियचन्द्रहायने । सामूर्तिरर्चा अपराध भूरिशः प्रतिष्ठिता भौमजिनौकसि स्थिताः॥ ३२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy