________________
२६
श्रीसोमचारित्रगणिविरचितं
ततः सहर्षं चक्रवांश्चतुर्ष्वसौ तीर्थेषु यात्रां विमलाऽचलादिषु ॥ २१॥
श्रीपत्तनेऽस्मिन्नणहिल्लपाटके
प्रावृचतुर्मासकमेष तस्थिवान् । अबूभुजद् भानुमितार्धसंयुक्तज्ञातीनभीष्टैरशनादिभिस्तथा ॥ २२ ॥ कौशेयवासः कनकादिनाणकै
स्ताम्बूलदानाद् बहुशः सुदृग्विशाम् ।
निर्माय निर्मानमहं दृढाऽऽग्रहं
येषां पुरस्ताद् धनराजसङ्गराद् ॥ २३ ॥ सूरेः पदं सोमजयाहवाचकस्याऽकारयद् यत्करपङ्कजेन यः । यदन्तिषच्छ्रीजिनसोमपण्डित
प्रभोरुपाध्यायपदं च पत्तने ॥ २४ ॥ श्रीधन्यराजो नगराजसङ्गतः
स दक्षिणीयोsपि कृतार्थिकामितः । लक्षाधिकैस्तत्र सुवर्णटङ्ककै
दाहो ! घनकान्तिरुच्चकैः ॥ २५ ॥ ( षड्भिः कुलकम् )
अथ सं०गदाकस्य द्वितीय: प्रथीयःक्षण:श्रीगुर्जरज्ञातिवणिग्वराग्रणी
मन्त्री सुरत्राणसुखक्षमाभृताम् । बिनो बदान्यो विनयी नयी बृहत्पुण्यप्रथा जैनमवप्रभावकः ॥ २६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org