SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ २६ श्रीसोमचारित्रगणिविरचितं ततः सहर्षं चक्रवांश्चतुर्ष्वसौ तीर्थेषु यात्रां विमलाऽचलादिषु ॥ २१॥ श्रीपत्तनेऽस्मिन्नणहिल्लपाटके प्रावृचतुर्मासकमेष तस्थिवान् । अबूभुजद् भानुमितार्धसंयुक्तज्ञातीनभीष्टैरशनादिभिस्तथा ॥ २२ ॥ कौशेयवासः कनकादिनाणकै स्ताम्बूलदानाद् बहुशः सुदृग्विशाम् । निर्माय निर्मानमहं दृढाऽऽग्रहं येषां पुरस्ताद् धनराजसङ्गराद् ॥ २३ ॥ सूरेः पदं सोमजयाहवाचकस्याऽकारयद् यत्करपङ्कजेन यः । यदन्तिषच्छ्रीजिनसोमपण्डित प्रभोरुपाध्यायपदं च पत्तने ॥ २४ ॥ श्रीधन्यराजो नगराजसङ्गतः स दक्षिणीयोsपि कृतार्थिकामितः । लक्षाधिकैस्तत्र सुवर्णटङ्ककै दाहो ! घनकान्तिरुच्चकैः ॥ २५ ॥ ( षड्भिः कुलकम् ) अथ सं०गदाकस्य द्वितीय: प्रथीयःक्षण:श्रीगुर्जरज्ञातिवणिग्वराग्रणी मन्त्री सुरत्राणसुखक्षमाभृताम् । बिनो बदान्यो विनयी नयी बृहत्पुण्यप्रथा जैनमवप्रभावकः ॥ २६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy