________________
३५
गुरुगुणरवाकरकान्यम् । यैर्गच्छराजैर्घनसङ्घसंयुतौ
साकं सुधानन्दनसूरिभिश्च तौ । सिद्धाचलादौ जिनपूजनोद्यतो
ग्राम क्रमादुम्बरहट्टमागतो ॥ १६ ॥ पर्यहिकातूर्यगुरुदरस्फुर
तुरङ्ग्युग्यत्रजजातडम्बरम् । किं पार्थिवः कोऽपि महानिहागमद् ? __ यत्सङ्घमीक्ष्येति जनस्तदाऽवदत् ॥ १७ ॥ ताभ्यां महेभ्याद्भुतकारिणि क्षणे
तत्राप्रमाणेद्रविणैर्विनिर्मिते । यैरपिता श्रीशुभरत्नवाचक
स्याऽऽचार्यसम्पत् प्रमदप्रदायिनी ॥१८॥ श्रीपातशाहेः फरमाणमाप्य तौ
श्रीतीर्थयात्रामथ च प्रचक्रतुः। लक्षाधिकार्यव्ययतः सविस्तरं निरन्तरायं यदुरुप्रसादतः ॥ १९ ॥
(पञ्चभिः कुलकम् ) अथ दाक्षिणात्यसं०धनराजनगराजजनितक्षणःश्रीदेवगिर्याः समुपेत्य गर्जर
क्षाण्यामगण्यान्यनृणां शिरोमणिः । श्रीधन्यराजो नगराजबन्धुयुग
यान् नंनमीति स्म यतीश्वरान् मुदा ॥ २० ॥ श्रीमन्महिम्मृदमहीपतेर्महोपदापदानाद् बहुमानमासदत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org