SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ३४ श्रीसोमचारित्रगणिविरचितं क्लप्से गरीयस्तरविस्तरे- तत स्तेषां प्रतिष्ठा यतिपैरकारि यैः । श्रीमत्सुधानन्दननामवाचकप्रभोरनूचानपदं च तत्क्षणे ॥ ११ ॥ (चतुर्भिः कलापकम् ) अथ मन्त्रिगदाकृतप्रथमविस्तरःअहम्मदावादपुराधिवासिना सोझांत्रिके श्रीगदराजमन्त्रिणा । त्रिंशत्सहस्रद्रमटविक्रयाद् ___ यत् कारितं नूतनजैनमन्दिरम् ॥ १२ ॥ श्रीसोमदेवाहयसूरिभिस्तत स्वत्राऽऽहती मूर्तिततिः प्रतिष्ठिता। ददे यदादेशमथाप्य सोत्सवं __ श्रीवाचकत्वं शुभरवसाधये ॥ १३ ॥ आशादिपल्लीपुरि मञ्जुले महे महेभ्यरा मण्डनमङ्कमाण्डिते । प्रवर्तिनीनाम्नि पदे पुनस्तदा तैः सोमलब्धिगिनी निवेशिता ॥ १४ ॥ (त्रिभिर्विशेषकम् ) अथ मालवीयसंसूरावीराविरचितविस्तरःश्रीग्यासदीनावनिमुग्नियोगिनी __ महर्द्धिको मण्डपदुर्गवासिनी । श्रीसूरवीरौ कृतिनो सुदानिनौ प्राग्वाटमुख्याविह यो यशखिनौ ।। १५ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy