________________
३४
श्रीसोमचारित्रगणिविरचितं
क्लप्से गरीयस्तरविस्तरे- तत
स्तेषां प्रतिष्ठा यतिपैरकारि यैः । श्रीमत्सुधानन्दननामवाचकप्रभोरनूचानपदं च तत्क्षणे ॥ ११ ॥
(चतुर्भिः कलापकम् ) अथ मन्त्रिगदाकृतप्रथमविस्तरःअहम्मदावादपुराधिवासिना
सोझांत्रिके श्रीगदराजमन्त्रिणा । त्रिंशत्सहस्रद्रमटविक्रयाद् ___ यत् कारितं नूतनजैनमन्दिरम् ॥ १२ ॥ श्रीसोमदेवाहयसूरिभिस्तत
स्वत्राऽऽहती मूर्तिततिः प्रतिष्ठिता। ददे यदादेशमथाप्य सोत्सवं __ श्रीवाचकत्वं शुभरवसाधये ॥ १३ ॥ आशादिपल्लीपुरि मञ्जुले महे
महेभ्यरा मण्डनमङ्कमाण्डिते । प्रवर्तिनीनाम्नि पदे पुनस्तदा तैः सोमलब्धिगिनी निवेशिता ॥ १४ ॥
(त्रिभिर्विशेषकम् ) अथ मालवीयसंसूरावीराविरचितविस्तरःश्रीग्यासदीनावनिमुग्नियोगिनी __ महर्द्धिको मण्डपदुर्गवासिनी । श्रीसूरवीरौ कृतिनो सुदानिनौ
प्राग्वाटमुख्याविह यो यशखिनौ ।। १५ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org