SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ गुरुगुगरवाकरकाम्यम् । शत्रुञ्जयादौ सुगुरुन् पुनर्महा देवाऽभिधेनेभ्यवरेण साधुना ।। ५॥ लाटादिपल्ल्यां प्रथिते पृथुक्षणे प्रभूतपुंसां पटटकार्पणे। श्रीसोमदेवाहयसूरिशोभितैः पूज्यैस्ततो यैः शतशो यतैर्वृतैः ॥ ६॥ श्रीमत्सुधानन्दनहेमहंसयोः सदाचनाऽऽचार्यशिरोऽवतंसयोः । प्रसादिता वाचकता तदोदयाच्चूलागणिन्याश्च महत्तरापदम् ॥ ७॥ (त्रिभिर्विशेषकम् ) अथ मण्डपीयसं०चांदारचितविस्तरःहाडावटीमालवदेशनायक प्रजामियाऽहम्मुदमुख्यमन्त्रिणा । श्रीमण्डपक्ष्याधरभूमिवासिना सङ्घाधिनाथेन च चन्द्रसाधुना ॥८॥ दासप्ततिर्दारुमया जिनालया रीरीचतुर्विंशतिपट्टराजिताः। ये कारिता मङ्गलदीपकादिषद् त्रिंशत्प्रमाणोपकृतिश्रियाऽऽश्रिताः ॥९॥ माग्वाटवंशोदधिपार्वणेन्दुना ऽमुना चतुर्लक्षचतुष्कलव्ययात् । पुण्यैकचित्ताअमिताऽऽस्तिकास्तिकी पोईलाभरणादिदानतः ॥१०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy