________________
गुरुगुगरवाकरकाम्यम् । शत्रुञ्जयादौ सुगुरुन् पुनर्महा
देवाऽभिधेनेभ्यवरेण साधुना ।। ५॥ लाटादिपल्ल्यां प्रथिते पृथुक्षणे
प्रभूतपुंसां पटटकार्पणे। श्रीसोमदेवाहयसूरिशोभितैः
पूज्यैस्ततो यैः शतशो यतैर्वृतैः ॥ ६॥ श्रीमत्सुधानन्दनहेमहंसयोः
सदाचनाऽऽचार्यशिरोऽवतंसयोः । प्रसादिता वाचकता तदोदयाच्चूलागणिन्याश्च महत्तरापदम् ॥ ७॥
(त्रिभिर्विशेषकम् ) अथ मण्डपीयसं०चांदारचितविस्तरःहाडावटीमालवदेशनायक
प्रजामियाऽहम्मुदमुख्यमन्त्रिणा । श्रीमण्डपक्ष्याधरभूमिवासिना
सङ्घाधिनाथेन च चन्द्रसाधुना ॥८॥ दासप्ततिर्दारुमया जिनालया
रीरीचतुर्विंशतिपट्टराजिताः। ये कारिता मङ्गलदीपकादिषद्
त्रिंशत्प्रमाणोपकृतिश्रियाऽऽश्रिताः ॥९॥ माग्वाटवंशोदधिपार्वणेन्दुना
ऽमुना चतुर्लक्षचतुष्कलव्ययात् । पुण्यैकचित्ताअमिताऽऽस्तिकास्तिकी
पोईलाभरणादिदानतः ॥१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org