SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ अहम् अथ तृतीयः सर्गः। श्री रत्राऽमरमालवेषु यै राधायि या श्राद्धकृतोद्धवोच्चयैः। विम्वप्रतिष्ठादिककार्यमालिका वच्मि क्रमात्तामथ चित्रकारिकाम् ॥१॥ भट्टारकाः केऽपि पदादिकं यदाऽऽ देशादकार्पदृषकृत्यमुत्सवैः। यात्रा च केचिच्च महर्षिकाऽऽस्तिका. यद्वारके यत्तदपि ब्रुवे कियत् ॥ २ ॥ (युग्मम् ) अत्र प्रथममुकेशज्ञातीयसाह०साइविहितविस्तरः प्रोच्यतेप्रासादसौधर्दिविधृतताविष च्छायाभरे श्रीगिरिपूर्वके पुरे । श्रीसोमदासावनिजानिमन्त्रिणा धर्मिष्ठधुर्येण च साहसाधुना ॥३॥ शौक्षिक्षमामानमणोरुपित्तला ... निर्मापिता या जिनमूर्तिरुज्ज्वला । तस्याः परस्या अपि बिम्बसन्ततेश्चक्रे प्रतिष्ठा प्रथम महेनं यैः ॥ ४ ॥ (युग्मम् ) अथ दक्षणीयसाहमहादेवविस्तरःश्रीदेवगिर्याहमहापुरादिहागत्याऽतिभच्या पणिपत्य तीर्थपान् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy