________________
अहम्
अथ तृतीयः सर्गः।
श्री रत्राऽमरमालवेषु यै
राधायि या श्राद्धकृतोद्धवोच्चयैः। विम्वप्रतिष्ठादिककार्यमालिका
वच्मि क्रमात्तामथ चित्रकारिकाम् ॥१॥ भट्टारकाः केऽपि पदादिकं यदाऽऽ
देशादकार्पदृषकृत्यमुत्सवैः। यात्रा च केचिच्च महर्षिकाऽऽस्तिका. यद्वारके यत्तदपि ब्रुवे कियत् ॥ २ ॥
(युग्मम् ) अत्र प्रथममुकेशज्ञातीयसाह०साइविहितविस्तरः प्रोच्यतेप्रासादसौधर्दिविधृतताविष
च्छायाभरे श्रीगिरिपूर्वके पुरे । श्रीसोमदासावनिजानिमन्त्रिणा
धर्मिष्ठधुर्येण च साहसाधुना ॥३॥ शौक्षिक्षमामानमणोरुपित्तला ... निर्मापिता या जिनमूर्तिरुज्ज्वला । तस्याः परस्या अपि बिम्बसन्ततेश्चक्रे प्रतिष्ठा प्रथम महेनं यैः ॥ ४ ॥
(युग्मम् ) अथ दक्षणीयसाहमहादेवविस्तरःश्रीदेवगिर्याहमहापुरादिहागत्याऽतिभच्या पणिपत्य तीर्थपान् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org