________________
गुरुगुणरवाकरकाव्यम् । ३१ येषां सुधामुचं वाचं श्रुत्वैते सपरिच्छदाः ।
रत्नाद्यैरास्तिकैः कैश्चित् प्रायेण परिधापिताः ॥ ९८ ॥ श्रीश्रामण्यं सहस्रानुमिततनुमतां विज्ञवाचंयमानामाचार्यत्वं नवानां तदनु तिथिमितिव्यापिना वाचकत्वम् । एकार्यायाश्च माहत्तरपदमपि यैरर्पितं पण्डितानां गण्यादीनां पदानां नहि परिगणना स्यात् खयं स्थापितानाम् ९९
अभिकृतिशतमानागमगुणनपराः प्रत्यहं प्रमादहराः। बभुरिह लक्ष्मीसागरसूरीशास्ते युगप्रवराः ॥ १० ॥ श्रीमन्मालवमेदिनीन्दुवदनालङ्कारहारप्रभो
रुग्रामागरवासिकर्मतनयश्रीरत्रसङ्घप्रभोः। आक्षेपाद्विधुवेदवमवसुधावर्षे सुभिक्षोद्भवे
लक्ष्मीसागररिराजविलसद्भाग्यप्रकर्षस्तवे ।। १०१ ।। श्रीजम्बूसमसोमसुन्दरगुरोः श्रीसोमदेवाहयः
शिष्यः सूरिवरश्च शिष्यवृषभचारित्रहंसोऽस्य यः। तस्य श्रीविबुधस्य शिष्यशिशुना काव्ये मुदा निर्मिते ___ सर्गोत्र प्रथमेतरो गुरुगुणाद्रनाकराख्यायुते ॥१०२॥ इति परमगुरुलक्ष्मीसागरसूरीणां गच्छनायकपदवीप्राप्तिगच्छमेलगच्छपरिधापनिकादिविधानगों गुरुगुणरत्नाकरनानि
काव्ये द्वितीयः सर्गः।
-0020
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org