SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ गुरुगुणरवाकरकाव्यम् । ३१ येषां सुधामुचं वाचं श्रुत्वैते सपरिच्छदाः । रत्नाद्यैरास्तिकैः कैश्चित् प्रायेण परिधापिताः ॥ ९८ ॥ श्रीश्रामण्यं सहस्रानुमिततनुमतां विज्ञवाचंयमानामाचार्यत्वं नवानां तदनु तिथिमितिव्यापिना वाचकत्वम् । एकार्यायाश्च माहत्तरपदमपि यैरर्पितं पण्डितानां गण्यादीनां पदानां नहि परिगणना स्यात् खयं स्थापितानाम् ९९ अभिकृतिशतमानागमगुणनपराः प्रत्यहं प्रमादहराः। बभुरिह लक्ष्मीसागरसूरीशास्ते युगप्रवराः ॥ १० ॥ श्रीमन्मालवमेदिनीन्दुवदनालङ्कारहारप्रभो रुग्रामागरवासिकर्मतनयश्रीरत्रसङ्घप्रभोः। आक्षेपाद्विधुवेदवमवसुधावर्षे सुभिक्षोद्भवे लक्ष्मीसागररिराजविलसद्भाग्यप्रकर्षस्तवे ।। १०१ ।। श्रीजम्बूसमसोमसुन्दरगुरोः श्रीसोमदेवाहयः शिष्यः सूरिवरश्च शिष्यवृषभचारित्रहंसोऽस्य यः। तस्य श्रीविबुधस्य शिष्यशिशुना काव्ये मुदा निर्मिते ___ सर्गोत्र प्रथमेतरो गुरुगुणाद्रनाकराख्यायुते ॥१०२॥ इति परमगुरुलक्ष्मीसागरसूरीणां गच्छनायकपदवीप्राप्तिगच्छमेलगच्छपरिधापनिकादिविधानगों गुरुगुणरत्नाकरनानि काव्ये द्वितीयः सर्गः। -0020 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy