________________
जमद्गुरुकाव्यम् ।
त्वत्पादाब्जनमस्कृतेर्मुनिपते ! निःस्वोऽपि सस्वोऽभवन्माहात्म्यं ननु कस्य मानसमिदं नो रञ्जयत्यद्भुतम् ॥२११॥ व्याप्तस्य प्रकटं त्रिलोकमपि ते खामिन् ! प्रतापोज्ज्वलद्वह्नेर्व्यानि गतेषु तारकमिषात्तारं स्फुलिङ्गेष्वहो । मन्ये दाइभयेन रात्रिसमये नोदेति भासांपतिवीरोऽप्युत्कटशक्तिमत्यपबलोऽदृश्यो भवेदागते ॥ २१२ ॥ मत्वैकं सुभटं त्रिलोकविकटं श्रीनन्दनं भस्मसाचक्रे ते मुनिराट् ! प्रतापहुतभुग् दुःसाध्यतेजा असौ । तस्मादप्यधिकस्य नेत्रकपटाद्भालं स्वयं भिन्नवान्
गौरीशस्य ततस्त्रिलोचनतयैवाख्याऽभवद्भूतले ॥ २१३॥ ये श्रीवीरजिनेन्द्रशासनमिदं विस्तारयन्तः क्षिवा
भोदा इव दुग्धसिन्धुसलिलं प्राप्तास्ततोऽप्युन्नतिम् । केषां नो रुचये भवन्ति गुरुताश्रद्धानपूतात्मनां
कामं कान्तिदर्शना घनजनैर्जात्प्रभावाः कौ ॥ २१४॥ यान्नूनं प्रणमन्ति मानवगणाः सम्यग्गुरुत्वाशयानिर्णीयाऽपरगच्छनायकगणे सम्यग्गुरुत्वक्षयम् । प्रत्यूषे शशलान्छनादिनिकरे दृष्ट्वा प्रकाशक्षयं
मार्त्तण्डं किमु नार्चयन्ति दिवसाघीशत्वसम्भावनात् ॥ २१५ ॥ चक्रे कृतिनां मतिः शुभतरा श्रद्धानपूतात्मनां श्रीमद्वीरजिनेन्द्रशासनतरोर्भास्वत्फलास्वादने । उच्छेद्यापरतीर्थमोहमदनद्वन्मादनिष्णातवां
यद्वैद्यान्निपुणान्न कः प्रकुरुते पध्यादनं शुद्धधीः ॥ २१६ ॥ येभ्योऽयं गुणिपूरितस्तपगणः प्राप्नोत्युदग्रं यश
स्तेजोजात्यमणेर्यतोऽधिकतरं हारोऽपि मुक्तान्वितः । येभ्यश्चेह परत्र मङ्गलधिया के के नमस्यन्ति न
प्राप्तं केन यतोऽमृतं क्षितितले नास्वाद्यते धीमता ॥२१७॥ येभ्यो नश्यति शासनं हरिहरब्रह्मादिदेवोदितं ध्वान्तं तिग्मकरादिवाधिकतमं रात्रिप्रभावोदितम् ।
Jain Education International
३१.
For Private & Personal Use Only
www.jainelibrary.org