SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ श्रीपद्मसागरगणिविरचितं येभ्यश्वापि चकास्ति शासनमिदं स्याद्वादवादाविं व्योमेवोष्णकरान् मनुष्यनिकरावस्थानमूर्द्धस्थितम् ॥२१८॥ येषां प्राप्य पवित्रदक्षिणकरस्पर्श निजे मस्तके जायन्तेऽतिनिकृष्टवृत्तय इमेऽप्युत्कृष्टशिष्टश्रियः । स्वर्णत्वं किमु नाश्रयन्ति भुवने लोहानि योगीशितुलब्ध्वा शुद्धरसान्वयं यत इह स्वाद्रङ्गितासङ्गतः ॥२१९|| संक्रान्ता बत येषु निर्मलगुणाः ख्यातिं लभन्तेतरां शीतांशोरिव चन्द्रकान्तिमणिषु ज्योत्स्नाः सुघासङ्गतिम् । येषु स्वामिषु सत्सु भारतमिदं विभ्राजते सर्वत: श्रीसीमन्धरतीर्थनेतरि यथा क्षेत्रं विदेहाऽभिघम् ॥ २२० ॥ तेषां सद्वचनानि शुद्धरचनान्याकर्ण्य विद्वज्जनाजानन्तीति कलावपीह भरते किं तीर्थनाथागम: १५ किंवा गच्छभृदागमः परकृते क्षेत्राद्विदेहाभिधात् स्वर्गाद्वा धिषणागमः किमथवा शुक्रागमो भूतलात् ॥२२१॥ स्वास्त्विञ्चरणे पतन्ति विमलात्मानो जनाः केवलं ये ते स्युर्भुवि भूरिमूर्द्धमणयश्चित्रं समानोदयाः । श्रुत्वा ख्यातिमिमां तवेश ! विशदां भाग्याधिलब्धर्द्धयः के के न भ्रमरीभवन्ति चरणाम्भोजे सदास्वादिनि ॥ २२२ ॥ नाथ ! त्वद्वदनोपमानमनघं दत्तं कवीशैः शशी आसाद्येव हरस्य मूर्ध्नि वसतिं लेभे कलाभ्युन्नतः । त्वद्वाणीसमतामवाप्य वसुधा मन्येऽभवन्नाकिनां भोग्या योग्यतया हि वस्तुनि न कः स्यादुद्यतः शुद्धधीः ॥२२३॥ दृष्टं त्वद्वदनं गणेश ! गुणिनां दोषापहं सर्वदा चान्द्रं मण्डलमन्यथेति विबुधैः किं गीयते तत्समम् ? | एषा मे वचनीयता क्षितितले माभूदितीवैणभृ च्छम्भोर्मूर्ध्नि तपस्तनोत्यतनुकं गङ्गातटे निर्मले ||२२४|| पीत्वा त्वद्वचनं मनुष्यनिकरः सुस्थः समाभ्युद्भवादेवानां निकरस्तु तत्समसुधां तृप्तस्तथा चाभवत् । ३२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy