SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ जगद्गुरुकाव्यम्। खं खेवं भुवनोपकारकरणेनैवाऽसि वृतः सदा खामेवं विबुधाः स्तुवन्ति गुणिषु प्राप्तकरेखं समम् ।।२२५॥ खत्कण्ठोपमिति मुनीश्वर ! समासायेव कम्बुर्वरः कृष्णस्याऽपि जयप्रदाननिपुणः संजायते मङ्गलम् । तत्रत्यां स्वरसारतां बुधजनाः पीत्वेव हप्ता इदं भाषन्तेऽमृतपूर्णपूर्णकलशः किं वेधसाऽयं कृतः ॥२२॥ विद्याभिस्तव गच्छनाथ ! हृदयं सर्वामिरप्याश्रितं क्षीराम्भोधिरिवाऽमलाभिरमल स्रोतस्विनीभिः श्रिये। तज्जानेऽजनि सर्वतः पृथुतरं तद्वासदानाय यत् __ सन्तः स्युर्वसतिप्रदानमतयः स्खैकाश्रयप्राणिनाम् ॥२२७॥ देव ! त्वद्भुजयामल मतिमतां दृग्मार्गमभ्यागतं हृद्येवं विदधाति तर्कमिह किं धात्रा समर्थाविमौ ?। सृष्टौ मूर्द्धनि दुष्प्रहारविधये दण्डौ त्रिलोकोद्गव__ स्यानङ्गस्य महाभटस्य परमस्थानाऽधिकत्वस्पृशा ॥२२८॥ त्वत्कोष्ठे जलधाविवाऽतिगहने सिद्धान्तरत्नान्यहो ! तिष्ठन्ति प्रकटानि नायक ! तथा तस्थुर्यथा निर्मले । श्रीसौधर्मगणेशमुख्यसकलाचार्योदरे तबुधा मत्वेतीव वदन्ति तत्तदनुगं त्वां ख्यातविद्यागुणम् ।।२२९॥ उत्सङ्गस्तव देव ! देववनितातुल्याङ्गनालिङ्गन त्यागी शैशवजातितोऽपि विबुधाधीशोऽस्ति मन्ये ततः । साधुत्वे सदृशेऽपि देषषनितोत्सना वशिष्ठादिका___ लज्जातो मुनयो गताः कचिदहो ! निर्मानुषे कानने ॥२३०॥ देवोरुद्वयमद्भुतं तव सदारम्भाफलाभ्यन्तर स्पर्श नैव कदाचिदद्भुततरं पस्पर्श नारीतलम् । मत्वेतीव सुवृत्तजानुमिषतः सद्वृत्तकोशं न्यधा द्धाता तत्र ततस्तपोगणपते ! सद्वृत्तता ते मता ॥२३१॥ देव ! त्वञ्चरणौ सुरासुरनराधीशप्रणामोचितौ मत्वेतीव विधिश्चकार विशदच्छत्रादिचिह्नाहितौ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy