________________
जगद्गुरुकाव्यम्।
खं खेवं भुवनोपकारकरणेनैवाऽसि वृतः सदा
खामेवं विबुधाः स्तुवन्ति गुणिषु प्राप्तकरेखं समम् ।।२२५॥ खत्कण्ठोपमिति मुनीश्वर ! समासायेव कम्बुर्वरः
कृष्णस्याऽपि जयप्रदाननिपुणः संजायते मङ्गलम् । तत्रत्यां स्वरसारतां बुधजनाः पीत्वेव हप्ता इदं
भाषन्तेऽमृतपूर्णपूर्णकलशः किं वेधसाऽयं कृतः ॥२२॥ विद्याभिस्तव गच्छनाथ ! हृदयं सर्वामिरप्याश्रितं
क्षीराम्भोधिरिवाऽमलाभिरमल स्रोतस्विनीभिः श्रिये। तज्जानेऽजनि सर्वतः पृथुतरं तद्वासदानाय यत् __ सन्तः स्युर्वसतिप्रदानमतयः स्खैकाश्रयप्राणिनाम् ॥२२७॥ देव ! त्वद्भुजयामल मतिमतां दृग्मार्गमभ्यागतं
हृद्येवं विदधाति तर्कमिह किं धात्रा समर्थाविमौ ?। सृष्टौ मूर्द्धनि दुष्प्रहारविधये दण्डौ त्रिलोकोद्गव__ स्यानङ्गस्य महाभटस्य परमस्थानाऽधिकत्वस्पृशा ॥२२८॥ त्वत्कोष्ठे जलधाविवाऽतिगहने सिद्धान्तरत्नान्यहो !
तिष्ठन्ति प्रकटानि नायक ! तथा तस्थुर्यथा निर्मले । श्रीसौधर्मगणेशमुख्यसकलाचार्योदरे तबुधा
मत्वेतीव वदन्ति तत्तदनुगं त्वां ख्यातविद्यागुणम् ।।२२९॥ उत्सङ्गस्तव देव ! देववनितातुल्याङ्गनालिङ्गन
त्यागी शैशवजातितोऽपि विबुधाधीशोऽस्ति मन्ये ततः । साधुत्वे सदृशेऽपि देषषनितोत्सना वशिष्ठादिका___ लज्जातो मुनयो गताः कचिदहो ! निर्मानुषे कानने ॥२३०॥ देवोरुद्वयमद्भुतं तव सदारम्भाफलाभ्यन्तर
स्पर्श नैव कदाचिदद्भुततरं पस्पर्श नारीतलम् । मत्वेतीव सुवृत्तजानुमिषतः सद्वृत्तकोशं न्यधा
द्धाता तत्र ततस्तपोगणपते ! सद्वृत्तता ते मता ॥२३१॥ देव ! त्वञ्चरणौ सुरासुरनराधीशप्रणामोचितौ मत्वेतीव विधिश्चकार विशदच्छत्रादिचिह्नाहितौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org