SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ३४ श्रीपद्मसागरगणिविरचितंसर्वोर्थिविशेषसंगमवशात्तत्रोर्दुरेसा व्यधा देवं त्वां स्तवनं नयन्ति विबुधाः श्रीहीरभट्टारक ! ॥२३२।। मालाख्ये पुरे मोदादेवं काव्यं जगद्गुरोः । चकार सर्वसिद्ध्यर्थ पण्डितः पद्मसागरः ॥२३३ ।। इति महोपाध्यायश्रीधर्मसागरगणिपण्डितोत्तंसप-श्रीविमलसागरगणिशिष्यपं-पद्मसागरगाणाविरचितं जगद्गुरुकाव्यं संपूर्णम् । लिखितं मङ्गलपुरे संवत् १६४६ वर्षे द्वितीयभाद्रपदसित ११ दिने । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy