________________
३४
श्रीपद्मसागरगणिविरचितंसर्वोर्थिविशेषसंगमवशात्तत्रोर्दुरेसा व्यधा
देवं त्वां स्तवनं नयन्ति विबुधाः श्रीहीरभट्टारक ! ॥२३२।। मालाख्ये पुरे मोदादेवं काव्यं जगद्गुरोः ।
चकार सर्वसिद्ध्यर्थ पण्डितः पद्मसागरः ॥२३३ ।। इति महोपाध्यायश्रीधर्मसागरगणिपण्डितोत्तंसप-श्रीविमलसागरगणिशिष्यपं-पद्मसागरगाणाविरचितं जगद्गुरुकाव्यं संपूर्णम् । लिखितं मङ्गलपुरे संवत् १६४६ वर्षे द्वितीयभाद्रपदसित ११ दिने ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org