________________
श्रीपद्मसागरगणिविरचितं
अप्राप्येव तदन्तमम्बुधितले खिन्नोऽविशद्वानुमान
श्यामास्यः पुनरागतः शशधरो रात्रौ कलङ्कच्छलात् ॥२०४॥ स्रष्टाऽथ स्वयमेव निर्मितगतिव्र्योनीव ताराच्छलात्
खामिंस्त्वद्गुणसंग्रहं निशि करोत्याक्षेपवान् सर्वदा । सद्यनाय दिवा तु निश्चलमतिर्मूत्वेव तिग्मच्छवि
स्तिष्ठत्येष मतः सतां मतिरियं सद्वस्तुनः पालने ॥ २०५ ।। मूर्तिस्ते जिनमूर्तिवत्कलियुगे दुष्कल्मषध्वंसिनी
शान्तैः कान्तमनोभिरीहितहितश्चित्ते निजे न्यस्यते । दुष्टैः कैश्चिदुपेक्ष्यतेऽथ तव न द्वेषो न चोल्लासिता
शीतांशोरमृते दुरम्बुनि समः किं नो भवेत्सङ्क्रमः? ॥२०६।। देव ! त्वद्गुणसन्ततिर्गुणिजनैयस्ता निजे मानसे
चित्रावल्लिरिव प्रवृद्धिजनिकाऽभूत्तद्गुणानां जने । दोषाक्तैरथ दूरिताऽद्भुतमिदं तदोषसंवर्धिनी
यद्वा नाऽद्भुतमेतदुअमनसामुमा प्रवृत्तिर्भवेत् ॥२०७॥ श्रीवीरस्य शिवङ्गतस्य विरहे दुःखादितप्राणिनां
दुःखध्वंसकृते कलाविव विधिस्तत्तुल्यहीरं व्यधात् । तस्येवास्य भवेद्यदीयहृदयेऽभेदप्रतीतिः परा
श्रेयःश्रीः करपङ्कजे स्थितवती कुर्याच तं तनिभम् ॥२०॥ वस्त्यऽर्काय तमोभिदे भगवते लोकप्रकाशात्मने
विश्वायाघनदानतो नवसरे वृत्तिं परां तन्वते । जाड्यच्छेदपराय दूरगजनोत्तापाय शस्तोदये
भूदेवैर्विहितार्चनाय भवते भूयात् स्फुरद्रोचिषे ॥ २०९ ॥ लोकोन्मार्गनिदर्शनोद्भवमिव स्वागः स्मरन् लौकिकः
शम्भुस्त्वय्युदिते श्रुते मुनिपते ! नश्यन् सुनीत्यद्भुते । भारं मूर्ध्नि विमृश्य शीतकिरणं यं पुष्करे मुक्तवान्
सोऽयं प्रभ्रमतीव सार्थपतिना मुक्तो गलिगौः पथे ॥ २१०।। कुर्वाणस्तव दर्शनं नयनयोर्लोकोऽनिमेषोऽभवत्
खभाषाश्रवणाद्विवेकविकलोऽप्यासीद्विवेकान्वितः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org