SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ श्रीपद्मसागरगणिविरचितं अप्राप्येव तदन्तमम्बुधितले खिन्नोऽविशद्वानुमान श्यामास्यः पुनरागतः शशधरो रात्रौ कलङ्कच्छलात् ॥२०४॥ स्रष्टाऽथ स्वयमेव निर्मितगतिव्र्योनीव ताराच्छलात् खामिंस्त्वद्गुणसंग्रहं निशि करोत्याक्षेपवान् सर्वदा । सद्यनाय दिवा तु निश्चलमतिर्मूत्वेव तिग्मच्छवि स्तिष्ठत्येष मतः सतां मतिरियं सद्वस्तुनः पालने ॥ २०५ ।। मूर्तिस्ते जिनमूर्तिवत्कलियुगे दुष्कल्मषध्वंसिनी शान्तैः कान्तमनोभिरीहितहितश्चित्ते निजे न्यस्यते । दुष्टैः कैश्चिदुपेक्ष्यतेऽथ तव न द्वेषो न चोल्लासिता शीतांशोरमृते दुरम्बुनि समः किं नो भवेत्सङ्क्रमः? ॥२०६।। देव ! त्वद्गुणसन्ततिर्गुणिजनैयस्ता निजे मानसे चित्रावल्लिरिव प्रवृद्धिजनिकाऽभूत्तद्गुणानां जने । दोषाक्तैरथ दूरिताऽद्भुतमिदं तदोषसंवर्धिनी यद्वा नाऽद्भुतमेतदुअमनसामुमा प्रवृत्तिर्भवेत् ॥२०७॥ श्रीवीरस्य शिवङ्गतस्य विरहे दुःखादितप्राणिनां दुःखध्वंसकृते कलाविव विधिस्तत्तुल्यहीरं व्यधात् । तस्येवास्य भवेद्यदीयहृदयेऽभेदप्रतीतिः परा श्रेयःश्रीः करपङ्कजे स्थितवती कुर्याच तं तनिभम् ॥२०॥ वस्त्यऽर्काय तमोभिदे भगवते लोकप्रकाशात्मने विश्वायाघनदानतो नवसरे वृत्तिं परां तन्वते । जाड्यच्छेदपराय दूरगजनोत्तापाय शस्तोदये भूदेवैर्विहितार्चनाय भवते भूयात् स्फुरद्रोचिषे ॥ २०९ ॥ लोकोन्मार्गनिदर्शनोद्भवमिव स्वागः स्मरन् लौकिकः शम्भुस्त्वय्युदिते श्रुते मुनिपते ! नश्यन् सुनीत्यद्भुते । भारं मूर्ध्नि विमृश्य शीतकिरणं यं पुष्करे मुक्तवान् सोऽयं प्रभ्रमतीव सार्थपतिना मुक्तो गलिगौः पथे ॥ २१०।। कुर्वाणस्तव दर्शनं नयनयोर्लोकोऽनिमेषोऽभवत् खभाषाश्रवणाद्विवेकविकलोऽप्यासीद्विवेकान्वितः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy