________________
गद्गुरुकाव्यम्।
उक्त्वा सर्वयतीशहीरविजयास्थानामदाद् मन्तितः
वैवाक्यविरुदं जगद्गुरुरिति स्पष्टं महःपूर्वकम् ॥१९॥ सूरीणां करतोऽय शान्तिविबुधवादापयत्वार्किक
श्रेष्ठत्वादिगुणश्चमत्कृतमनाः श्रीवाचकाग्यं पदम् । सद्यः खानकसिंहमुख्यसकलादास्तदात्युत्सवं
चक्रुः श्रीमति वित्तकोटिकलिताः फचेपुरे सर्वतः॥१९॥ अन्येचुर्नरनाथहस्तलिखितं लाला त्रिलोकीगुरोः
शिष्याः श्रीगुरुमान्यधन्यविजयास्तभृत्यसंसेविताः । सूरत्यादिषु मुद्रलाश्रितजिनौकःसाधुसद्मनजं
तन्मुक्तं जिनबिम्बसाधुकलितं श्राद्धस्तदाऽकारयन् ॥१९९॥ एवं श्रीगुरुहीरहीरविजयाचार्यान्नृपाऽकब्बरे
णात्यन्तं रचितस्तुतीन् कृतमहापूजान् पुनः सत्कृतान् । मायातानथ गोजरे क्षितिवले श्रुत्वा पुरान्मालात्
स्तौतीत्यं शिशुपद्मसागरकविः प्रेम्णा विवेकान्वितः ॥२०॥ नत्वा सत्त्वनिषचतत्त्वचरितं श्रीपार्श्वनाथं जिनं
स्तौमि श्रीनिधिमूर्तिहीरविजयं मट्टारकाप्रेसरम् । यस्य स्तोत्रधनुष्यसंख्यविदुषामासेदुषां शेमुषी
बाणाली गुणसंस्थिताऽपि मुवने व्याप्ता न कैः साध्यते ॥२०॥ साधा ते मुनिराज ! कस्य वदने जिहेव नो विद्यते
विद्या साऽपि न काऽस्ति देव ! तव या जिह्वान्तमासेदुषी । सन्ति त्वय्यनघाः पवित्रितदिशः सम्यग्गुणाश्चापरे
मत्वेतीव समस्तगच्छजनवा त्वां स्वामिनं मन्यते ॥२०॥ सोमत्वं तव निष्कलमतुलं नित्यप्रसारैः करै।
मन्ये व्योनि समेत्य शीतकिरणो जात्यार्थिवद्याचते। आदित्यस्तु तव प्रतापमचलं विश्वत्रयव्यापिनं
तेन त्वत्पुरतो न कः क्षितितले सजायते याचकः ॥२०॥ सूर्याचन्द्रमसौ गुणान्तममलं ते वीक्षितुं नायक ! . सष्ट्रा व्योमवनावशीघ्रतरगी दूगाविव प्रेरिती ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org