________________
२८
श्रीपद्मसागरगणिविरचितं
शङ्कां तीर्थकरागमस्य हृदये केषां न चक्रुस्तथा प्रेम्णे तीर्थकरा इवाधिकधियां चासन् गुणैर्निर्मलैः ॥ १९०॥ श्रद्धास्तत्र पदे पदेऽथ मुमुचुर्वस्त्राणि सौवर्णिकान सूरीणां जगृहुश्च याचकजनास्तेषां गुणाभाषिणः । श्राद्धीभिर्वरमौक्तिकैर्मणिगणैर्वर्द्धापनार्थ तदा
नुत्रैः पाणियुगेन वारिनिधिवचद्भूतलं व्यानशे ॥१९१॥ आयाता अथ सूरयो यतियुता योग्ये पवित्राश्रये
श्लोकं धार्मिकमेकमाप्तवचनं व्याख्यान्ति ते स्माऽनघम् । ब्रह्माऽयं किमिहागतः शुचितरं धर्म पुरस्ताचतुवर्णानामुपदेष्टुमेवमखिलायकुर्द्विजाः शङ्कितम् ॥१९२॥ तत्र स्वस्तिक लक्षमक्षतगणाकीर्ण घनित्रीकृता
कन्युब्छनवित्तकोटिरभवच्छ्रीस्थानसिंहादिकैः । इभ्यै रूप्यसुवर्णनव्यवसनत्यागेन कोटिव्यया
द्देश्यो मार्गणसभ्यः परमहीजातोऽपि सन्तोषितः ॥ १९३॥ कचिद्भट्टकविः कवित्वमतुलं नव्यं विधायोचकैः
सूरीणां पुरतोऽवदच भवतां स्तोत्रेण लक्षं घनम् । लप्स्ये मत्तमतङ्गजं यदि भवद्भक्तैकसभ्येभ्यत
स्तर्हि श्रीगुरुनायकान् क्षितितळे श्रीधर्मराजान् श्रुवे ॥ १९४ ॥ श्रुत्वा तद्वचनं गुरूनतिकृते श्राद्धः सदारङ्गकः सान्वर्थों गजराजयुक्तमखिलं तस्मै धनं दत्तवान् ।
एवं श्रीगुरुराजहीरविजयाचार्यस्तवाधायिनः
के के तत्र महार्थपात्रमभवन्नो मार्गणाः पण्डिताः ॥ १९५ ॥ तस्मिन् वर्षचतुष्टयं नरवरस्वासन्नदेशे स्थिताः
सूररीशा नृपपुङ्गवेन विविधोपायज्ञविज्ञनिजैः । रात्रावहि परीक्षिताः स्वयमपि च्छन्नं कृतश्रावका - कास्तिक्यसुलक्षणेन विशदप्रज्ञेन शुद्ध्यर्थिना ॥ १९६॥ शुद्धाः सर्वपरीक्षणैर्गुरुवरा झावेति पृथ्वीपतिः सभ्यानां पुरतः स्वपर्षदि गुणांस्तेषां स्वधीशोधितान् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org