SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ जगद्गुरुकाव्यम् । कार्यश्चेति मदीप्सितं त्रयमिदं राज्याङ्कमुद्राङ्कितं कामं दत्तवता न कि नरपते ! दत्वं त्वया सांप्रतम् ? ॥१८॥ इत्युक्ते यतिपुङ्गवर्नरपतिस्तान् बन्दिलोकान् पनान् गुप्त्यन्तश्चिरसञ्चितान कृतमहामन्तून् मुमोच खयम् । यावस्तानिजपादनत्यनुरतान् श्रीमद्गुरूणां क्रम द्वन्द्वे पातयति स्म चाशिषदिमान् श्रीहीरनामाक्षरान् ॥१८४॥ मत्स्याद्यङ्गिगणावघं गलितवाहिं समुरिश्य स श्रीमडाबरनामकोग्रसरसि श्रीपातिसाऽकब्बरः। भृत्यैरुत्पटहं पुरेऽखिलजनज्ञानाय चाऽवादय चत्रैतद्विधिलोपकमहकते छमं चरानादिशत् ॥१८५।। प्रत्यब्दं नृपतिः समागतमहापर्वण्यमारिक्रमः कार्यो मद्विषयष्विति खलिखितं दत्चे स्म सङ्काय सः । यावहादशवासरानव महापर्वागमे तादृशं तत्सर्वत्र तदर्थमेति सचरं तत्साधकं वर्तते ॥१८॥ एवं श्रीगुरुमार्गितं नरपतिर्वस्तुत्रयं दत्तवान् सन्तः प्रार्थितदायका इति वचस्तेनैव सत्यं कृतम् । धन्यास्ते गुरवो यदीयवचनं भूमौ मनामापत द्धन्योऽसावपि यत्पुरो गुरुवरा जातास्तदभ्यर्थकाः ।।१८।। श्राद्धोपाश्रयभूमिपावनकृते तेनैव भूखामिना दत्ताझा अथ सूरिहीरविजया राजाङ्गणादुत्थिताः । तन्नुन्नैः कविराजतार्किकगणैर्वीरैरमात्यैः पुर श्रेष्ठैश्वानुगतास्तदीयसदनद्वारादहिर्निर्गताः ॥१८८॥ तावत्पादचरोऽनुगः क्षितिपतिः पादौ प्रणम्य स्थितः स्खौकोद्वारि समस्तसैनिकजनांतेषामनुप्राहिणोत् । वाद्यानीभशिरःस्थयोग्यपुरुषाध्यास्फालितान्युश्चकैः सूरीणां पुरतश्चकार च रथाश्वेभादिकां वश्रियम् ॥१८९॥ एवं भूपतिकारितेन महता झाडम्बरणाच ते सूरीशा नगरे चतुष्पथपथान्तःसभरन्तस्तदा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy