________________
जगद्गुरुकाव्यम् ।
कार्यश्चेति मदीप्सितं त्रयमिदं राज्याङ्कमुद्राङ्कितं
कामं दत्तवता न कि नरपते ! दत्वं त्वया सांप्रतम् ? ॥१८॥ इत्युक्ते यतिपुङ्गवर्नरपतिस्तान् बन्दिलोकान् पनान्
गुप्त्यन्तश्चिरसञ्चितान कृतमहामन्तून् मुमोच खयम् । यावस्तानिजपादनत्यनुरतान् श्रीमद्गुरूणां क्रम
द्वन्द्वे पातयति स्म चाशिषदिमान् श्रीहीरनामाक्षरान् ॥१८४॥ मत्स्याद्यङ्गिगणावघं गलितवाहिं समुरिश्य स
श्रीमडाबरनामकोग्रसरसि श्रीपातिसाऽकब्बरः। भृत्यैरुत्पटहं पुरेऽखिलजनज्ञानाय चाऽवादय
चत्रैतद्विधिलोपकमहकते छमं चरानादिशत् ॥१८५।। प्रत्यब्दं नृपतिः समागतमहापर्वण्यमारिक्रमः
कार्यो मद्विषयष्विति खलिखितं दत्चे स्म सङ्काय सः । यावहादशवासरानव महापर्वागमे तादृशं
तत्सर्वत्र तदर्थमेति सचरं तत्साधकं वर्तते ॥१८॥ एवं श्रीगुरुमार्गितं नरपतिर्वस्तुत्रयं दत्तवान्
सन्तः प्रार्थितदायका इति वचस्तेनैव सत्यं कृतम् । धन्यास्ते गुरवो यदीयवचनं भूमौ मनामापत
द्धन्योऽसावपि यत्पुरो गुरुवरा जातास्तदभ्यर्थकाः ।।१८।। श्राद्धोपाश्रयभूमिपावनकृते तेनैव भूखामिना
दत्ताझा अथ सूरिहीरविजया राजाङ्गणादुत्थिताः । तन्नुन्नैः कविराजतार्किकगणैर्वीरैरमात्यैः पुर
श्रेष्ठैश्वानुगतास्तदीयसदनद्वारादहिर्निर्गताः ॥१८८॥ तावत्पादचरोऽनुगः क्षितिपतिः पादौ प्रणम्य स्थितः
स्खौकोद्वारि समस्तसैनिकजनांतेषामनुप्राहिणोत् । वाद्यानीभशिरःस्थयोग्यपुरुषाध्यास्फालितान्युश्चकैः
सूरीणां पुरतश्चकार च रथाश्वेभादिकां वश्रियम् ॥१८९॥ एवं भूपतिकारितेन महता झाडम्बरणाच ते
सूरीशा नगरे चतुष्पथपथान्तःसभरन्तस्तदा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org