________________
६
श्रीपद्मसागरगणिविरचितंवस्त्रं चैतदपीशपिण्डकतया मूल्याऽतिरेकादपि __ माह्यं नैव परप्रदानविधयोऽन्यार्थस्य नो सङ्गताः ॥१७६॥ इत्थं सूरिवरान् परीक्ष्य विविधोपायैर्महीनायक
स्तद्युक्तिक्षमता परीक्षितुमथ स्वैस्तार्किकैः पण्डितैः । सार्द्ध शास्त्रविचारसत्यसमयज्ञानाय सोऽवादय
इक्षः शक्तियुतो दृढं हि कुरुते कार्य जनश्लाषितम् ।।१७७॥ तत्रैकेन समस्तभूपविबुधोत्तंसेन सूरीश्वराः
सार्द्ध जल्पमनल्पकल्परचितं कुर्वन्त्यनिन्धं स्म ते । भास्वत्पण्डितज्ञान्त्रिचन्द्रगणयस्त्वन्यैः समप्रैः समं
दत्ताज्ञा गुरुभिर्नृपेण च समं शिष्या विनीता यतः ॥१७८॥ ते सर्वे विबुधास्तदीयवचनैायोपपन्नश्चम
कारं प्राप्तहृदो वदन्ति नृपतेः स्मेत्यप्रतस्तास्विकाः । नास्माभिर्नरनाथ ! सुश्रुतवरा एतादृशाः पण्डिता
युक्तिक्षोदसहार्यमार्गरचनावक्तृत्वयुक्पालनाः ॥१७९॥ इत्थं तैर्विहितस्तवं निजधियाऽऽचारं च तेषां नृपः
श्रुत्वा वीक्ष्य परीक्षणक्षममसौ निर्दूषणं रखितः। सूरीणामिदमाह योजितकरद्वन्द्वः पतन्मस्तको
भूपाः स्युननु भृत्यकर्मनिपुणा यनिःस्पृहाणां पुरः ॥१८॥ तुष्टोऽहं भवतां विचारचतुराचारं पुनस्तार्किक
श्रेणिश्लाघ्यविचक्षणत्वमसमं दृष्ट्वा गुणावर्जितः । भोः श्रीसूरिवराः ! तदिष्टमनघं मचो ध्रुवं मार्गय
न्तूक्तं यद्भवदागमे नृपहरिश्रीचक्रिभिः साधितम् ॥१८॥ इत्युक्ते क्षितिपेन हीरविजयाचार्या जगुर्भो नप !
त्वत्पार्श्वेऽत्र यमर्थिभिर्गतमयैरस्माभिरभ्यर्थ्यते । गुप्तिक्षिप्तसमस्तबन्दिजनतामोक्षः पुन बरे
नो मत्स्यादिवधो न चागलितवाहिस्तटाकोत्तमे ॥१८२॥ प्राप्ते पर्युषणाख्यपर्वणि तथाऽमारिप्रघोषो दिनान्
यावत् सूर्यमितांस्त्वदीयसकले देशे वयाब्दं प्रति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org