SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ६२ श्रीसोमचारित्रगणिविरचितं तदागमंस्तत्र निशम्य सद्यः ।। ६५ ।। धारोज्जयिन्यादिबृहत्पुरास्थास्त्वन्येऽपि धन्या बहवस्तदानीम् । स तदीये मिलिता महेभ्याः सिन्धुप्रवाहा इव वार्धिमध्ये ॥ ६६ ॥ ( युग्मम् ) ततो महेन्द्रीतटवागडादौ स मालवीयः सकलोऽपि सङ्घः । सर्पन् प्रतिग्रामपुरं जिनेन्द्र स्नात्रादिपुण्यं प्रथयन् हितार्थम् ॥ ६७ ॥ कुमारपालादिककारिताई त्प्रासाद सौधर्द्धिविधूतनाकम् । श्रीराजदेशाभरणं समागादीयद्दरं नाम पुरं क्रमेण ॥ Jain Education International ६८ ॥ ( युग्मम् ) अथास्य समग्रसङ्घस्य वर्णनम् - किं सार्थवाहो बहुवस्तुशस्तः किं वा सुरत्राणबलं विशालम् १ । इत्यात्रजन्तः कति यत्र लोका दूराद् यमालोक्य विकल्पयन्ति ॥ ६९ ॥ यस्मिन् महेशान् बहुशो वृषस्थान सतीगणांश्चाऽद्विपतिर्निशम्य । तान् द्रष्टुमागात् सितशृङ्गसङ्गी गुरूदरालीव्यपदेशतोऽसौ ॥ ७० ॥ पटादिकुट्यौद्यघनाभ्रपङ्कया For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy