SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ गुरुगुणरवाकरकाव्यम् । राडम्बरै राजबलानुकारैः। कुटुम्बयुग यावददोषलग्ने प्रस्थानकेऽस्थात् प्रमदात् स रवः ॥ ६० ॥ (युग्मम्) मेलाखनामण्डनयुग्महीपा हरिभ्रमाजाजकलक्षमुख्यैः । सीणोरकद्रनिवासिभिर्य युक्तं प्रभूतैर्व्यवहारिवगैः॥ ६१ ॥ तथा च सिन्दूरपुरादिसंस्थै स्तावत् स सारगपुराच्चतुर्धा । सङ्घ समादाय महीपसन्तं जेसिंगसाधुर्मिलितश्च तस्य ॥ ६२॥ (युग्मम् ) पर्यङ्किकाः प्राज्यरयांस्तुरकान् पर शतान् वेगसरान् गोष्ट्रान् । उपस्करायैः शकटांश्च सज्जी कृत्याहतामुन्नतय मतस्य ॥ ६३ ॥ सत्का यथा पर्णविहारकादेस्ततः पुरो मीलितभूरिसकौ । जेसिंगरवी सुखदप्रयाणः माप्तौ पुरं तौ रतलामनाम ॥ ६४ ॥ (युग्मम्) श्रीमण्डपोर्वीधरसीबलीया भूासिनः सङ्घगणः समेताः। मन्त्रीशनाऊसहजादयस्खे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy