________________
श्रीसोमचारित्रगणिविरचितं
यात्रोत्सुकश्चेति झगित्यवोचत् ॥ ५४॥ अथ सारङ्गपुरवासिसं०जेसिंग-वर्णनम्यः सङ्गमुख्योऽखिलखानखोजा__मीरुम्बराचैर्बहु मानितश्च । निःस्वाऽऽदिसत्त्वोद्धरणाय सत्रा___ गारं गरिष्ठं सततं विधाता ॥ ५५ ॥ श्रीसारसारङ्गपुराधिवासी
जेसिंगसाधुर्विनयी विवेकी । जीरादिपल्ल्यर्बुदतीर्थयात्रां
चिकीर्षुरासीदिह दानशौण्डः ॥ ५६ ॥ विविधेया त्वरितं भवद्भिः
श्रीतीर्थ यात्राकृतिसज्जिका भोः।। तदैव रत्नप्रभृतेः स्वकत्वादित्यागरे ज्ञापितवांस्ततोऽसौ ॥ ५७ ॥
(त्रिभिर्विशेषकम् ) इष्टं तथा वैद्यवरोपदिष्ट
माभाणकोऽद्याऽभवदेष सत्यः । सखा वृषार्थी यदयादथेहम्
ज्ञायेत रत्नादिभिरित्यचिन्तयत् ॥ ५८ ।। निमन्त्र्य यात्राकृतये सगोत्रान्
छाजूमुखान् खान् सकलान्वितश्च । हंसादिसङ्घाधिपतीननेकान् __ कांश्चिमरान् वाहनवित्तदानैः ॥ ५९॥ संमील्य सङ्घ घनमागरादे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org