SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ गुरुगुणरनाकरकाव्यम् । भर्मादिभूषाधुतिविद्युता वा । भेर्यादिवाधारवगर्जितेन विभ्राजितस्तागपयश्चयेन ।। ७१ ॥ नृत्यद्भ्रमद्याचककेकिचक्र प्रोच्चार्यमाणाऽमितकीर्तिकेकः । नभ्रानिभो भाति तदाश्रितां गां धत्ते न योऽन्तः किल कृष्णभावम् ॥ ७२ ॥ (युग्मम् ) यत्र प्रसर्पद्धनसारवारा वासान् घनः प्रेक्ष्य सतः समुद्रान् । स्वाभ्राणि तोयग्रहणाय तेभ्यः प्रेषीत् प्रलम्बाम्बरसमदम्भात् ॥ ७३ ॥ (पञ्चभिः कुलकम् ) केषां हि केषामिह पूरुषाणां काराप्यते सङ्घपतित्वपुण्ड्रः । सम्भूय सङ्ग्रेऽथ मिथः समेऽस्मि मालोचमेवं व्यधुरिभ्यसभ्याः ॥ ७४ ।। अर्थलदुर्ग-भूपालवर्णनम्भयेति वर्णद्वयमात्मदेशाद् निष्काश्य येनाऽथ पृथग विधाय । एकैकमस्थापि तमेव विश्वे स्फूर्जनिजाहायशसोरिवादौ ॥ ७५ ।। तत्राधिनेतास्ति स भानुनामा धामाऽस्तमाद्यविषमारिवर्गः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy