________________
गुरुगुणरनाकरकाव्यम् । भर्मादिभूषाधुतिविद्युता वा । भेर्यादिवाधारवगर्जितेन विभ्राजितस्तागपयश्चयेन ।। ७१ ॥ नृत्यद्भ्रमद्याचककेकिचक्र
प्रोच्चार्यमाणाऽमितकीर्तिकेकः । नभ्रानिभो भाति तदाश्रितां गां धत्ते न योऽन्तः किल कृष्णभावम् ॥ ७२ ॥
(युग्मम् ) यत्र प्रसर्पद्धनसारवारा
वासान् घनः प्रेक्ष्य सतः समुद्रान् । स्वाभ्राणि तोयग्रहणाय तेभ्यः प्रेषीत् प्रलम्बाम्बरसमदम्भात् ॥ ७३ ॥
(पञ्चभिः कुलकम् ) केषां हि केषामिह पूरुषाणां
काराप्यते सङ्घपतित्वपुण्ड्रः । सम्भूय सङ्ग्रेऽथ मिथः समेऽस्मि
मालोचमेवं व्यधुरिभ्यसभ्याः ॥ ७४ ।। अर्थलदुर्ग-भूपालवर्णनम्भयेति वर्णद्वयमात्मदेशाद् निष्काश्य येनाऽथ पृथग विधाय । एकैकमस्थापि तमेव विश्वे स्फूर्जनिजाहायशसोरिवादौ ॥ ७५ ।। तत्राधिनेतास्ति स भानुनामा धामाऽस्तमाद्यविषमारिवर्गः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org