SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ६४ श्रीसोमचारित्रगणिविरचितं न्यायेन रामः सुकृताभिरामः श्री सार्वभौमस्तनुरूपकामः ॥ ७६ ॥ ( युग्मम् ) तस्येशितुर्नाटकटङ्कपट्टकूलादिकं ढौकनमभ्यकार्षुः । जेसिंग रत्नाद्यमहीपमुख्या स्वेनाऽपि वाढं बहु मानितास्ते ॥ ७७ ॥ स्नात्रध्वजारोपणपात्रनृत्याद्यत्युत्सवैः श्रीऋषभादिपूजाम् । विरच्य तत्राऽऽर्द्धतमन्दिरेषु वन्दिरे श्रीगुरवस्ततस्ते ॥ ७८ ॥ श्रीवाचकैर्विज्ञवरैश्च लब्धि समुद्रसंज्ञेरथ यद्विनेयैः । यावल्ललाटे तिलकः स चक्रे जेसिंगरनादिधनीश्वराणाम् ॥ ७९ ॥ भेरीनफेरीस्वरनायकादे राकर्ण्य नादं तरणेश्च तावत् । त्रस्तास्तुरङ्गास्तदितस्ततोऽगु स्तेनारुणः सोऽपि रुषाऽभवत् किम् ? ॥ ८० ॥ वाचंयमाचरचनात् सुदृष्टि रूटङ्कादिसमर्पणेन । तेऽथाऽर्थिनां पञ्चविधार्थदानात् ततो वितेनेऽद्भुतविस्तरैस्तैः ॥ ८१ ॥ श्राद्धास्तदा ते च बभूवुरष्टा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy