________________
६४
श्रीसोमचारित्रगणिविरचितं
न्यायेन रामः सुकृताभिरामः श्री सार्वभौमस्तनुरूपकामः ॥ ७६ ॥
( युग्मम् )
तस्येशितुर्नाटकटङ्कपट्टकूलादिकं ढौकनमभ्यकार्षुः । जेसिंग रत्नाद्यमहीपमुख्या
स्वेनाऽपि वाढं बहु मानितास्ते ॥ ७७ ॥ स्नात्रध्वजारोपणपात्रनृत्याद्यत्युत्सवैः श्रीऋषभादिपूजाम् । विरच्य तत्राऽऽर्द्धतमन्दिरेषु
वन्दिरे श्रीगुरवस्ततस्ते ॥ ७८ ॥ श्रीवाचकैर्विज्ञवरैश्च लब्धि
समुद्रसंज्ञेरथ यद्विनेयैः । यावल्ललाटे तिलकः स चक्रे जेसिंगरनादिधनीश्वराणाम् ॥ ७९ ॥ भेरीनफेरीस्वरनायकादे
राकर्ण्य नादं तरणेश्च तावत् । त्रस्तास्तुरङ्गास्तदितस्ततोऽगु
स्तेनारुणः सोऽपि रुषाऽभवत् किम् ? ॥ ८० ॥
वाचंयमाचरचनात् सुदृष्टि
रूटङ्कादिसमर्पणेन ।
तेऽथाऽर्थिनां पञ्चविधार्थदानात् ततो वितेनेऽद्भुतविस्तरैस्तैः ॥ ८१ ॥ श्राद्धास्तदा ते च बभूवुरष्टा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org