________________
गुरुगुणरत्नाकरकाव्यम् ।
शीतिप्रमाणाः किल सङ्घनाथाः ।
अर्हन्मतोमत्यकृतिप्रवीणा
धर्मिष्ठसान्निध्यधुराधुरीणाः ॥ ८२ ॥
सश्रीभरामारजनीसुवर्णाः
सद्राशिसङ्गाव सुखप्रसाराः । ये रेजुरस्तात्मतमःप्रचारा
स्तुल्या वसुप्रावमितग्रहाणाम् ||८३ || तेष्वग्रिम श्रीजयसिंहरनौ स्ववासरोषाभरणातिशोभौ ।
स्तः पुष्पदन्तप्रतिमौ त्वपूर्वतुरङ्गभाजौ वसुभासितोच्यौ ॥ ८४ ॥
नत्वा जिनेशान् सुगुरून्नरेशाssदेशात्ततस्ते शकुनैः प्रशस्यैः ।
श्रीपार्श्वनाथं मनसि स्मरन्तः
सन्तः पुरवेलुरथेलदुर्गात् ॥ ८५ ॥ द्विजिहराजे विपदन्तरिक्षे
रजोव्रजो नोभयमस्ति सङ्के ।
तदाऽध्वगच्छच्छकटाश्वचक्र
धाराखुरोत्खातधरातलेऽस्मिन् ॥ ८६ ॥
ते च प्रतिग्राममभङ्गतुङ्ग प्रासादसार्वप्रतिमाऽतिनीनाम् । पूजां सृजन्तः क्रमतः समीयुः श्रीजीरिकापल्लिपुरं ससङ्घाः ॥ ८७ ॥ अथ तत्रस्थश्री पार्श्वनाथवर्णनम् - यनाममन्त्रस्मृतिमात्रतोऽपि
Jain Education International
For Private & Personal Use Only
६५
www.jainelibrary.org