________________
श्रीसोमचारित्रगणिविरचितं
रोगा दरा दुष्टनराश्च नाशम् । सर्वे प्रयान्तीप्सितसिद्धयः स्युः __ काले कलावप्यखिलाङ्गभाजाम् ॥८॥ शश्वच्छिवाभोगपरस्त्रिलोकी__व्यापी क्षितोद्यत्कलिकालकेलिः। संभूयते यस्य गुरुपभावः । प्रणम्रभूतार्पितभूरिभूतिः ॥ ८९ ॥
(युग्मम् ) तैस्तत्र यावद्ददृशे जिनेशः
श्रीपार्श्वनाथः प्रथितार्थसार्थः । घभृषि तावत् पुपुषुस्तथैषां
पीयूषयूषेण यथाऽऽर्द्रितानि ॥ ९० ॥ श्रीनालिकेरादिफलानि तस्य
प्रभोः पुरस्तेऽपि च ढोकयित्वा । नवाङ्गपूजां कनकादिटके
निर्माय निर्मायहदा प्रणामम् ॥११॥ अर्थिष्वथार्थाभरणादिदानं
दत्त्वा ततस्तोयपवित्रिताङ्गाः । अ.करङ्गाः परिधाय पट्टे
पदादिवासांसि शुचीनि सद्यः॥१२॥ लात्वा सुगन्धीनि सुमानि भोगं
कर्पूरकृष्णागुरुमिश्रितं च । क्रोशप्रमाणध्वजदानपूर्व सविस्तरं स्नात्रमहं वितेनुः ॥ ९३ ॥
(त्रिभिर्विशेषकम् )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org