SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ श्रीसोमचारित्रगणिविरचितं रोगा दरा दुष्टनराश्च नाशम् । सर्वे प्रयान्तीप्सितसिद्धयः स्युः __ काले कलावप्यखिलाङ्गभाजाम् ॥८॥ शश्वच्छिवाभोगपरस्त्रिलोकी__व्यापी क्षितोद्यत्कलिकालकेलिः। संभूयते यस्य गुरुपभावः । प्रणम्रभूतार्पितभूरिभूतिः ॥ ८९ ॥ (युग्मम् ) तैस्तत्र यावद्ददृशे जिनेशः श्रीपार्श्वनाथः प्रथितार्थसार्थः । घभृषि तावत् पुपुषुस्तथैषां पीयूषयूषेण यथाऽऽर्द्रितानि ॥ ९० ॥ श्रीनालिकेरादिफलानि तस्य प्रभोः पुरस्तेऽपि च ढोकयित्वा । नवाङ्गपूजां कनकादिटके निर्माय निर्मायहदा प्रणामम् ॥११॥ अर्थिष्वथार्थाभरणादिदानं दत्त्वा ततस्तोयपवित्रिताङ्गाः । अ.करङ्गाः परिधाय पट्टे पदादिवासांसि शुचीनि सद्यः॥१२॥ लात्वा सुगन्धीनि सुमानि भोगं कर्पूरकृष्णागुरुमिश्रितं च । क्रोशप्रमाणध्वजदानपूर्व सविस्तरं स्नात्रमहं वितेनुः ॥ ९३ ॥ (त्रिभिर्विशेषकम् ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy