________________
गुरुगुणरवाकरकाव्यम् ।
श्री आश्वसेनेरखिलप्रकारैरर्चा विरस्य स्वकचिचभक्त्या ।
अमुमुचंस्ते च पुरागृहीतानभिग्रहानुग्रतरांस्तदग्रे ॥ ९४ ॥
दिनत्रयं चक्रतुरत्र सत्रागारं गरिष्ठं जयसिंहरबौ ।
दुर्जेयदेवायतकोलिकोप
कण्ठाद् व्यधाद् बन्दिविमोक्षमाद्यः ॥९५॥
अथ श्रीपार्श्वप्रभोः पुरस्ताद्विज्ञप्तिकृति:देवस्त्वमेवासि युगेऽव जानत्मभावघर्ताऽभिमतार्थकर्ता ।
प्रभेमुषामुल्वणसाध्वसोप
द्रवापहर्ताऽपि च मुक्तिमर्ता ॥ ९६ ॥
याऽऽसीदच्छे त्वयि नो दिला
साक्षाच दृष्टेऽपि जिनाऽधुनाऽलम् ।
सा वर्धते पार्श्वविभोः पुरस्ताद् विशतिमेवं विबुधा व्यधुस्ते ॥ ९७ ॥
( युग्मम् )
बामेयदेवं विनयेन जीरा
पल्लीललाम प्रणिपत्य धीराः ।
चिकार्षवार्बुदतीर्थयात्रां
Jain Education International
समाययुस्ते तदुपत्यकायाम् ॥९८॥ ततोऽर्बुदाऽद्रयध्वनि सङ्घलोकोदन्याभिदे रखा वदान्याः ।
For Private & Personal Use Only
६७
www.jainelibrary.org