SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ गुरुगुणरवाकरकाव्यम् । श्री आश्वसेनेरखिलप्रकारैरर्चा विरस्य स्वकचिचभक्त्या । अमुमुचंस्ते च पुरागृहीतानभिग्रहानुग्रतरांस्तदग्रे ॥ ९४ ॥ दिनत्रयं चक्रतुरत्र सत्रागारं गरिष्ठं जयसिंहरबौ । दुर्जेयदेवायतकोलिकोप कण्ठाद् व्यधाद् बन्दिविमोक्षमाद्यः ॥९५॥ अथ श्रीपार्श्वप्रभोः पुरस्ताद्विज्ञप्तिकृति:देवस्त्वमेवासि युगेऽव जानत्मभावघर्ताऽभिमतार्थकर्ता । प्रभेमुषामुल्वणसाध्वसोप द्रवापहर्ताऽपि च मुक्तिमर्ता ॥ ९६ ॥ याऽऽसीदच्छे त्वयि नो दिला साक्षाच दृष्टेऽपि जिनाऽधुनाऽलम् । सा वर्धते पार्श्वविभोः पुरस्ताद् विशतिमेवं विबुधा व्यधुस्ते ॥ ९७ ॥ ( युग्मम् ) बामेयदेवं विनयेन जीरा पल्लीललाम प्रणिपत्य धीराः । चिकार्षवार्बुदतीर्थयात्रां Jain Education International समाययुस्ते तदुपत्यकायाम् ॥९८॥ ततोऽर्बुदाऽद्रयध्वनि सङ्घलोकोदन्याभिदे रखा वदान्याः । For Private & Personal Use Only ६७ www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy