________________
६८
श्रीसोमचारित्रगणिविरचितं
Jain Education International
सितोपलामिश्रितशीततोयैः प्रपाः प्रतिस्थानमवीभरंस्ते ॥ ९९ ॥
धन्यास्तमारुह्य महीधरेशं
प्रापुश्च यावत्तदधित्यकायाम् ।
सङ्घैः समं ते ददृशुर्जिनेन्द्र
चैत्यानि तावत् पुलकाङ्किताङ्गाः ॥ १००॥
अथ श्रीअर्बुदतीर्थवर्णनम् - उत्तुङ्गताया विपिनश्रिया वा किं भूभृताऽनेन जितो हिमाद्रिः । श्वेतानि सर्वज्ञयुतानि सोऽस्यैतानि स्वशृङ्गाण्युपदीचकार ? ॥ १०१ ॥ किंवा विमाना इह नन्दनादप्यारामराढामधिकामवेक्ष्य ।।
देवाधिदेवस्य हि देवनाया
यातस्य सद्विस्मयदायिनस्ते ॥ १०२ ॥
व्याप्ते त्रिलोके कलिनाऽऽशु कल्कै
धर्माः समस्ताः किमु मूर्तिमन्तः १ । तस्थुर्वलक्षा इह के तदाह
द्धर्म्याणि वीक्ष्येति विकल्पयन्ति ॥ १०३ ॥
(त्रिभिर्विशेषकम् )
तेष्वादिदेवादिजिनाधिनाथा
नद्राक्षुरुन्निद्रदृशः कृतीन्द्राः । ते यावता दूरितदुःखतापास्तावन्मुदाऽद्वैतभृतश्च जाताः ॥ १०४॥
For Private & Personal Use Only
www.jainelibrary.org