________________
गुरुगुणरवाकरकाव्यम् ।
ततो वसत्यां विमलादिमायां __ स्नात्रोत्सवे तैस्तु विधीयमाने । द्वात्रिंशता स्फाव्यशतैः सपर्या___ऽधादिन्द्रमालां जयसिंहसाधुः ॥१०५॥ खप्रेयसीयुक् तदनूपविश्य __ श्रीकारिराजादिमवाहनेऽसौ। दानं ददौ गैरिककुञ्जराढ्यं
सत्कीर्तिकृत्युत्सुकयाचकेभ्यः॥१०६॥ चन्द्रोज्ज्वलास्यः कृतपङ्कनाशः
क्षणात्क्षमाभृजनपूरिताशः। ववर्ष तत्रावसरेऽर्बुदेऽसौ सौवर्णटर्नवमेघतुल्यः॥१०७॥
(त्रिभिर्विशेषकम् ) पञ्चालिकाकोरणिकागजादि
रूपेक्षणप्रत्तजनाद्भुतेषु । सर्वाप्तचैत्येषु युगादिमुख्या
नानर्च देवान् विधिना ततो यः॥१८॥ श्रीअर्बुदेलामहिलाललाम!
श्रीनाभिसूनो ! सुमनोऽय॑धामन् ।। याऽऽस्ताऽभिरूपे भवदीक्षणार्थो
त्कण्ठालता पाक् वहदालवाले ॥१०९॥ सा सिच्यमाना तव भक्तिवारा
स्वयीक्षितेऽद्येष्टफलैः पफाल । विज्ञप्तिमित्यादिविभोः पुरस्तात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org