SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ श्रीसोमचारित्रगणिविरचितं तेने कृतान सता च येन ॥११॥ जिनान नमस्कृत्य पुनर्नगेन्द्रा दुचीर्य तस्मादखिलः स सहः। चैत्यानरैकुम्भभगास्वदोषां सीरोहिकाहां नगरीमयागात् ॥११॥ (पतुर्मिः कुलकम् ) सलाख्यराशोऽपि यदातिहधा आच्छादादिकं मामृतमत्र चाः। जसिंगरवममुखास्तदानी मदादमीषां बहुमानमेषः ॥ ११२ ॥ मादीपरादीनभिवन्ध देवान् पासादप सुगुरुखवस्ते। गुरुध्वजारोपणपात्रनृत्य मीवाछुतं मात्रविर्षि वितेनुः ॥११॥ सतब सरित्रयवाचकादि वाचंयमानेकतान्वितान् यान् । श्रीपूज्यपादान प्रमदात् प्रम स्ते पुण्यवन्तः सम्माससः॥११॥ अब साकस्य गच्छपरिषापनिका मनोऽभि प्रायांच प्रोनाकर्यते यदनिनाऽनयात्रा यातेन केनापि कृतं जनेन । कर्वेश वत्सम्मति नन्यपुग्यं दध्यावसौ रबकृतीवि चि ॥११५॥ भीसोमपूर्वाचलसुन्दरक Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy