________________
श्रीसोमचारित्रगणिविरचितं
तेने कृतान सता च येन ॥११॥ जिनान नमस्कृत्य पुनर्नगेन्द्रा
दुचीर्य तस्मादखिलः स सहः। चैत्यानरैकुम्भभगास्वदोषां सीरोहिकाहां नगरीमयागात् ॥११॥
(पतुर्मिः कुलकम् ) सलाख्यराशोऽपि यदातिहधा
आच्छादादिकं मामृतमत्र चाः। जसिंगरवममुखास्तदानी
मदादमीषां बहुमानमेषः ॥ ११२ ॥ मादीपरादीनभिवन्ध देवान्
पासादप सुगुरुखवस्ते। गुरुध्वजारोपणपात्रनृत्य
मीवाछुतं मात्रविर्षि वितेनुः ॥११॥ सतब सरित्रयवाचकादि
वाचंयमानेकतान्वितान् यान् । श्रीपूज्यपादान प्रमदात् प्रम
स्ते पुण्यवन्तः सम्माससः॥११॥ अब साकस्य गच्छपरिषापनिका मनोऽभि
प्रायांच प्रोनाकर्यते यदनिनाऽनयात्रा
यातेन केनापि कृतं जनेन । कर्वेश वत्सम्मति नन्यपुग्यं
दध्यावसौ रबकृतीवि चि ॥११५॥ भीसोमपूर्वाचलसुन्दरक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org