________________
गुरुगुणरत्नाकरकाव्यम् ।
करोदये ये निजगोत्रजाताः ।
सर्वे समुद्रा वसुतोयवन्तः
सन्तः पुराऽऽपुः परितो गुरुत्वम् ॥ ११६ ॥
अहं हि मेघादिकषङ्करश्री
taraiseमीह च तत्सगोत्रः । विमानयानस्तु तमविहीन
कास्ति तत्तारगणोऽधुनाऽहम् ॥ ११७॥ वीक्ष्यैनमप्यशुचिं वसत्यां
प्रीतिं बभर्ति मनो मदीयम् ।
ततोऽहमप्यम्वरदानतोषौ
लासं करोमीति विचिन्त्य रत्नः ॥ ११८ ॥ लक्षक्षमेशाऽखिलराजकार्या
अधिकारपुर्योज्ज्वल कार्यकाः ।
सार्धं विचार्य व्यवहारिवयैः
श्री पूज्यपादान म पुनर्ननाम ||११९ || ( चतुर्भिः कलापकम् )
अथ गुरोरप्रे रत्नविज्ञप्रिकृतिःयथा यतेन्द्रैः परिधापितः सद्वेषैरशेषोऽपि तपागणीऽयम् ।
Jain Education International
मनोरथो मेsपि ततोरुरास्ते
चित्ते पुरे तद्विषयं जयेच्छाः ॥ १२० ॥ स चाऽधुना प्राक्तनपुण्ययोगात् प्रवर्धते साधुगणं समीक्ष्य ।
साफल्यमस्यात्र भवत्मसस्या
For Private & Personal Use Only
"
www.jainelibrary.org