________________
श्रीसोमचारित्रगणिविरचितंऽस्त्वेवं स तान् विज्ञपयाञ्चकार ॥१२१॥
(युग्मम् ) प्रसादमासाय च मङ्घ येषां
सीरोहिकाया बहिरमह्याम् । स मण्डपान् मण्डयति स्म तुझान्
क्षौमाम्बराच्छादितमध्यदेशान् ॥१२२॥ संमील्य सङ्गं स्वपुरं समय
भूभृच्चतुर्वर्णनृणां समक्षम् । नानानटीपेटकवायभट्ट
गन्धर्वगानाधतिविस्तरेण ॥ १२३ ।। श्रीसूर्युपाध्यायबुधाचनेका
नगारवारैः सह गच्छराजान् । आकार्य लक्ष्म्यादिमसागरान् यानर्ची वरां तत्र चकार रत्रः ॥१२४॥
(त्रिभिर्विशेषकम् ) आनाय्य वर्याशुकसम्भृतानि
सतां मनांसीव महान्त्यनांसि । ततः शतत्रय्यनुमानयुक्त
व्रतिव्रजस्याऽर्पयति स्म वेषान् ॥१२५॥ ततोऽन्यपक्षीयकियद्यतीशान्
प्रतीह तानेष कृती वितीर्य । श्रीसङ्घलोकमकरस्य रूप्य
टकादि ताम्बूलमदाञ्च मोदात् ॥१२६॥ साधर्मिकाणां विविधप्रकारविधाय वात्सल्यमतुल्यभोज्यैः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org