SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ गुरुगुणरवाकरकाव्यम् । ११ मालादिकप्रकरणावलिबालबोधात् । कल्याणकादिविविधस्तवमुख्यशास्त्रा ण्यसाक्षुरक्षितशमाः खपरोपकृत्यै ।। ५७ ॥ संवेमरगगुणितत्रिसहस्रसंख्य खाध्यायकाः प्रतिदिनं च निरीहनायाः। निद्रोदयेऽपि विदधुः स्ववपुःमसारं ये नाऽपमार्ण्य, यतनाक विनीदृशी स्यात् १ ॥५८॥ आशादिपल्लिवसतिर्गुणराजनामा यद्वाश्रुतेः सहवयैरकरोत् कृतीशः। देवालयैर्दशभिरस्तविमानमानै रूकेशमौलिरतुलां विमलादियात्राम् ॥ ५९॥ गोविन्दकारितगजाङ्कजिनप्रतिष्ठा __ तारङ्गकेऽय महती गुणराजयात्रा । यो देवराजजनितो मुनिसुन्दराणां यद्दीयमानगणधारिपदे महश्च ॥ ६॥ निर्मापितं नगरराणपुरे यदुच्चं चैत्यं चतुर्मुखमयो धरणास्तिकेन । यद्वारकेत्र करणीयचतुष्कमेतजातं चमत्कृतिकरं चतुराजभाजाम् ॥ ६१॥ (युग्मम्) आकर्ण्य यद्गुणगणं गृहिणः प्रहृष्टा लेखेन दुष्कृतततीरतिदूरदेशात् । विज्ञाप्य केऽपि कृतिनः परपतिमाजोऽ प्यालोचनां जगृहुरास्यकजेन येषाम् ॥ ६२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy