________________
१०
श्री सोमचारित्रगणिविरचितं
करसरसिरुहा श्रीदेवयुक्सुन्दराणां नरवरनरसिंहाऽऽ (ब्धरम्योद्धवैर्ये ॥ ५१ ॥ गुरुवरणविहाराद्याईतो चुङ्गगेहाः
सपदि यदुपदेशात् कारिताः श्राबकेन्द्रैः । व्यरचि शुचिमहौघैर्यैश्च तारकादा
वजितजिनमुखाईद्द्द्बिम्बलक्षप्रतिष्ठा ।। ५२ ।। गृहिविहितमहीयोविस्तरैः स्थापिता यै
रमरफलदमानाः सूरयो वाचकाश्च । विबुधगणिपदानि प्रापिता दीक्षिता ये
गुरुसदृगपि तेषां वेति संख्यां न कोऽपि ॥ ५३ ॥ कति यतितृषभा यद्देशना दुग्धपानाद्
विजनविपिनवासं शिश्रियुः कष्टकृत्यै ।
अभवदतितपखी चाऽन्यचारित्रिराशि
श्वरमजिनतपस्कृत् शान्तिचन्द्राख्यभिक्षुः ॥ ५४ ॥ अगणितगणयो यद्वारके सर्वविद्या
प्रमथितपरमत्युन्मचताभीत्यभेद्याः ।
प्रतिपुरमतिमात्र श्रीभृतो भूपमान्या
व पुरि शुशुभिरे च श्राद्धवर्गा वदान्याः ॥ ५५ ॥
( मालिनीच्छन्दसा काव्याष्टकम् )
चारित्ररत्नजिनमण्डनहेमहंसश्रीसोमदेवसुसुघादिमनन्दनाद्याः । के वाचका गुरुषियः कति सूरयो वा येषां विनेयविभवो बहवो बभूवुः ।। ५६ ।।
ये योगशास्त्रलघुभाष्यगुरूपदेश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org