SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ १० श्री सोमचारित्रगणिविरचितं करसरसिरुहा श्रीदेवयुक्सुन्दराणां नरवरनरसिंहाऽऽ (ब्धरम्योद्धवैर्ये ॥ ५१ ॥ गुरुवरणविहाराद्याईतो चुङ्गगेहाः सपदि यदुपदेशात् कारिताः श्राबकेन्द्रैः । व्यरचि शुचिमहौघैर्यैश्च तारकादा वजितजिनमुखाईद्द्द्बिम्बलक्षप्रतिष्ठा ।। ५२ ।। गृहिविहितमहीयोविस्तरैः स्थापिता यै रमरफलदमानाः सूरयो वाचकाश्च । विबुधगणिपदानि प्रापिता दीक्षिता ये गुरुसदृगपि तेषां वेति संख्यां न कोऽपि ॥ ५३ ॥ कति यतितृषभा यद्देशना दुग्धपानाद् विजनविपिनवासं शिश्रियुः कष्टकृत्यै । अभवदतितपखी चाऽन्यचारित्रिराशि श्वरमजिनतपस्कृत् शान्तिचन्द्राख्यभिक्षुः ॥ ५४ ॥ अगणितगणयो यद्वारके सर्वविद्या प्रमथितपरमत्युन्मचताभीत्यभेद्याः । प्रतिपुरमतिमात्र श्रीभृतो भूपमान्या व पुरि शुशुभिरे च श्राद्धवर्गा वदान्याः ॥ ५५ ॥ ( मालिनीच्छन्दसा काव्याष्टकम् ) चारित्ररत्नजिनमण्डनहेमहंसश्रीसोमदेवसुसुघादिमनन्दनाद्याः । के वाचका गुरुषियः कति सूरयो वा येषां विनेयविभवो बहवो बभूवुः ।। ५६ ।। ये योगशास्त्रलघुभाष्यगुरूपदेश Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy