SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ गुरुगुणरत्नाकरकाव्यम् । स्पट्टाऽलङ्कृतयोऽत्र सोमतिलका भट्टारका भ्रजिरे ॥४५॥ सूरीन्द्रानणहिल्लपाटकपुरे यान् गुगडीपल्वलो पान्तस्थान प्रणतः समोदमुदयीपा नाम योगी तदा । पृष्टः श्राद्धवरैरवक् स च ममेत्युक्तं हि सिद्धिपदाअत्रैते पुरुषोत्तमाः कषयरीपाख्येन नाथेन तत् ॥ ४६॥ श्रुत्वेति योगिगदितं मुदितरशेषैः ___ सबैर्विशेषतरभक्तिरकारि येषाम् । वेऽवाप्तसोमतिलकाऽमलपट्टपद्माः श्रीदेवसुन्दरगणप्रभवो बभूवुः ।। ४७॥ अथ परमगुरुश्रीसोमसुन्दरसूरीश्वराणां कतिपयगुणवर्णनम्सुरनरविभुवन्यश्रीजयानन्दमूरि प्रवरकरसरोजात् संमदात् सोत्सवं यः। रुचिरचरणलक्ष्मीरात्मसाद् निर्ममेऽद्रि ज्वलनजलधिधात्रीवत्सरे विक्रमार्कात् ।। ४८॥ वदनु निजतनोर्ये यत्यजेयं प्रमाद द्विषमतुषमनीषोत्कर्षतोऽपास्य दूरम् । बभुरिह गुरुराजज्ञानयुक्सागराङ्गा ऽस्मयविनयसपर्याऽवाप्तविश्वाप्तविद्याः ॥४९॥ अपहृतभवितापाः पुण्यपद्माकरा ये नवमरसकलापा नीरजस्थित्युदाराः। सततमधुरऽनेकोच्चागमानद्भुतं तद् मधुपमुखपतद्भिर्नानुष त्वकार्युः ॥ ५० ॥ तुरगशरगवां हिक्ष्मामिते विक्रमान्दे गणधरपदमापुः पत्तने गूर्जरोाम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy