SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ श्रीसोमचारित्रगणिविरचितंकर्मग्रन्थप्रमुखविविधग्रन्यगुम्फास्तयासन् । पीयूषाभां मुषितकलुषां यत्कभाषां निपीय पाप प्रीतिं पुलकितवपुर्वस्तुपालादिसः ॥४०॥ मृद्वर्यायां जिनमतभुवि प्रादुरासीञ्च येषां वाग्वार्योगात् परमदलभूधर्मशालालतेषा। नव्या भव्याञ्चलसमशममायकायाऽपि लध्वी तुच्छो गच्छोऽप्यजनि किल यत्सतो वर्षमानः॥४१॥ (युग्मम्) विद्यानन्दश्रमणपतयस्तद्विनेयास्त्वभूवन् पट्टे तेषामथ गणघरा धर्मघोषाभिधास्ते । पीत्वा पृथ्वीधरसचिवराड् गोरसं साग यदीयं दी शम्भुप्रभुषमहो ! पुण्यकार्यैः पुपोष ॥ ४२ ॥ शाकिन्यादेराशिवविसरोऽवारि विद्यापुरे यैजिग्ये योगी वकपरिकरक्षुद्रकायुज्जयिन्याम् । शुद्धध्यानात् सलिलनिधिनाऽदर्शि रनं च येषां तेषां विद्वानपि नु कवयेत् कोऽवदातान् प्रभूतान् ? ॥ ४३ ।। (युग्मम् ) गोविज्ञातोदयमयकलावत्मसिद्धौ निदानं शुद्धा येषां प्रतिपदभवद् नन्वमाऽायद्भुतं तत् । ते श्रीसोमप्रभगुरुवरा रेजिरे धर्मघोषमेङ्खपट्टोदयशिखरिणि द्वादशात्माऽनुकाराः ॥४४॥ मुक्त्वाष्टादशकूटभावकलितान् ये दोषटकान् भवे हटेऽस्माद् जगृहुमहागुणमणीन् षट्त्रिंशतं त्वोजसा । ख्याता वीतवशास्तथाऽपि किल ते सोमप्रभाचार्यस Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy