________________
श्रीसोमचारित्रगणिविरचितंकर्मग्रन्थप्रमुखविविधग्रन्यगुम्फास्तयासन् । पीयूषाभां मुषितकलुषां यत्कभाषां निपीय
पाप प्रीतिं पुलकितवपुर्वस्तुपालादिसः ॥४०॥ मृद्वर्यायां जिनमतभुवि प्रादुरासीञ्च येषां वाग्वार्योगात् परमदलभूधर्मशालालतेषा। नव्या भव्याञ्चलसमशममायकायाऽपि लध्वी तुच्छो गच्छोऽप्यजनि किल यत्सतो वर्षमानः॥४१॥
(युग्मम्) विद्यानन्दश्रमणपतयस्तद्विनेयास्त्वभूवन्
पट्टे तेषामथ गणघरा धर्मघोषाभिधास्ते । पीत्वा पृथ्वीधरसचिवराड् गोरसं साग यदीयं
दी शम्भुप्रभुषमहो ! पुण्यकार्यैः पुपोष ॥ ४२ ॥ शाकिन्यादेराशिवविसरोऽवारि विद्यापुरे यैजिग्ये योगी वकपरिकरक्षुद्रकायुज्जयिन्याम् । शुद्धध्यानात् सलिलनिधिनाऽदर्शि रनं च येषां तेषां विद्वानपि नु कवयेत् कोऽवदातान् प्रभूतान् ? ॥ ४३ ।।
(युग्मम् ) गोविज्ञातोदयमयकलावत्मसिद्धौ निदानं
शुद्धा येषां प्रतिपदभवद् नन्वमाऽायद्भुतं तत् । ते श्रीसोमप्रभगुरुवरा रेजिरे धर्मघोषमेङ्खपट्टोदयशिखरिणि द्वादशात्माऽनुकाराः ॥४४॥ मुक्त्वाष्टादशकूटभावकलितान् ये दोषटकान् भवे हटेऽस्माद् जगृहुमहागुणमणीन् षट्त्रिंशतं त्वोजसा । ख्याता वीतवशास्तथाऽपि किल ते सोमप्रभाचार्यस
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org