SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ गुरुगुणरत्नाकरकाव्यम् । भद्राद् बाहुरुपद्रवत्रुटिपटुः श्रीस्थूलभद्रमभुः पद् त्वेते श्रुतकेवलादधिगतत्रैलोक्यभावा बभ्रुः ॥ ३४ ॥ त्रैकाल्पार्थविदो महागिरिसुहस्त्याचा घना जज्ञिरे वज्रान्ता दशपूर्विणो जिनमतोद्योतोद्यताः सूरयः । बज्रखामिविनेयवृन्दहृषभः श्रीवज्रसेनस्तत अत्वारथ युगप्रधानयतिपास्तस्याऽपि शिष्या इमे ॥ ३५ ॥ श्रीनागेन्द्रसुचन्द्रनिर्वृतिवरा विद्याधरयेति तवेभ्यो वेदमिताः समुन्नतिमिताः शास्वास्तदीयाख्यया । तासामन्तरसंख्यसाधुविसरैर्विस्तारमाप्ताऽवनावस्तोकास्तिककल्पिताऽतुलवृषा शाखाऽस्ति चान्द्री चिरम् || ३६ || ( युग्मम् ) तस्यां भूरिषु सूरिषु त्रिभुवनख्यातेष्वतीतेष्वभूद् यो गच्छमरताऽतिशयभृद्विद्याविरुद्योतनः । समापाऽर्बुदसन्निधौ वटतले दृष्ट्रा मुहूर्त शुभं तत्राऽष्टौ गणपानतिष्ठिपदयो यत् तद् वटाऽऽहो गणः ॥ ३७ ॥ आद्यस्तेष्वथ सर्वदेवसुगुरुस्तस्याऽप्यनेकेऽभवन् सन्ताने युवनेऽतिशायिचरिताः श्रीदेवसूर्यादयः । धर्मोद्धारधुरन्धरा गणधरास्तेभ्यः क्रमाद् विक्रमाद् ब्रह्माशार्यमहायने गुरुजगञ्चन्द्राख्यसूरीश्वराः ॥ ३८ ॥ आचामाम्लतपो द्वियुग्दशसमास्तेपे क्षमापेशलै स्तनाम तपा इति क्षितिभृता येभ्यः प्रदत्तं तदा । तेभ्यचैष तपागणो गुरुजगञ्चन्द्रप्रभुभ्यस्ततः सेव्यः श्रावककोटिभिर्वटगणादासीदसीमोदयः ॥ ३९ ॥ अथ च श्रीदेवेन्द्राभिधगणधराः श्रीजगचन्द्रशिष्याः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy