________________
श्रीसोमचारित्रगणिविरचितंवत्स ! त्वं मृदुसंवरोऽसि चरणाऽऽदानं विदं दुष्करम् । मुक्ष्व श्रीयुवतीमुखं भवसुखं खेतद्ग्रहे वासरो
ऽस्माकं सम्मति यं प्रतीति वचनं स्नेहेन तौ पाहतुः ॥२८॥ भित्रं नास्य मनो मनागपि गिरा पित्रोरमुखन्मते
र्यचातुर्यचमचरीकृतकृतिवातादितीयाकृतेः। प्रवज्योत्कलिकावतः कलिकलाकेलीप्सितपच्युतेस्तत्केन क कदाऽन्वदायि शिवदा सैतन्मयाऽऽख्यायते ॥२९॥ अत्रास्य व्रतदातृन् श्रीमुनिसुन्दरमुनीश्वरान् यावत् । अथ कथयामि कति श्रीगच्छपतीन् गौतममभृतीन् ॥ ३० ॥
तथाहियचिन्तामणिवचिनोति कृतिनां यश्चिन्तितार्थमयां
श्रीपृथ्वीवसुभूतिभूस्तदुचितं चञ्चत्मभावाञ्चितः। चित्रं श्रीगणधार्यपीह विदितो निर्ग्रन्थनाथाऽग्रिमः
श्रीवीरान्तिषदादिमः सुखयतात् स्वामी स नो गौतमः ॥३१॥ सेवासङ्गतशक्रमुख्यसुमनाः श्रीनन्दनाद्यातता
रामैकक्षितिभूतकामितकरश्रीकल्पगच्छस्थितिः । धर्ता काञ्चन-सम्पदं गिरिगुरुमैरूपमा यः श्रितः
श्रीवीरस्य स पञ्चमो गणधरः सिद्ध्यै सुधर्माऽभिधः ॥३२॥ मुक्ताष्टापदकोटिनाटकरसमेतत्कुमारीस्पृहः
सर्वज्ञोऽप्यथ यः किलेह विदितः स्वामी महानन्दभूः । श्रीजम्बूमभवादिबोधनपरः पुष्यात् सुखं वः सदा वीरादन्तिमकेवली स च चतुःषष्ट्याऽभवद् वत्सरैः ॥३३॥ सूरीशमभवः प्रणाशितभवः शय्यंभवः श्रीयशोभद्रः सान्द्रयशोमयश्च विजयः सम्भूतितः मूरिराट् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org