________________
गुरुगुणरत्नाकरकाव्यम् । अपि चश्रीमद्विक्रमतोऽब्धिरागदिगिरासंख्याधरे वत्सरे मासे भाद्रपदे पदोपसमये कृष्णद्वितीयातियो । अश्विन्याय तथा सति शुभे लग्नेऽत्र कुम्भाभिधे जन्माज्जायत यस्य कस्य न विशः स स्यात् प्रशस्यः शिशुः१२३
अथाऽस्य नामस्थापनाअत्राऽयं भविता क्षमाधरमहाश्रीपक्षपातक्षमः . सेव्यः सद्विबुधैः सुधीर्नवसुधाभोगस्पृहः प्रत्यहम् । मत्वैवं किमु देवराज इति तन्नामाऽस्य निर्मापितं
धात्रा तातकृताऽतिविस्तरवरखज्ञातिवात्सल्यतः ॥ २४ ॥ पित्रादेः प्रथयन्नथैष पृथुकः प्रेमाप्रमं पञ्चधा ..
धात्रीभिः परिलालिताङ्गलतिकः सन् वर्धमानोऽनिशम् । लावण्यादिगुणाश्चितश्चतुरवाग्युग् देवराजः प्रजाऽऽप्यायी सप्तसमावयाः समभवद् यावद्विवेकोदयः ॥ २५ ॥ तावत् सोत्सवमानयद् विनयिनं तं लेखशालां पिता तत्रार्यद्विजसन्निधौ समकलाविद्यावधीती धिया । शश्वद्देवगुरुपणामनिपुणः पुण्यस्पृहः प्राप्तवान् साधूपाश्रयमश्रमं पठितवानत्राऽऽहतं च श्रुतम् ॥ २६ ॥
(युग्मम् ) शृण्वानस्य सनाऽस्य नैकशमिना श्रेयस्विनी देशनां
सर्व वैषयिकं सुखं विषसमं संपश्यतः संसृतौ । उत्पन्नं स्वमनस्यनेनसि भृशं वैराग्यमभ्रंशकं
दीक्षाऽऽदानमनोरथस्तदभवद् दक्षस्य बाल्येऽप्यहो ! ।। २७ ।। पित्रोापितवान् यदाऽऽशयमिमं खं देवराजस्तदा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org