SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ गुरुगुणरत्नाकरकाव्यम् । अपि चश्रीमद्विक्रमतोऽब्धिरागदिगिरासंख्याधरे वत्सरे मासे भाद्रपदे पदोपसमये कृष्णद्वितीयातियो । अश्विन्याय तथा सति शुभे लग्नेऽत्र कुम्भाभिधे जन्माज्जायत यस्य कस्य न विशः स स्यात् प्रशस्यः शिशुः१२३ अथाऽस्य नामस्थापनाअत्राऽयं भविता क्षमाधरमहाश्रीपक्षपातक्षमः . सेव्यः सद्विबुधैः सुधीर्नवसुधाभोगस्पृहः प्रत्यहम् । मत्वैवं किमु देवराज इति तन्नामाऽस्य निर्मापितं धात्रा तातकृताऽतिविस्तरवरखज्ञातिवात्सल्यतः ॥ २४ ॥ पित्रादेः प्रथयन्नथैष पृथुकः प्रेमाप्रमं पञ्चधा .. धात्रीभिः परिलालिताङ्गलतिकः सन् वर्धमानोऽनिशम् । लावण्यादिगुणाश्चितश्चतुरवाग्युग् देवराजः प्रजाऽऽप्यायी सप्तसमावयाः समभवद् यावद्विवेकोदयः ॥ २५ ॥ तावत् सोत्सवमानयद् विनयिनं तं लेखशालां पिता तत्रार्यद्विजसन्निधौ समकलाविद्यावधीती धिया । शश्वद्देवगुरुपणामनिपुणः पुण्यस्पृहः प्राप्तवान् साधूपाश्रयमश्रमं पठितवानत्राऽऽहतं च श्रुतम् ॥ २६ ॥ (युग्मम् ) शृण्वानस्य सनाऽस्य नैकशमिना श्रेयस्विनी देशनां सर्व वैषयिकं सुखं विषसमं संपश्यतः संसृतौ । उत्पन्नं स्वमनस्यनेनसि भृशं वैराग्यमभ्रंशकं दीक्षाऽऽदानमनोरथस्तदभवद् दक्षस्य बाल्येऽप्यहो ! ।। २७ ।। पित्रोापितवान् यदाऽऽशयमिमं खं देवराजस्तदा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy