________________
श्रीसोमचारित्रगणिविरचितंसर्वमङ्गलयाऽऽश्लिष्टाः श्रीमहाव्रतिमूर्तिवत् ॥ ४४ ।।
(युग्मम् ) जयरुचिसिद्धान्तरुची अथ प्रभाराजमेरुराजवराः । जयराजचन्द्रराजाऽमरराजानन्दराजाख्याः॥४५॥ सुन्दरराजो नन्यादिमसहजानन्दसहजनामानौ । शिववदमी एकादश विबुधाः स्मरहा अपि च-जान्ताः ॥४६॥
(युग्मम् ) श्रीसुधाभूषणा लब्धिभूषणाऽभयभूषणौ । देवभूषणनामानस्तथा कमलभूषणः ॥ ४७ ।। बुधाः प्रतिष्ठाकल्याणाऽभयकल्याणसंज्ञकाः । जयकल्याण एतेऽष्टौ णान्ता दिग्गजतेजसः ॥ ४८ ॥
(युग्मम् ) सत्सुविहिताभयश्रुतसंज्ञौ सुमतिश्रुतेन्द्रशीती च । मुनिकीर्तिनेमिकीर्ती सुलब्धिकीर्तिस्तिलककीर्तिः ॥४१॥ सिद्धान्तादागमात्कीर्ती तथा विनयमूर्तयः । धीरमूर्तिवरानन्दमूर्तिसंयममूर्तयः ॥ ५० ॥ सत्तिलकमूर्तिलब्ध्यादिममूर्ती षोडशेति विबुधाः स्युः । इन्दुकला इव विमला एतेऽतान्तास्तथार्त्यन्ताः ॥ ५१ ॥
(त्रिभिर्विशेषकम् ) ज्ञानप्रमोदचरणप्रमोदसंझौ जिनप्रमोदश्च । भावानन्दः पुण्यानन्दः श्रीरत्ननन्दिवराः ॥५२॥ श्रुतनन्दिरभयनन्दिप्रभुसंयमनन्दिराजनन्यभिधाः । दश दिक्पतय इवैते दान्ताः सुमनःश्रिता विबुधाः ॥५३॥
(युग्मम् ) जयसाधुचरणसाधू बुधाच सिदान्तसाधुगुणसाधू ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org