SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ श्रीसोमचारित्रगणिविरचितंसर्वमङ्गलयाऽऽश्लिष्टाः श्रीमहाव्रतिमूर्तिवत् ॥ ४४ ।। (युग्मम् ) जयरुचिसिद्धान्तरुची अथ प्रभाराजमेरुराजवराः । जयराजचन्द्रराजाऽमरराजानन्दराजाख्याः॥४५॥ सुन्दरराजो नन्यादिमसहजानन्दसहजनामानौ । शिववदमी एकादश विबुधाः स्मरहा अपि च-जान्ताः ॥४६॥ (युग्मम् ) श्रीसुधाभूषणा लब्धिभूषणाऽभयभूषणौ । देवभूषणनामानस्तथा कमलभूषणः ॥ ४७ ।। बुधाः प्रतिष्ठाकल्याणाऽभयकल्याणसंज्ञकाः । जयकल्याण एतेऽष्टौ णान्ता दिग्गजतेजसः ॥ ४८ ॥ (युग्मम् ) सत्सुविहिताभयश्रुतसंज्ञौ सुमतिश्रुतेन्द्रशीती च । मुनिकीर्तिनेमिकीर्ती सुलब्धिकीर्तिस्तिलककीर्तिः ॥४१॥ सिद्धान्तादागमात्कीर्ती तथा विनयमूर्तयः । धीरमूर्तिवरानन्दमूर्तिसंयममूर्तयः ॥ ५० ॥ सत्तिलकमूर्तिलब्ध्यादिममूर्ती षोडशेति विबुधाः स्युः । इन्दुकला इव विमला एतेऽतान्तास्तथार्त्यन्ताः ॥ ५१ ॥ (त्रिभिर्विशेषकम् ) ज्ञानप्रमोदचरणप्रमोदसंझौ जिनप्रमोदश्च । भावानन्दः पुण्यानन्दः श्रीरत्ननन्दिवराः ॥५२॥ श्रुतनन्दिरभयनन्दिप्रभुसंयमनन्दिराजनन्यभिधाः । दश दिक्पतय इवैते दान्ताः सुमनःश्रिता विबुधाः ॥५३॥ (युग्मम् ) जयसाधुचरणसाधू बुधाच सिदान्तसाधुगुणसाधू । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy