SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ गुरुगुणरवाकरकाव्यम् । २७ सत्कमलसाधुरेते ध्वन्ताः स्वस्तरव इव पञ्च ॥ ५४॥ श्रीसत्यरत्रा वरमेरुरवाः सञ्चन्द्ररवा अथ नेमिरवाः । लब्ध्यादिरवास्तदनु प्रतिष्ठारनाः सुधारनसुसूररवाः॥५५॥ सत्तिलकरत्नलक्ष्मीरत्नसमयरवचरणरत्वाख्याः । सुमतिरनेन्द्ररत्रौ कुलरत्नः कमलरत्नश्च ॥ ५६ ॥ सरसोमसोममण्डनशिवमण्डनसमयमण्डनाहानाः। लक्ष्मीमण्डनभावादिममण्डनकमलमण्डनकाः ॥ ५७ ॥ श्रीपुण्यनन्दना हेमनन्दना धर्मनन्दनाः। प्रभाऽभयागमेभ्यश्च वर्धनाः शुभवर्धनाः ॥ ५८ ॥ इन्द्रज्ञानः स्फुरज्ज्ञानः सहजज्ञानसंज्ञकः। सहज्ञानाभिषः साधुस्तया कल्याणदर्शनः ॥ ५९॥ पण्डिताः पर-मा-नान्ताः एते मर्येशसत्कृताः। देवा इव त्रयस्त्रिंशत्सुधर्माचारदर्शिनः ॥६०॥ . (षभिः कुलकम् ) उदयमभनामानः पण्डिताः सुन्दरममाः॥ आगमममसद्भावलाभेन्द्राऽजितलाभकाः ॥ ६१ ॥ एतेऽदर्पक-ला-भान्ताः षड्दर्शनसुरा इव । पुण्योपदेशतः क्लुप्तवाप्तदर्शनदीप्तयः॥ ६२ ॥ (युग्मम् ) श्रीविमलधर्मसारादिमधौं चन्द्रधर्मजयघौं । सिद्धान्तधर्मसुतिलकधर्मभुवनधर्मनामानः ॥ ६३॥ चारित्रधर्मसदऽमरधर्माऽजितधर्मकमलधर्माख्याः । गुणधर्मकनकधौं सुमतेः संवेगतो नेमी ॥ ६४॥ श्रीसर्वसोमा वरशान्तिसोमाः श्रीशीलसोमा उदयादिसोमाः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy