________________
गुरुगुणरवाकरकाव्यम् ।
२७ सत्कमलसाधुरेते ध्वन्ताः स्वस्तरव इव पञ्च ॥ ५४॥ श्रीसत्यरत्रा वरमेरुरवाः सञ्चन्द्ररवा अथ नेमिरवाः । लब्ध्यादिरवास्तदनु प्रतिष्ठारनाः सुधारनसुसूररवाः॥५५॥ सत्तिलकरत्नलक्ष्मीरत्नसमयरवचरणरत्वाख्याः । सुमतिरनेन्द्ररत्रौ कुलरत्नः कमलरत्नश्च ॥ ५६ ॥ सरसोमसोममण्डनशिवमण्डनसमयमण्डनाहानाः। लक्ष्मीमण्डनभावादिममण्डनकमलमण्डनकाः ॥ ५७ ॥ श्रीपुण्यनन्दना हेमनन्दना धर्मनन्दनाः। प्रभाऽभयागमेभ्यश्च वर्धनाः शुभवर्धनाः ॥ ५८ ॥ इन्द्रज्ञानः स्फुरज्ज्ञानः सहजज्ञानसंज्ञकः। सहज्ञानाभिषः साधुस्तया कल्याणदर्शनः ॥ ५९॥ पण्डिताः पर-मा-नान्ताः एते मर्येशसत्कृताः। देवा इव त्रयस्त्रिंशत्सुधर्माचारदर्शिनः ॥६०॥ .
(षभिः कुलकम् ) उदयमभनामानः पण्डिताः सुन्दरममाः॥ आगमममसद्भावलाभेन्द्राऽजितलाभकाः ॥ ६१ ॥ एतेऽदर्पक-ला-भान्ताः षड्दर्शनसुरा इव । पुण्योपदेशतः क्लुप्तवाप्तदर्शनदीप्तयः॥ ६२ ॥
(युग्मम् ) श्रीविमलधर्मसारादिमधौं चन्द्रधर्मजयघौं । सिद्धान्तधर्मसुतिलकधर्मभुवनधर्मनामानः ॥ ६३॥ चारित्रधर्मसदऽमरधर्माऽजितधर्मकमलधर्माख्याः ।
गुणधर्मकनकधौं सुमतेः संवेगतो नेमी ॥ ६४॥ श्रीसर्वसोमा वरशान्तिसोमाः श्रीशीलसोमा उदयादिसोमाः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org