SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ २८ श्रीसोमचारित्रगणिविरचितंसिद्धान्तसोमा विजयादिसोमाःसद्धर्मसोमास्तिलकादिसोमाः६५ शुभसोमराजसोमाऽभयसोमा भुवनसोमकुलसोमौ । लाभसोमेन्द्रसोमौ सत्यागमसंयमौ यमिनौ ।। ६६ ।। शिवहेमसारहेमौ जिनजयमौ च भद्रहेमाख्यः । संवेगरनहेमौ शान्तिक्षेमा जयक्षेमाः॥ ६७ ।। विश्वदेवा इवामीषु तेजःपात्रं त्रयोदश । बुधाः शेषा भवन्त्वेवं समेऽमान्ताः क्षब्धियः ॥ ६८ ।। (षड्भिःकुलकम् ) श्रीविनयपियसारप्रियागमप्रियजिनोदयाः सदयाः। हर्षोदयरनोदयभुवनोदयनामधेयाश्च ॥ ६९ ॥ साधुमाणिक्यविबुधाः श्रुतमाणिक्याश्च मूरमाणिक्यः । समयमाणिक्यसंज्ञाः सज्ञानानन्दमाणिक्यो ।। ७० ।। सुमतिमाणिक्यनामा सुराजमाणिक्यसर्वमाणिक्यौ । सत्सुमतिसत्यसुन्दरसत्यौ कल्याणसत्यश्च ।। ७१ ।। रत्नजयास्तीर्थजयाः सिद्धान्तजयाश्च तिलकजययतयः । अजिताभयकनकजयः कुलोदयेन्द्रोदयौ सनयौ ||७२।। साधुविजयः शिवविजयाः सजयाश्चारित्रविजयजिनविजयाः। रत्नविजयसर्वविजयविवेकविजयेन्द्रविजयाश्च ॥ ७३ ॥ महोमया इमेऽयान्ताः पण्डिता अहितच्छिदे । षट्त्रिंशदण्डशस्त्राभा गणनायकचक्रिणः ॥ ७४ ॥ (षड्भिः कुलकम् ) धर्मसुन्दरचारित्रसुन्दरास्तीर्थसुन्दराः । विजयात् सुन्दरा विज्ञधराः समयसुन्दराः ॥ ७५ ॥ सिद्धान्तसुन्दराथापि चरणोदयसुन्दरौ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy