________________
गुरुगुणरवाकरकाव्यम् । दक्षाः सुमतिसाराख्याः सोमसारेन्द्रसारकौ ॥ ७६ ॥ सज्ञानधीरसंज्ञा विज्ञाश्चारित्रधीरशिवधीराः।। हेमादिमधीराऽभयधीरसुमतिधीरकुलधीराः ॥ ७७ ॥ आनन्दधीरविबुधाः शुभवीराश्चन्द्रवीरशिववीराः । जयवीरश्रुतवीराजितवीरास्तदनु कुलवीराः॥ ७८ ॥ आनन्दाचारित्रा आगमचारित्रपण्डितप्रवराः । सहजचारित्रनामा चरणाचन्द्रः सहजचन्द्रः ॥ ७९ ॥ श्रीसोमभद्रसारादिमभद्रज्ञानभद्रनामानः । श्रीसिद्धान्तसमुद्राः समयसमुद्राभिधानाश्च ॥ ८० ।। सन्नेमिशेखरा राजशेखराभयशेखरौ । सुमतेः शेखरः साधुस्तथा भुवनशेखरः॥ ८१ ॥ भुवनात्सागराऽऽरावः श्रीमच्चरणसागराः । नयाभयागमेभ्यश्च सागराः सोमसागराः ॥ ८२ ।। रत्नमरा वचःमूरा जिनमूरा जितस्मराः । सर्वमूराः शुभात्सूराश्चन्द्रसूराश्च पण्डिताः ॥ ८३ ॥ द्विपश्चाशदमी एवं सदा-रान्ता जगन्नताः । श्रीगणाधीशशुश्रूषापरा वीरसुरा इव ॥ ८४ ॥
(दशभिः कुलकम् ) श्रीसोममाला हेममङ्गला धर्ममङ्गलाः । शुभशीलाः सुसंवेगशीलाच ज्ञानशीलकाः ॥ ८५ ॥ चारित्रशीला वरमूरशीलाः सौभाग्यशीला इह नन्दिशीलाः। सद्भावशीला अथ शीलशब्दः पुरो जिनेन्द्रागमसुन्दरेभ्यः८६ तीर्थकुशलजिनविमलौ शुभविमलः पटुवचाव कुलकमलः । अभयाच्छुभतः कीर्विशालशब्दस्तथा विबुधाः ॥८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org