________________
श्रीसोमचारित्रगणिविरचित
जीवाहयः सूनुरनूनरूप
सरोपमः पुण्यगुणैरुपेतः ।। ३२ ।। मेघस्य जन्योर्युगलं सुशीलं
देपश्च रङ्गीरिति राजतेऽलम् । गौरीनिभा भूतगणे हिताऽऽद्या गोच पुण्यकरसालयाऽन्या ॥ ३३ ॥
(त्रिमिविशेषकम् ) न्यायार्जिताऽन्यूनधना वदान्या
धन्याऽधिपास्तेऽवनिजानिमान्याः । तेजोयशोभासुरसङ्घमुख्याभान्ति त्रयोऽर्हद्गुरुभक्तिदक्षाः ॥ ३४ ॥
__ अथैषां पुण्यकरणीयमाहत्रिधा विशुद्धया विधिपूर्वमुग्रं
तेपे तपः पञ्चमिकातियेस्तैः । तभिर्ममेऽस्या तकृज्जनाना
मुधापनं नन्दनकाननाभम् ॥ ३५ ॥ तद्यथासझर्मलाः पुस्तकशालितायाः
पञ्च स्थिताः स्थापनिका यदन्तः। वेल्लल्लतावेष्टितपत्रशाखाः
कल्पद्रवोऽमर्त्यमता बभुः किम् ॥३६ ।। चन्द्रोदयाश्चित्रचिता अपूर्व
शचीवराव्यर्विहिता विमानाः । सर्वनसत्राणि च बिम्बपत्रा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org